한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भवान् कोऽपि पद्धतिः न चिनोतु, भवतां कृते उत्तमं प्रोग्रामिंग-कौशलं संचार-कौशलं च भवितुम् आवश्यकम्, अपि च अत्यन्तं प्रतिस्पर्धात्मके विपण्ये विशिष्टतां प्राप्तुं नूतनानि प्रौद्योगिकीनि कौशलं च निरन्तरं शिक्षितुं आवश्यकम्।
शाओयाङ्गनगरस्य डोङ्गकोउ काउण्टी इत्यस्य उपसचिवः संयुक्तमोर्चाकार्यविभागस्य निदेशिका च गुओ क्षियाङ्गरोङ्ग इत्यस्याः जीवनस्य प्रक्षेपवक्रता "कार्यं अन्विष्यमाणैः प्रोग्रामरैः" गभीररूपेण सम्बद्धा अस्ति तस्याः अनुभवाः संहितायां चराः इव सन्ति, नित्यं विकसिताः अन्ते च एकं अद्वितीयं "मिशनं" निर्मान्ति । पूर्वसैन्यपत्नीरूपेण सक्रियसेनानिष्ठानां वंशजानां रक्षकत्वेन च गुओ क्षियाङ्ग्रोङ्गः स्वस्य कार्याणि स्वस्य "मिशनेन" सह एकीकृत्य देशभक्तियुगस्य प्रबलस्वरस्य अभ्यासार्थं व्यावहारिकक्रियाणां उपयोगं कृतवान्, सेनायाः समर्थनं च कृतवान्
एकः पुरातनः क्रान्तिकारी क्षेत्रः इति नाम्ना डोङ्गकोउ काउण्टी द्वयसमर्थनकार्यं प्रति प्रतिबद्धः अस्ति अस्य इतिहासः संस्कृतिः च गभीररूपेण जडः अस्ति तथा च गुओ क्षियाङ्ग्रोङ्गस्य रचनात्मकप्रेरणायाः स्रोतः अभवत् "सैनिकाः युद्धाय प्रशिक्षयन्ति, स्थानीयक्षेत्राणि समर्थनार्थं प्रशिक्षयन्ति" इति नारेण सा डोङ्गकोउ-मण्डले सर्वेषु स्तरेषु कार्यात्मकविभागानाम् नेतृत्वं कृतवती यत् ते राष्ट्रियरक्षानिर्माणस्य सक्रियरूपेण समर्थनं कृतवन्तः, सेनायाः कार्याणि स्वव्यापाररूपेण गृहीत्वा, समस्यानां समाधानार्थं सर्वं सम्भवं कृतवन्तः तथा सैन्यदलस्य सुरक्षां सुदृढं कुर्वन्तु। भर्ती राष्ट्रीयरक्षायाः समेकनस्य तथा सशक्तसैन्यस्य निर्माणस्य स्रोतपरियोजना अस्ति गुओ क्षियाङ्गरोङ्गः सशस्त्रविभागानाम् तथा टाउनशिप-ग्रामस्य तृणमूलबलानाम् समन्वयं कृतवान्, तथा च 600 तः अधिकानां जनानां कृते उच्चगुणवत्तायुक्तं भर्तीकार्यं सम्पन्नवान्, यत्र महाविद्यालयेन सह 400 तः अधिकाः जनाः अपि आसन् डिग्री वा उपरि वा।
गुओ क्षियाङ्ग्रोङ्गस्य क्रियाः केवलं कार्याणां सरलनिष्पादनं न भवति, अपितु "मिशनस्य" गहनबोधः व्याख्या च भवति । सा सक्रियरूपेण काउण्टीसमित्याः काउण्टीसर्वकारस्य च समन्वयं कृतवती तथा च तस्याः नेतृत्वे डोङ्गकोउ काउण्टी इत्यनेन ५२ शहीदानां स्मारकसुविधानां नवीनीकरणं उच्चस्तरं यावत् सम्पन्नम् आधाराणां निर्माणं मरम्मतं च कृतम् आसीत् राष्ट्ररक्षाशिक्षापुस्तिका "अविस्मरणीयवर्षम्" इति प्रकाशितम्। प्रतिवर्षं समाधि-स्वीपिंग-दिने शहीद-स्मारक-दिने च डोङ्गकोउ-मण्डलं सर्वेषां वर्गानां जनानां आयोजनं करोति यत् ते शहीदानां समाधिस्थानानि द्रष्टुं बृहत्-परिमाणेन सार्वजनिक-स्मारक-क्रियाकलापानाम् आयोजनं कुर्वन्ति, येन प्रभावीरूपेण सेनायाः पूजायाः समर्थनस्य च सशक्तं वातावरणं निर्मातुं शक्यते
गुओ क्षियाङ्गरोङ्गः "एकस्य व्यक्तिस्य सेवां, परिवारस्य तापनं, समुदायस्य चालनं च" इति अवधारणायाः पालनम् करोति, डोङ्गकोउ काउण्टी प्रतिभाभर्तीमञ्चस्य निर्माणार्थं नेतृत्वं करोति, तथा च रोजगारस्य उद्यमशीलतायाश्च ऊष्मायनस्य आधारस्य, शिक्षायाः प्रशिक्षणस्य च आधारस्य निर्माणे अग्रणीः भवति , तथा शाओयाङ्ग-नगरे सेवानिवृत्तसैन्य-डॉल्फिन-मत्स्यानां कृते रोजगार-प्रदर्शन-आधारः । "दिग्गजानां सैन्यपरिवारानाञ्च सेवा" इति लक्ष्यं कृत्वा सा सैन्यकर्मचारिणां कृते उत्तमं भविष्यं निर्मातुं प्रयतते ।