लोगो

गुआन लेई मिंग

तकनीकी संचालक |

वर्तमान लचीले रोजगारप्रतिरूपस्य अन्तर्गतं नवीनाः अवसराः चुनौतीश्च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वतन्त्रलेखकान् उदाहरणरूपेण गृह्यताम् ते स्वस्य समयस्य रुचिनुसारं च विविधानि लेखनकार्यं कर्तुं शक्नुवन्ति ते न केवलं स्वस्य व्यक्तिगतविशेषज्ञतां पूर्णं क्रीडां दातुं शक्नुवन्ति। एतेन न केवलं व्यक्तिनां कार्यवैविध्यस्य अनुसरणं तृप्तं भवति, अपितु उद्योगे सृजनशीलतायाः, नवीनतायाः च धनं भवति ।

परन्तु लचीला रोजगारः सर्वदा सुचारु नौकायानं न भवति । स्थिर-आय-सुरक्षायाः अभावः प्रमुखा समस्या अस्ति । कार्यकार्यस्य अनिश्चिततायाः कारणात् आयस्य उतार-चढावः भवितुम् अर्हति, येन श्रमिकाणां कृते उत्तमवित्तीयनियोजनं, जोखिमप्रतिक्रियाक्षमता च आवश्यकी भवति ।

तदतिरिक्तं लचीलानां कर्मचारिणां सामाजिकसुरक्षायाः दृष्ट्या अपि कष्टानि भवितुम् अर्हन्ति । यथा, चिकित्साबीमा, पेन्शनबीमा इत्यादीनां लाभानाम् प्राप्तिः तुल्यकालिकरूपेण जटिला भवति, अतः व्यक्तिभिः स्वयमेव तस्य समाधानं कर्तुं वा अन्यमाध्यमेन तस्य क्षतिपूर्तिः कर्तुं वा आवश्यकम् अस्ति

वयं येषु क्षेत्रेषु चिन्तिताः स्मः, यथा अंशकालिकविकासः, रोजगारः च, तत्र प्रत्यागत्य अपि बहवः लक्षणाः समस्याः च सन्ति ।

अंशकालिकविकासकानाम् प्रायः कतिपयव्यावसायिककौशलं भवति, ते स्वविरक्तसमये सम्बद्धानि परियोजनानि कर्तुं शक्नुवन्ति । एषा पद्धतिः तेषां निष्क्रियसमयस्य पूर्णं उपयोगं कृत्वा व्यक्तिगतं आयं वर्धयितुं शक्नोति । परन्तु तत्सहकालं परियोजनायाः गुणवत्तानियन्त्रणे, वितरणसमयस्य दबावे, ग्राहकैः सह संचारस्य समन्वयस्य च आव्हानानां सामनां कुर्वन्ति ।

परियोजनागुणवत्तानियन्त्रणस्य दृष्ट्या सीमितसमयस्य कारणात् पूर्णकालिकविकासकानाम् इव व्यापकविस्तृतपरीक्षणं अनुकूलनं च कर्तुं न शक्यते, अतः अन्तिमपरिणामानां गुणवत्ता प्रभाविता भवति प्रसवसमयस्य दबावेन विकासकानां अतिकार्यं भवितुम् अर्हति, येन कार्यदक्षतां शारीरिकं मानसिकं च स्वास्थ्यं प्रभावितं भवति ।

ग्राहकैः सह संचारः समन्वयः च अपि महत्त्वपूर्णः भागः अस्ति । आवश्यकतासु परिवर्तनं, असहमतिः इत्यादयः सर्वेषां समाधानार्थं समये प्रभावी च संचारस्य आवश्यकता वर्तते। यदि सम्यक् न नियन्त्रितं भवति तर्हि सहजतया विग्रहान् जनयितुं सहकारीसम्बन्धान् परियोजनाप्रगतिं च प्रभावितं कर्तुं शक्नोति।

सामाजिकदृष्ट्या अंशकालिकविकासकार्यस्य घटनायाः श्रमविपण्ये अपि निश्चितः प्रभावः अभवत् । एकतः उद्यमानाम् अधिकलचीलाः रोजगारविकल्पाः प्रदाति तथा च श्रमव्ययस्य न्यूनीकरणं करोति, अपरतः केषाञ्चन पूर्णकालिकपदानां न्यूनीकरणं अपि कर्तुं शक्नोति तथा च कार्यविपण्ये प्रतिस्पर्धात्मकदबावः वर्धयितुं शक्नोति

व्यक्तिनां कृते अंशकालिकविकासकार्यस्य चयनार्थं स्वकीयक्षमतानां, समयप्रबन्धनक्षमतायाः, जोखिमसहिष्णुतायाः च व्यापकविचारः आवश्यकः भवति । अस्मिन् क्षेत्रे भवन्तः केवलं तदा एव वर्धयितुं शक्नुवन्ति यदा भवन्तः पूर्णतया सूचिताः सज्जाः च भवन्ति ।

संक्षेपेण यद्यपि लचीलं रोजगारप्रतिरूपं नूतनान् अवसरान् आनयति तथापि तत् आव्हानानां श्रृङ्खलां अपि सह आगच्छति। उत्तमविकासं प्राप्तुं व्यक्तिनां समाजस्य च निरन्तरं अनुकूलनं समायोजनं च आवश्यकम्।

2024-07-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता