한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
महाविद्यालयप्रवेशपरीक्षाप्रवेशयोजनायाः निर्माणे प्रत्येकस्य प्रान्तस्य शैक्षिकसंसाधनं, छात्राणां परिमाणं, गुणवत्ता च इत्यादीनां कारकानाम् पूर्णतया विचारः करणीयः। यथा, आर्थिकरूपेण विकसितक्षेत्रेषु नवीनप्रतिभानां संवर्धनं अधिकं बलं दत्तं भवेत्, तेषां प्रवेशविधयः छात्राणां व्यापकगुणेषु नवीनक्षमतासु च केन्द्रीकृताः भवेयुः तुल्यकालिकरूपेण दुर्बलशैक्षिकसंसाधनयुक्तेषु क्षेत्रेषु निष्पक्षतां सुनिश्चित्य मूलभूतज्ञानस्य परीक्षणे अधिकं बलं दातुं शक्यते ।
सामाजिकसंसाधनानाम् आवंटनस्य महाविद्यालयप्रवेशपरीक्षाप्रवेशयोजनायां अपि महत्त्वपूर्णः प्रभावः भवति । विभिन्नेषु उद्योगेषु प्रतिभानां भिन्नाः माङ्गल्याः सन्ति, येन महाविद्यालयप्रवेशपरीक्षाप्रवेशार्थं व्यावसायिकपरिवेशेषु नामाङ्कनसङ्ख्यासु च तदनुरूपं समायोजनं प्रेरयति यथा, विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन सह सङ्गणकस्य, कृत्रिमबुद्धेः इत्यादीनां सम्बद्धानां प्रमुखविषयाणां नामाङ्कनपरिमाणस्य क्रमेण विस्तारः भवितुम् अर्हति
तत्सह, सामाजिकसंसाधनविनियोगस्य सन्दर्भे विविधपरियोजनानां विकासः प्रतिभानियुक्तिः च विविधानि लक्षणानि अपि दर्शयति इति वयं उपेक्षितुं न शक्नुमः। यथा यदा कम्पनयः परियोजनाः प्रकाशयन्ति, जनान् च अन्विष्यन्ति तदा ते प्रायः परियोजनायाः आवश्यकतानां लक्ष्याणां च आधारेण प्रतिभानां कौशलस्य, अनुभवस्य, गुणवत्तायाः च विशिष्टानि आवश्यकतानि अग्रे स्थापयन्ति एतत् महाविद्यालयप्रवेशपरीक्षाप्रवेशयोजनायां छात्रचयनस्य सदृशम् अस्ति।
यदा कम्पनयः उपयुक्तप्रतिभां अन्विष्यन्ति तदा ते व्यावसायिकज्ञानं, व्यावहारिकक्षमता, सामूहिककार्यभावना इत्यादीनि विविधकारकाणां व्यापकरूपेण विचारं करिष्यन्ति। एतत् यथा महाविद्यालयप्रवेशपरीक्षायै छात्राणां चयनं कुर्वन् अस्माभिः न केवलं छात्राणां शैक्षणिकप्रदर्शनस्य परीक्षणं करणीयम्, अपितु तेषां समग्रगुणवत्तायाः क्षमतायाश्च विषये अपि ध्यानं दातव्यम्। अपि च, निगमपरियोजनानां आवश्यकताः विपण्यपरिवर्तनेन प्रौद्योगिकीप्रगतेः च सह समायोजिताः भविष्यन्ति, यत् प्रतिभानां निरन्तरं शिक्षणस्य क्षमता च परिवर्तनस्य अनुकूलतां प्राप्तुं च आवश्यकम् अस्ति।
अन्यदृष्ट्या महाविद्यालयप्रवेशपरीक्षाप्रवेशयोजनायां परिवर्तनस्य सामाजिकसंसाधनविनियोगे अपि प्रभावः भविष्यति। यथा, कतिपयेषु लोकप्रियेषु प्रमुखेषु नामाङ्कनस्य विस्तारः अधिकानि शैक्षिकसम्पदां अस्मिन् क्षेत्रे निर्देशयितुं शक्नोति, तस्मात् सम्बन्धित-उद्योगानाम् विकासं प्रवर्धयितुं शक्नोति केषाञ्चन उदयमानानाम् प्रमुखानां स्थापना समर्थनं च विपण्यस्य तत्कालं आवश्यकप्रतिभानां संवर्धनं कर्तुं साहाय्यं करिष्यति तथा च उद्योगे नवीनतां प्रगतिं च प्रवर्धयिष्यति।
संक्षेपेण प्रत्येकस्य प्रान्तस्य महाविद्यालयप्रवेशपरीक्षाप्रवेशयोजनायाः लचीलापनं सामाजिकसंसाधनानाम् आवंटनं च परस्परं परस्परं प्रभावं कुर्वन्ति। नित्यं परिवर्तनशीलसामाजिकवातावरणे शैक्षिकसंसाधनानाम् तर्कसंगतवितरणं प्रतिभानां प्रभावी उपयोगं च प्राप्तुं अस्माकं निरन्तरं अनुकूलनं समायोजनं च आवश्यकम्।