한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तकनीकीक्षेत्रं उदाहरणरूपेण गृहीत्वा बहवः स्वतन्त्राः स्वव्यावसायिककौशलस्य उपयोगं कृत्वा अवकाशसमये सम्बन्धितकार्यं कुर्वन्ति । यद्यपि एषः व्यवहारः व्यक्तिभ्यः अतिरिक्तं आयं जनयति तथापि समस्यानां श्रृङ्खलां अपि जनयति । यथा, विषमकार्यगुणवत्तायाः कारणेन उद्योगे अनियमितप्रतिस्पर्धा भवितुम् अर्हति ।
तस्मिन् एव काले सर्वकारेण पुलिसनियोजनं गुप्तचरसङ्ग्रहं च सुदृढं कृतम्, तथा च जनसमूहः अधिकं सतर्कः भूत्वा संदिग्धव्यवहारस्य समये सूचनां दातुं आह्वानं कृतवान्। अस्य कदमस्य स्वतन्त्रकार्यकर्तृणां अंशकालिकक्रियाकलापैः सह अल्पः सम्बन्धः इति दृश्यते, परन्तु गहनतरस्तरस्य विषये वस्तुतः अविच्छिन्नरूपेण सम्बद्धम् अस्ति ।
विपण्यपरिवेक्षणदृष्ट्या अंशकालिककार्यस्य वृद्ध्या केचन बेईमानव्यापाराः लूपहोलस्य लाभं गृहीत्वा अवैधरूपेण अथवा अनैतिकव्यापारक्रियाकलापं कर्तुं प्रवृत्ताः भवितुम् अर्हन्ति सर्वकारेण पुलिसनियोजनस्य सुदृढीकरणेन एतेषां व्यवहारानां शीघ्रं पत्ताङ्गीकरणं, दमनं च कर्तुं, विपण्यस्य सामान्यव्यवस्थां च निर्वाहयितुं साहाय्यं भविष्यति।
स्वयं अंशकालिककार्यकर्तृणां कृते व्यक्तिगतहितं साधयन्ते सति तेषां नियमानाम् अनुपालने अपि ध्यानं दातव्यम् । सर्वकारस्य आह्वानेन तेषां स्मरणं भवति यत् ते सतर्काः भवन्तु, अवैधकार्येषु अनवधानेन संलग्नाः न भवेयुः।
तदतिरिक्तं सामाजिकस्थिरतायाः दृष्ट्या विचारयन्तु। अंशकालिकक्रियाकलापानाम् अत्यधिकसंख्या केषाञ्चन जनानां कृते अत्यधिकं कार्यदबावं जनयितुं शक्नोति, अतः तेषां शारीरिकं मानसिकं च स्वास्थ्यं प्रभावितं भवति । जनसुरक्षाप्रबन्धनं सुदृढं कर्तुं जनानां कृते सुरक्षितं स्थिरं च सामाजिकवातावरणं निर्मातुं सर्वकारस्य प्रयत्नाः अस्य दबावस्य निवारणे साहाय्यं कर्तुं शक्नुवन्ति।
संक्षेपेण वक्तुं शक्यते यत् सर्वकारीयक्रियाः अंशकालिकघटना च परस्परं परस्परं क्रियान्वयं कुर्वन्ति । अंशकालिककार्यकर्तारः कानूनीरूपरेखायाः अन्तः कार्यं कुर्वन्तु, तथा च सर्वकारीयपरिवेक्षणं रक्षणपरिहारं च अंशकालिकक्रियाकलापानाम् स्वस्थविकासाय दृढसमर्थनं प्रददाति।