한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परियोजनायाः सफलकार्यन्वयनं समुचितमानवसमर्थनात् पृथक् कर्तुं न शक्यते। प्रभावी मानवसंसाधननियोजनं प्रबन्धनं च परियोजनायाः सुचारुप्रगतेः गारण्टीं दातुं शक्नोति। सुव्यवस्थितस्य सिम्फोनी-वाद्यसमूहस्य इव विविधाः वाद्यवादकाः स्वस्वकार्यं कुर्वन्ति, एकत्र सुन्दरं संगीतं च वादयन्ति । परियोजनायां सर्वेषां स्वकीयाः विशिष्टाः भूमिकाः दायित्वं च भवति, परियोजनानियोजकात् निष्पादकपर्यन्तं, तकनीकीविशेषज्ञात् समन्वयकपर्यन्तं, ते च परियोजनां लक्ष्यं प्रति धकेलितुं परस्परं सहकार्यं कुर्वन्ति
तथा च यदा वयं मलेशिया-देशस्य अर्थव्यवस्थायाः बाह्य-धमकीं सहितुं समर्थतायाः घटनां पश्यामः तदा वयं ज्ञातुं शक्नुमः यत् अस्मिन् परियोजना-जनशक्ति-सम्बद्धाः बहवः निहितार्थाः सन्ति |. अर्थव्यवस्थायाः लचीलता प्रायः तस्याः विविधतायां अनुकूलतायां च प्रतिबिम्बिता भवति । सशक्तः आर्थिकव्यवस्था विशाला जटिला च परियोजना इव भवति यत्र विभिन्नक्षेत्रेषु व्यावसायिकानां संयुक्तप्रयत्नाः आवश्यकाः भवन्ति । बाह्य-आघातानां सम्मुखे अर्थव्यवस्थायाः स्थिर-सञ्चालनं सुनिश्चित्य रणनीतयः शीघ्रं समायोजयितुं, संसाधनानाम् आवंटनं लचीलेन च कर्तुं शक्नोति । एतत् परियोजनायां आपत्कालेषु प्रतिक्रियां दातुं परियोजनायाः प्रगतिः सुनिश्चित्य जनशक्तिव्यवस्थानां समये समायोजनं कर्तुं च विचारः सदृशः एव
तदतिरिक्तं आर्थिकस्थिरता परियोजनानां विकासाय अनुकूलपरिस्थितयः अपि सृजति । यदा आर्थिकवातावरणं उत्तमं भवति तदा कम्पनीषु परियोजनासु निवेशं कर्तुं, उत्कृष्टप्रतिभाः सम्मिलितुं आकर्षयितुं च अधिकानि धनानि संसाधनानि च भवन्ति । तस्मिन् एव काले स्थिरं आर्थिकवातावरणं परियोजनासु जनानां विश्वासं वर्धयितुं, नवीनतां जोखिमग्रहणं च उत्तेजितुं शक्नोति, एवं च अधिकचुनौत्यपूर्णानां नवीनपरियोजनानां कार्यान्वयनम् अपि प्रवर्धयितुं शक्नोति। तद्विपरीतम्, यदि आर्थिकस्थितिः अस्थिरः भवति तर्हि परियोजनायां धनस्य अभावः, मस्तिष्कस्य निष्कासनं च इत्यादीनां समस्यानां सामना कर्तुं शक्यते, येन परियोजनायाः विफलतायाः जोखिमः वर्धते
अन्यदृष्ट्या परियोजनायाः सफलतायाः अर्थव्यवस्थायां अपि सकारात्मकः प्रभावः भवितुम् अर्हति । उत्तमाः परियोजनाः नूतनानां रोजगारस्य अवसरान् सृजितुं, औद्योगिक-उन्नयनं प्रवर्धयितुं, सम्बन्धित-औद्योगिक-शृङ्खलानां विकासं च चालयितुं शक्नुवन्ति, अतः आर्थिक-वृद्धौ नूतन-गति-प्रवेशं कर्तुं शक्नुवन्ति यथा, एकः प्रमुखः प्रौद्योगिकी-नवाचार-परियोजना न केवलं उद्यमस्य प्रतिस्पर्धां वर्धयितुं शक्नोति, अपितु सम्पूर्णे उद्योगे परिवर्तनं जनयितुं शक्नोति तथा च आर्थिकसंरचनायाः अनुकूलनं उन्नयनं च प्रवर्तयितुं शक्नोति।
अतः, कालस्य विकासस्य तरङ्गे परियोजनाजनशक्तिस्य इष्टतमं आवंटनं कथं प्राप्तुं शक्यते? प्रथमं परियोजनायाः सम्यक् पूर्वानुमानं करणीयम्। अस्य कृते परियोजनाप्रबन्धकानां परियोजनायाः लक्ष्याणां, व्याप्तेः, प्रगतेः च स्पष्टा अवगतिः आवश्यकी भवति, तथा च विपण्यप्रवृत्तेः उद्योगगतिशीलतायाः च आधारेण आवश्यकप्रतिभायाः प्रकारस्य परिमाणस्य च अनुमानं कर्तुं आवश्यकम् अस्ति द्वितीयं, अस्माभिः प्रतिभानियुक्तिमार्गाणां विस्तारः करणीयः। पारम्परिकनियुक्तिविधिना अतिरिक्तं अधिकसंभाव्यप्रतिभां आकर्षयितुं सामाजिकमाध्यमानां व्यावसायिकमञ्चानां इत्यादीनां उदयमानचैनेलानां उपयोगं अपि कर्तुं शक्नुवन्ति। तत्सह, एकं उत्तमं प्रतिभासमूहं निर्मातुं अपि महत्त्वपूर्णं भवति येन परियोजनायाः आरम्भे शीघ्रमेव योग्याः अभ्यर्थिनः प्राप्यन्ते।
तदतिरिक्तं परियोजनादलस्य सदस्यानां क्षमतायाः संवर्धनं, सुधारणं च अपि अपरिहार्यम् अस्ति । नियमितप्रशिक्षणस्य शिक्षणस्य च अवसरानां माध्यमेन वयं कर्मचारिणां व्यावसायिककौशलं व्यापकगुणं च सुधारयितुम् सहायं कुर्मः येन ते परियोजनापरिवर्तनविकासयोः अनुकूलतां प्राप्तुं शक्नुवन्ति। तस्मिन् एव काले सकारात्मकं दलसंस्कृतिं निर्मायताम्, सदस्यानां मध्ये संचारं सहकार्यं च प्रवर्तयन्तु, दलस्य समन्वयं युद्धप्रभावशीलतां च सुधारयन्तु।
संक्षेपेण कालस्य निरन्तरविकासे आर्थिकस्थिरता परियोजनाजनशक्तिस्य प्रभावी आवंटनं च परस्परनिर्भरं परस्परं सुदृढीकरणं च भवति केवलं एतत् पूर्णतया स्वीकृत्य तस्य निवारणाय प्रभावी उपायान् कृत्वा एव वयं तीव्रप्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं शक्नुमः, निरन्तरं आर्थिकसमृद्धिं च सफलं परियोजनाकार्यन्वयनं च प्राप्तुं शक्नुमः |.