लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"परियोजना जनशक्तिः वैश्विक आर्थिकनीतिश्च सूक्ष्मः परस्परं सम्बद्धः" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक आर्थिकदृष्ट्या ट्रम्पस्य व्यापारनीतिसमायोजनेन केचन अनिश्चितताः आगताः। एतेन न केवलं देशान्तरव्यापारविनिमयः प्रभावितः भवति, अपितु उद्यमानाम् सामरिकनियोजने अपि प्रभावः भवति । केचन कम्पनयः व्यापारबाधानां वृद्ध्या स्वस्य उत्पादनविन्यासस्य समायोजनं कर्तुं शक्नुवन्ति, येन जनशक्तिस्य आवश्यकतायां परिवर्तनं भवति ।

परियोजनाक्षेत्रे जनशक्तिनियोजनं, परिनियोजनं च बहुभिः कारकैः प्रभावितं भवति । परियोजनायाः आकारः, प्रकृतिः, तकनीकी आवश्यकता इत्यादयः आवश्यकप्रतिभायाः प्रकारं परिमाणं च निर्धारयन्ति । यदा बाह्य आर्थिकवातावरणं परिवर्तते तदा परियोजनायाः व्यवहार्यता अपेक्षितलाभाः च परिवर्तयितुं शक्नुवन्ति, येन जनशक्तिनियुक्तियोजना प्रभाविता भवति

विज्ञान-प्रौद्योगिकी-परियोजनानां उदाहरणरूपेण गृहीत्वा नूतनानां प्रौद्योगिकीनां शोधविकासाय उच्चस्तरीयव्यावसायिकानां आवश्यकता वर्तते । परन्तु यदि व्यापारनीतिभिः प्रभावितः भवति तर्हि सम्बन्धितप्रौद्योगिकीनां आयातनिर्यातयोः प्रतिबन्धः भवति, येन परियोजनायाः प्रगतेः बाधा भवितुम् अर्हति तथा च जनशक्तिमागधायां व्यवस्थासु च परिवर्तनं भवितुम् अर्हति तस्मिन् एव काले अस्थिर आर्थिकवातावरणं निवेशकान् परियोजनानां वित्तीयसमर्थनस्य विषये सावधानं कर्तुं शक्नोति, तस्मात् परियोजनादलस्य निर्माणं कार्मिकव्यवहारं च प्रभावितं कर्तुं शक्नोति

अपरपक्षे मानवसंसाधनदृष्ट्या व्यक्तिः परियोजनासु भागं ग्रहीतुं चयनं कुर्वन् स्थूल-आर्थिकनीतीनां प्रभावस्य विषये अपि विचारं करिष्यन्ति । अस्थिरव्यापारवातावरणं कार्यबाजारं चरैः पूर्णं कर्तुं शक्नोति, तथा च जनाः स्थिरतायाः विकासक्षमतायुक्तानां परियोजनानां चयनं कर्तुं अधिकं प्रवृत्ताः भविष्यन्ति, येन जनशक्तिस्रोतः परियोजनानां गुणवत्ता च किञ्चित्पर्यन्तं प्रभावितं भवति

संक्षेपेण यद्यपि मलेशियादेशस्य वित्तमन्त्री जफ्रुल् अजीजः मन्यते यत् ट्रम्पस्य व्यापारनीतीनां वैश्विक-अर्थव्यवस्थायां सीमितः प्रभावः अस्ति तथापि सूक्ष्म-परियोजना-जनशक्ति-दृष्ट्या तस्य सम्भाव्य-प्रभावस्य अवहेलना कर्तुं न शक्यते |. विभिन्नानां आव्हानानां अवसरानां च उत्तमं प्रतिक्रियां दातुं एतेषां कारकानाम् सम्बन्धस्य अधिकव्यापकं गहनं च अवगमनं अस्माकं आवश्यकम्।

2024-07-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता