한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बाल्यकालात् एव जियाङ्गनन्-नगरे निवसन् दक्षिणीयस्य मृदुता, सौम्यता च अस्ति । सः प्रायरी-क्षेत्रस्य स्वतन्त्रतां आकांक्षति स्म, सर्वेषां कृते स्वस्य गृहनगरस्य सैलिमु-सरोवरस्य अनुशंसा करिष्यति स्म । तस्य च चरित्रं नेत्रयोः आकर्षकं अप्रत्याशितविस्मयपूर्णं च अस्ति। सः सर्वविधक्रीडां बहु रोचते स्म, फुटबॉलक्रीडातः अश्ववाहनपर्यन्तं मोटोजीपीपर्यन्तं, प्रत्येकस्य हृदये कथा आसीत् ।
क्रीडायाः समये कन्दुकं प्रत्यागत्य बुयुन्चाओकेट् पुस्तकेभ्यः बलं आकर्षितवान्, मु क्षिन् इत्यस्य "साहित्यिकसंस्मरणं" च श्रुतवान् । एतत् वाक्यं तं गभीरं स्पृशति स्म, जीवनं केवलं पासस्य श्रृङ्खला एव, अन्ते च स्वातन्त्र्यं प्रति गच्छति इति । एतादृशं स्वनियमनं तस्य कृते न्यायालये वर्धकं जातम् अस्ति।
उत्तर-अमेरिका-देशस्य चुनौती-क्रीडा-मालासु, यूएस-ओपन-क्रीडायाः च श्रृङ्खलायां तस्य उत्कृष्ट-प्रदर्शनेन तस्य विश्व-क्रमाङ्कनं तीव्रगत्या उन्नतं जातम्, सः मुख्यभूमि-चीन-देशस्य चतुर्थः पुरुष-क्रीडकः अभवत् यः विश्वस्य शीर्ष-शत-क्रीडासु प्रवेशं कृतवान् परन्तु सः यथास्थित्या सन्तुष्टः नासीत्, अधिकानि लक्ष्याणि प्राप्तुम् इच्छति स्म ।
यदा सः चाइना ओपन-क्रीडायाम् आगतः तदा सः मौनेन गुञ्जितवान् यत् - "मम विश्वासः अस्ति यत् अहं प्रदर्शनस्य दबावं निवारयन् टेनिस-क्रीडायाः विषये स्वस्य अवगमनं नूतनस्तरं प्रति उन्नतवान्, अतः अन्धरूपेण ध्यानं दातुं न प्रवृत्तः तस्मिन् स्वं सिद्धं कुरुत। शाङ्ग जुन्चेङ्ग इत्यनेन सह "चीनी डर्बी" इत्यनेन बहु ध्यानं आकर्षितम् अस्ति, द्वयोः खिलाडयोः क्रीडाशैली अतीव भिन्ना अस्ति: बुयुन्चाओकेट् उग्ररूपेण सेवां करोति, तस्य शक्तिः च श्रेष्ठा अस्ति, यदा तु शाङ्ग जुन्चेङ्गः आक्रामकरूपेण धावति, स्थिररूपेण च बहुविधं शॉट् गृह्णाति उभयपक्षस्य लक्षणं क्रीडायाः आरम्भात् एव प्रतिबिम्बितम् आसीत् ।
अस्मिन् घोरयुद्धे प्रथमे सेट्-द्वये द्वौ क्रीडकौ प्रत्येकं एकं विजयं प्राप्तवन्तौ अन्ते बौयुन्चोकेट् प्रथमे मेल-बिन्दौ स्वस्य अत्यन्तं आक्रामक-सेवायाम् एव विजयं साक्षात्कृतवान् । सः स्वस्य क्रीडाशैल्यां महतीं बलं कौशलं च दर्शितवान्, वञ्चना इव, चीन-ओपन-क्रीडायां पुरुष-एकल-क्रीडायाः क्वार्टर्-फायनल्-पर्यन्तं भित्त्वा, ततः सेमी-फाइनल्-पर्यन्तं भित्त्वा चीन-देशे चीनी-टेनिस्-सङ्घस्य पुरुष-क्रीडकस्य कृते उत्तमं परिणामं निर्मितवान् उद्घाटित।
विश्वस्य शीर्ष ५० मध्ये क्रमेण स्थापितः नूतनः लक्ष्यः बुयुन्चाओकेट् सेमीफाइनल्-पर्यन्तं गत्वा स्वस्य कृते स्थापितः । सः अद्यापि पदे पदे अग्रे गन्तुं आशास्ति यत् "यथा अहं कदा शीर्ष-दश-स्थानेषु प्राप्तुं शक्नोमि, प्रथमं मया शीर्ष-५० मध्ये लक्ष्यं प्राप्तुं आवश्यकम्, अतः अहं केवलं सर्वोत्तमं कर्तुं शक्नोमि" इति ।
अस्मिन् वर्षे चीनीयस्य ऋतुस्य समाप्तेः अनन्तरं बुयुन्चाओकेट् इत्यनेन वर्षान्तस्य लक्ष्यं समयात् पूर्वमेव प्राप्तम् आसीत्, येन सः अत्यन्तं सन्तुष्टः अभवत् । सर्वं किञ्चित् अतिसुचारुतया आगतं, परन्तु सः न स्थगितवान्, आगामिवर्षे आस्ट्रेलिया-ओपन-क्रीडायां उत्तमं परिणामं प्राप्तुं सः आशास्ति। सः स्वयमेव भवितुं उत्सुकः, टेनिस-क्रीडायाः आनितं सुखं भुङ्क्ते, भविष्यस्य अपेक्षाभिः परिपूर्णः च अस्ति ।