한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालस्य विशालतायां प्रोग्रामरः उपयुक्तानि "कार्यं" अन्वेष्टुं, व्यावहारिकसमस्यानां समाधानार्थं स्वप्रोग्रामिंगप्रतिभायाः उपयोगं कर्तुं, उदारपुरस्कारं प्राप्तुं च उत्सुकाः भवन्ति समुद्रे लघुनौका इव ते स्वदिशां प्राप्तुं कठिनतया गच्छन्ति ।
अनेकाः प्रोग्रामरः ऑनलाइन-मञ्चानां अथवा समुदायानाम् माध्यमेन अवसरान् अन्वेषयिष्यन्ति, यथा github इत्यत्र मुक्तस्रोत-परियोजनानि, अथवा zhihu इत्यादिषु प्रश्नोत्तर-मञ्चेषु कार्य-आवश्यकतानि पोस्ट् करिष्यन्ति तेषां नेत्राणि स्वप्नैः प्रकाशन्ते, परिवर्तनं निर्मातुं च अधिकवेतनं व्यापकं करियरविकासस्थानं च प्राप्तुं कोडस्य उपयोगं कर्तुं उत्सुकाः सन्ति।
2. “मिशन” इत्यस्य अन्वेषणम् : प्रौद्योगिकी प्रतिस्पर्धा च
"कार्यं" अन्विष्यमाणानां प्रोग्रामर्-जनानाम् प्रक्रियायां तेषां प्रतिस्पर्धायां निरन्तरं सुधारं कर्तुं नूतनानि प्रौद्योगिकीनि कौशलं च निरन्तरं ज्ञातव्यम् । यथा एकः प्रवीणः शिल्पकारः स्वकार्यं परिष्कृत्य निरन्तरं स्वकौशलं वर्धयति, तथैव सः अन्ततः स्वप्नं साकारं कर्तुं शक्नोति । ते आव्हानानां सामना करिष्यन्ति, परन्तु ते वृद्धिं प्राप्तुं अपि शक्नुवन्ति, अन्ते च स्वशक्तिं प्राप्नुयुः ।
3. “मिशन” इत्यस्य अर्थः : जगत् परिवर्तयितुं क्षमता
प्रत्येकस्य प्रोग्रामरस्य "कार्य्ये" विश्वं परिवर्तयितुं क्षमता भवति । ते सॉफ्टवेयर-विकासं कुर्वन्ति, सामाजिकसमस्यानां समाधानं कुर्वन्ति, कलात्मकसृष्टये नूतनाः सम्भावनाः अपि ददति वा । यथा ज्वाला सम्पूर्णं वनं प्रज्वलति, तेषां संहिता जगतः भविष्यं प्रकाशयिष्यति ।