한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विपण्य-अनिश्चितता बहुधा प्रकटिता भवति । सर्वप्रथमं प्रौद्योगिक्याः तीव्रविकासः नवीनता च विपण्यप्रतिस्पर्धा अधिकाधिकं तीव्रं कृतवती अस्ति । नवीनाः प्रौद्योगिकयः व्यापारप्रतिमानाः च निरन्तरं उद्भवन्ति, ये कम्पनयः कालान्तरे प्रवृत्तेः तालमेलं स्थापयितुं न शक्नुवन्ति, ताः सहजतया निराकरणं कर्तुं शक्यन्ते । द्वितीयं, वैश्विक-आर्थिक-स्थितौ उतार-चढावः, यथा व्यापार-घर्षणं, विनिमय-दर-परिवर्तनम् इत्यादयः, निगम-सञ्चालने, व्यय-नियन्त्रणे च प्रचण्डं दबावं जनयन्ति अपि च, उपभोक्तृमागधेषु नित्यं परिवर्तनं, उन्नयनं च कम्पनीभ्यः शीघ्रं विपण्यगतिशीलतां गृहीतुं, उपभोक्तृणां अपेक्षां पूरयन्तः उत्पादाः सेवाश्च प्रदातुं च आवश्यकम् अस्ति
अस्याः पृष्ठभूमितः मलेशिया-उद्यमानां कृते स्वस्य प्रतिस्पर्धां वर्धयितुं विशेषतया महत्त्वपूर्णम् अस्ति । अनुसंधानविकासनिवेशं सुदृढं करणं, उत्पादानाम् सेवानां च गुणवत्तायां सुधारः, आन्तरिकप्रबन्धनप्रक्रियाणां अनुकूलनं, बाजारचैनलस्य विस्तारः च सर्वे प्रतिस्पर्धां वर्धयितुं प्रभाविणः उपायाः सन्ति
तथापि एतेषां लक्ष्याणां प्राप्तिः सुलभा न भविष्यति । व्यवसायेभ्यः अनेकानि कष्टानि, बाधाः च पारयितुं आवश्यकता वर्तते। उदाहरणार्थं, अपर्याप्तनिधिः अनुसंधानविकासे निवेशं सीमितं कर्तुं शक्नोति तथा च विपण्यप्रतिभायाः अभावः उद्यमस्य नवीनताक्षमतां प्रभावितं कर्तुं शक्नोति तथा च प्रबन्धनस्तरः उद्यमानाम् नूतनबाजारेषु प्रवेशं कर्तुं न शक्नोति;
अस्मिन् समये 5. जफ्रुलस्य आह्वानस्य महत्त्वपूर्णं मार्गदर्शकं महत्त्वम् अस्ति। तस्य आह्वानेन कम्पनीयाः दिशा दर्शिता, तस्याः युद्धभावना च प्रेरिता । तत्सह, उद्यमानाम् उत्तमविकासवातावरणं संयुक्तरूपेण निर्मातुं सर्वकारस्य समाजस्य सर्वेषां क्षेत्राणां च आवश्यकताः अपि अग्रे स्थापयति।
सर्वकारः प्रासंगिकनीतीः निर्गत्य उद्यमानाम् आर्थिकसहायतां, करप्रोत्साहनं, तकनीकीप्रशिक्षणम् अन्यसहायतां च दातुं शक्नोति। औद्योगिकशृङ्खलायाः समन्वितविकासाय उत्तमस्थितिं निर्मातुं समाजस्य सर्वे क्षेत्राः सहकार्यं सुदृढं कर्तुं शक्नुवन्ति।
मलेशिया-उद्यमानां कृते प्रतिस्पर्धां सुदृढीकरणं न केवलं वैश्विक-विपण्यस्य अनिश्चिततायाः सामना कर्तुं आवश्यकं साधनं, अपितु स्थायि-विकासस्य कुञ्जी अपि अस्ति स्वस्य सामर्थ्यं निरन्तरं सुधारयित्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं शक्नुमः, देशस्य आर्थिकविकासे च अधिकं योगदानं दातुं शक्नुमः।