लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"प्रौद्योगिक्यां अन्तरक्रियाः नवीनता च: सॉफ्टवेयरविकासात् व्यावसायिकसहकार्यपर्यन्तं"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सॉफ्टवेयरविकासं उदाहरणरूपेण गृहीत्वा, एतत् केवलं कोडलेखनं न भवति, अपितु व्यावहारिकसमस्यानां समाधानस्य, उपयोक्तृआवश्यकतानां पूर्तये च प्रक्रिया अपि अस्ति । अस्मिन् क्रमे विकासकाः स्वक्षमतासुधारार्थं निरन्तरं नूतनानि प्रौद्योगिकीनि साधनानि च ज्ञातुं प्रवृत्ताः भवेयुः ।

व्यावसायिकसहकार्यं सॉफ्टवेयरविकासाय अधिकान् अवसरान् चुनौतीं च आनयति। अग्रिम-भुगतानम्, माइलस्टोन्-देयता, उत्पादविक्रये रॉयल्टी च इत्यादीनि आदर्शानि विकासकान् उद्यमानाम् च नूतनव्यापारप्रतिमानं धनं प्राप्तुं मार्गं च प्रदास्यन्ति

यथा, केषुचित् बृहत्-परियोजनासु परियोजनायाः सुचारु-प्रारम्भः सुनिश्चित्य विकास-दलाय पूर्वमेव अग्रिम-देयताम् अदास्यन्ति एतेन विकासदलस्य आर्थिकसमर्थनं भवति, येन सः अग्रिमनियोजने, डिजाइने च अधिकसम्पदां निवेशं कर्तुं शक्नोति ।

परियोजनायाः चरणबद्धपरिणामानां आधारेण माइलस्टोन्-भुगतानं भवति । एषः उपायः विकासदलं प्रत्येकस्मिन् चरणे कार्याणि समये उच्चगुणवत्तायुक्तेन च सम्पन्नं कर्तुं प्रेरयितुं शक्नोति, तथैव कम्पनीं परियोजनायाः प्रगतिम् गुणवत्तां च उत्तमरीत्या नियन्त्रयितुं शक्नोति

उत्पादविक्रयणस्य रॉयल्टीः तस्य प्रतिशतं भवति यत् विकासकः अथवा विकासदलः उत्पादस्य सफलतया विपण्यां परिचयस्य विक्रयणस्य च अनन्तरं अर्जयितुं शक्नोति विकासकान् उत्पादानाम् नवीनतां अनुकूलनं च निरन्तरं कर्तुं प्रेरयितुं एतस्य महत्त्वम् अस्ति ।

परन्तु एतत् प्रतिरूपं कष्टैः विना नास्ति । वास्तविकसञ्चालनेषु अनुबन्धविवादाः, लाभस्य विषमवितरणं च इत्यादीनि समस्याः उत्पद्यन्ते ।

विकासकानां कृते तेषां कृते अनुबन्धे हस्ताक्षरं कर्तुं पूर्वं विविधपदानां सावधानीपूर्वकं मूल्याङ्कनं करणीयम्, स्वस्य अधिकारान् दायित्वं च स्पष्टीकर्तुं आवश्यकम् अस्ति । तत्सह, यथायोग्यं लाभं प्राप्तुं परियोजनायाः गुणवत्ता, प्रगतिः च सुनिश्चिता भवितुमर्हति ।

उद्यमानाम् कृते न केवलं विकासकान् प्रेरयितुं, अपितु व्ययस्य जोखिमस्य च नियन्त्रणार्थं उचितदेयताशर्ताः अनुपाताः च निर्धारयितुं आवश्यकाः सन्ति ।

संक्षेपेण, अग्रिम-देयता, माइलस्टोन्-देयता, उत्पादविक्रये रॉयल्टी च इत्यादीनि व्यावसायिकसहकार्यप्रतिमानाः सॉफ्टवेयरविकासाय नूतनान् अवसरान् आनयन्ति, परन्तु तेषु सहकार्यस्य समये द्वयोः पक्षयोः परस्परं अवगमनं समर्थनं च, सम्भाव्यसमस्यानां संयुक्तरूपेण निवारणं, तथा च achieve Win-win.

2024-07-13

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता