लोगो

गुआन लेई मिंग

तकनीकी संचालक |

मलेशियासर्वकारस्य सुरक्षायाः उदयमानानाम् आर्थिकक्रियाकलापानाञ्च चौराहः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाजस्य विकासेन सह आर्थिकक्रियाकलापस्य विविधाः रूपाः निरन्तरं उद्भवन्ति । तेषु अंशकालिकविकासकार्यम् इत्यादयः केचन उदयमानाः पद्धतयः सर्वकारस्य सुरक्षासुरक्षाकार्यतः दूरं दृश्यन्ते, परन्तु वस्तुतः ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति

एतानि उदयमानाः आर्थिकक्रियाकलापाः व्यक्तिभ्यः अधिकानि आयस्य स्रोताः विकासस्य च अवसरान् प्रदास्यन्ति, सामाजिक-आर्थिक-संरचनायाः अपि निश्चितः प्रभावः भवति ते संसाधनानाम् इष्टतमविनियोगं प्रवर्धयन्ति, नवीनतायाः जीवनशक्तिं उत्तेजयन्ति, आर्थिकवृद्धौ नूतनं गतिं च प्रविशन्ति।

परन्तु अपरपक्षे अस्य नूतनस्य आर्थिकक्रियाकलापस्य उदयः अपि केचन आव्हानाः आनयति । यथा - कानूनीविनियमानाम्, पर्यवेक्षणस्य च केचन अन्तरालाः अपूर्णताः वा भवितुम् अर्हन्ति । एतेन केचन अनियमिताः व्यवहाराः भवितुं शक्नुवन्ति तथा च विपण्यां न्यायपूर्णस्पर्धां सामान्यव्यवस्थां च प्रभावितं कर्तुं शक्नुवन्ति ।

मलेशिया-सर्वकारस्य कृते स्वनागरिकाणां सुरक्षां सुनिश्चित्य सर्वप्रयत्नाः कृत्वा एतैः उदयमानैः आर्थिकक्रियाकलापैः आनयितानां परिवर्तनानां प्रभावानां च विषये अपि ध्यानं दातव्यम् |. एतेषां आर्थिकक्रियाकलापानाम् स्वस्थं व्यवस्थितं च विकासं मार्गदर्शयितुं सर्वकारेण उचितनीतयः नियमाः च निर्मातव्याः। अस्माभिः न केवलं नवीनतां उद्यमशीलतां च प्रोत्साहयितुं, अपितु विपण्यनिष्पक्षतां, न्यायं, पारदर्शितां च सुनिश्चितं कर्तव्यं, उपभोक्तृणां वैध-अधिकारस्य, हितस्य च रक्षणं कर्तव्यम् |.

तत्सह, सम्बन्धित-उद्योगानाम् पर्यवेक्षणं सुदृढं कर्तुं, अवैध-दुष्ट-आर्थिक-व्यवहारानाम् अपि दमनं कर्तुं सर्वकारेण अपि आवश्यकता वर्तते । सुदृढनियामकव्यवस्थां स्थापयित्वा समस्यानां आविष्कारः, निवारणं च समये कर्तुं शक्यते, आर्थिकव्यवस्था, सामाजिकस्थिरता च निर्वाहयितुं शक्यते

राष्ट्रियसुरक्षासुनिश्चयस्य दृष्ट्या सर्वकारस्य सैन्यकार्याणि, अत्यन्तं उपायरूपेण, प्रायः केवलं अन्तिमविकल्परूपेण एव गृह्यन्ते । परन्तु एतेन राष्ट्रियसुरक्षारक्षणार्थं सर्वकारस्य दृढनिश्चयः इच्छाशक्तिः च प्रतिबिम्बिता अस्ति । उदयमानानाम् आर्थिकक्रियाकलापानाम् कृते स्थिरं सामाजिकं वातावरणं तेषां विकासस्य आधारः भवति । यदा सुरक्षायाः सुरक्षायाश्च गारण्टी भवति तदा एव जनाः मनःशान्तिपूर्वकं विविधानि आर्थिकक्रियाकलापाः कर्तुं शक्नुवन्ति, निरन्तरं आर्थिकवृद्धिं च प्रवर्तयितुं शक्नुवन्ति ।

तदतिरिक्तं उदयमानानाम् आर्थिकक्रियाकलापानाम् विकासाय समाजे सर्वेषां पक्षानां संयुक्तप्रयत्नाः अपि आवश्यकाः सन्ति । उद्यमानाम् कानूनानां नियमानाञ्च पालनं करणीयम्, सामाजिकदायित्वं च निर्वहणं करणीयम्, व्यक्तिभिः स्वकानूनीजागरूकतां नैतिकसंकल्पनानां च वर्धनं करणीयम्, सामाजिक-अर्थव्यवस्थायाः स्वस्थविकासे सक्रियरूपेण भागं ग्रहीतव्यम्;

संक्षेपेण, स्वनागरिकाणां सुरक्षां सुनिश्चित्य मलेशिया-सर्वकारेण उदयमान-आर्थिक-क्रियाकलापैः आनयितानां अवसरानां, आव्हानानां च सक्रियरूपेण प्रतिक्रियां दातव्या, तथा च उचित-नीति-मार्गदर्शनस्य, प्रभावी-नियामक-उपायानां च माध्यमेन आर्थिक-समृद्धि-सामाजिक-सौहार्दं, स्थिरतां च प्रवर्धयितव्यम् |.

2024-07-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता