한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनसमाजस्य तीव्रगत्या विकासः भवति तथा च विविधाः परियोजनाः अनन्ततया उद्भवन्ति। प्रौद्योगिकी नवीनतातः सांस्कृतिकसृजनशीलतापर्यन्तं, व्यापारनियोजनात् आरभ्य जनकल्याणक्रियाकलापपर्यन्तं परियोजनानां विविधता जटिलता च निरन्तरं वर्धते। अस्मिन् सन्दर्भे "जनानाम् अन्वेषणार्थं परियोजनानां प्रकाशनम्" इति माङ्गव्यञ्जनस्य सामान्यरूपं जातम् ।
परियोजना-अन्वेषणं केवलं जनशक्ति-अन्वेषणं न भवति, अपितु विशिष्ट-क्षमता-गुण-युक्तानां व्यावसायिकानां अन्वेषणम् अपि भवति । एतेषु प्रतिभासु ठोसव्यावसायिकज्ञानं, समृद्धव्यावहारिकअनुभवः, उत्तमं सामूहिककार्यकौशलं, नवीनचिन्तनं च आवश्यकम्। यथा, प्रौद्योगिकीसंशोधनविकासपरियोजनायां भवद्भ्यः प्रौद्योगिक्यां प्रवीणाः अभियंताः, रचनात्मकनिर्मातारः, परियोजनाप्रबन्धकाः च आवश्यकाः ये समग्रस्थितेः समन्वयं कर्तुं शक्नुवन्ति
महाविद्यालयप्रवेशपरीक्षासुधारयोजनायां छात्राणां व्यापकगुणवत्तायाः मूल्याङ्कनं सटीकरूपेण एतां माङ्गं पूरयन्तः प्रतिभानां संवर्धनार्थं भवति। नूतनः महाविद्यालयप्रवेशपरीक्षासुधारः छात्राणां व्यापकगुणवत्तायां केन्द्रितः अस्ति, न तु केवलं परीक्षाफलानाम् आधारेण नायकानां न्यायं करोति। अस्य अर्थः अस्ति यत् छात्राणां विषयज्ञानस्य शिक्षणस्य अतिरिक्तं स्वरुचिसंवर्धनं, स्वस्य व्यावहारिकक्षमतासुधारं, सामाजिकदायित्वस्य भावः च संवर्धयितुं च ध्यानं दातव्यम्।
छात्राणां कृते महाविद्यालयप्रवेशपरीक्षासुधारेन तेषां प्रतिभाप्रदर्शनस्य अधिकाः अवसराः प्राप्यन्ते। पारम्परिकविषयपरिणामेषु एव सीमिताः न भवन्ति, ते विविधव्यावहारिकक्रियासु, सामुदायिकसंस्थासु, वैज्ञानिकसंशोधनपरियोजनासु इत्यादिषु भागं गृहीत्वा स्वव्यापकगुणान् दर्शयितुं शक्नुवन्ति। एतेन भविष्ये परियोजनानां कृते जनान् अन्वेष्टुं आवश्यकतायाः सम्मुखे अपि तेषां प्रतिस्पर्धा अधिका भवति ।
शैक्षणिकसंस्थानां दृष्ट्या महाविद्यालयप्रवेशपरीक्षासुधारेन तेषां शिक्षणसामग्रीणां पद्धतीनां च समायोजनं कृतम् अस्ति। विद्यालयेषु प्रशिक्षणसंस्थासु च छात्राणां अभिनवक्षमता, व्यावहारिकक्षमता, सामूहिककार्यभावना च संवर्धयितुं अधिकं ध्यानं दातव्यम्। पाठ्यक्रमः केवलं ज्ञानप्रदानस्य विषये नास्ति, अपितु व्यावहारिकसञ्चालनस्य परियोजना-आधारितशिक्षणस्य च विषये अधिकं ध्यानं ददाति । छात्राणां व्यावहारिकपरियोजनासु भागं ग्रहीतुं अनुमतिं दत्त्वा ते स्वस्य समस्यानिराकरणक्षमतायां समग्रगुणवत्तायां च सुधारं कर्तुं शक्नुवन्ति।
उद्यमानाम् सामाजिकसंस्थानां च कृते महाविद्यालयप्रवेशपरीक्षासुधारेन आनिताः प्रतिभापरिवर्तनानि तेषां परियोजनाविकासाय अपि अधिकविकल्पान् प्रदाति। व्यापकगुणयुक्तानां प्रतिभानां नियुक्तिं कर्तुं शक्नुवन् परियोजनायाः सफलतायाः दरं नवीनतां च सुधारयितुम् सहायकं भविष्यति। तत्सह, कम्पनीभिः अपि स्वस्य भर्तीरणनीतिं समायोजयितुं छात्राणां समग्रगुणवत्तायां अधिकं ध्यानं दातुं च आवश्यकता वर्तते।
परन्तु महाविद्यालयप्रवेशपरीक्षासुधारस्य समन्वितविकासप्रक्रियायां परियोजनानियुक्तिआवश्यकतानां च केचन आव्हानाः समस्याः च सन्ति। यथा, व्यापकगुणवत्तामूल्यांकनस्य निष्पक्षतां वैज्ञानिकतां च कथं सुनिश्चितं कर्तव्यम्, व्यापकगुणवत्तासुधारस्य अनुसरणप्रक्रियायां छात्राणां अत्यधिकदबावात् कथं निवारणं करणीयम्, शैक्षिकसंस्थाः उद्यमाः च प्रतिभायाः आवश्यकताः उत्तमरीत्या पूर्तयितुं कथं सक्षमाः भवेयुः इत्यादयः।
एतासां समस्यानां समाधानार्थं सर्वकाराणां, शैक्षणिकसंस्थानां, उद्यमानाम्, समाजस्य सर्वेषां पक्षानां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। महाविद्यालयप्रवेशपरीक्षासुधारस्य प्रतिभाप्रशिक्षणस्य च दिशानिर्देशार्थं वैज्ञानिकाः उचिताः च नीतयः सर्वकारेण निर्मातव्याः। शैक्षिकसंस्थाभिः समाजस्य आवश्यकतां यथार्थतया पूरयितुं प्रतिभानां संवर्धनार्थं शिक्षणप्रतिमानानाम् मूल्याङ्कनव्यवस्थानां च निरन्तरं अनुकूलनं करणीयम्। उद्यमाः प्रतिभाप्रशिक्षणप्रक्रियायां सक्रियरूपेण भागं गृह्णीयुः तथा च व्यावहारिकावकाशान् प्रतिक्रियाश्च दातव्याः। समाजस्य सर्वेषु क्षेत्रेषु अपि छात्राणां सर्वतोमुखविकासाय प्रोत्साहयितुं उत्तमं वातावरणं निर्मातव्यम्।
संक्षेपेण महाविद्यालयप्रवेशपरीक्षासुधारस्य परियोजनानियुक्तिआवश्यकतानां च समन्वितः विकासः जटिला दीर्घकालीनप्रक्रिया अस्ति। परन्तु यावत्पर्यन्तं सर्वे पक्षाः मिलित्वा कार्यं कुर्वन्ति तावत् ते समाजस्य कृते अधिकानि उत्कृष्टप्रतिभाः संवर्धयितुं समाजस्य निरन्तरप्रगतेः विकासस्य च प्रवर्धनं कर्तुं समर्थाः भविष्यन्ति।