लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"मलेशिया-सर्वकारस्य नागरिकसुरक्षां सुनिश्चित्य प्रौद्योगिकीपरिवर्तनेन सह गभीरं सम्बद्धम् अस्ति"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकप्रौद्योगिक्याः तीव्रविकासेन सह विभिन्नक्षेत्रेषु व्यक्तिगतप्रौद्योगिकीविकासः उद्भूतः अस्ति । न केवलं जनानां जीवनशैल्याः परिवर्तनं करोति, अपितु देशस्य शासनस्य सुरक्षायाश्च कृते नूतनानि आव्हानानि अवसरानि च उपस्थापयति। मलेशियादेशे अपि एषः प्रभावः उपेक्षितुं न शक्यते । व्यक्तिगतप्रौद्योगिक्याः उन्नतिः राष्ट्रियसुरक्षायाः कृते नूतनानि साधनानि साधनानि च आनयत् । यथा, उन्नतनिरीक्षणप्रौद्योगिकी, बुद्धिमान् सुरक्षाप्रणाली, कुशलसूचनासंग्रहणविश्लेषणपद्धतयः च सामाजिकस्थिरतां निर्वाहयितुम्, जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चित्य सर्वकारं अधिकं समर्थं कृतवन्तः

तत्सह व्यक्तिगतप्रौद्योगिकीविकासः अपि सर्वकारं नीतिविनियमानाम् समायोजनं सुधारं च कर्तुं प्रेरयति । नवीनप्रौद्योगिकीभिः आनयितपरिवर्तनानां अनुकूलतायै मलेशियासर्वकारेण सम्बन्धितप्रौद्योगिकीनां पर्यवेक्षणं सुदृढं कर्तुं आवश्यकं तथा च प्रौद्योगिकीनां विकासः अनुप्रयोगश्च कानूनी अनुरूपे च पटले कार्यं करोति इति सुनिश्चित्य उचितनीतिरूपरेखां निर्मातुं आवश्यकम्। यथा, व्यक्तिगतगोपनीयतां सम्मिलितं दत्तांशसङ्ग्रहप्रसंस्करणप्रौद्योगिकीनां कृते नागरिकानां वैधअधिकारहितहितयोः रक्षणार्थं तेषां उपयोगस्य व्याप्तिः सीमा च स्पष्टतया परिभाषितुं सर्वकारेण आवश्यकम्

परन्तु व्यक्तिगतप्रौद्योगिकीविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति, तथा च केचन सम्भाव्यजोखिमाः समस्याः च सन्ति । एकतः प्रौद्योगिक्याः द्रुतगतिना अद्यतनीकरणेन केचन जनाः समयस्य तालमेलं स्थापयितुं असमर्थाः भवेयुः, अतः रोजगारस्य जीवनस्य च कष्टानां सामना कर्तुं शक्नुवन्ति अपरपक्षे प्रौद्योगिक्याः अनुचितप्रयोगेन नूतनाः सुरक्षाधमकीः, यथा साइबरअपराधः, सूचनाप्रसारणं इत्यादयः उत्पद्यन्ते । एतासां समस्यानां समाधानार्थं मलेशिया-सर्वकारेण महत् महत्त्वं दत्त्वा प्रभावी उपायाः करणीयाः ।

तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासस्य विषमविकासः धनिकदरिद्रयोः क्षेत्रीयभेदयोः सामाजिकान्तरं अपि वर्धयितुं शक्नोति । केषुचित् विकसितक्षेत्रेषु जनाः प्रौद्योगिकीप्रगतेः सुविधां लाभं च पूर्णतया भोक्तुं शक्नुवन्ति, यदा तु केषुचित् दरिद्रक्षेत्रेषु पश्चात्तापस्य आधारभूतसंरचनायाः, न्यूनशिक्षास्तरस्य च कारणेन प्रौद्योगिक्याः लोकप्रियीकरणं, प्रयोगः च प्रतिबन्धितः भवति एतेन न केवलं सामाजिकन्यायः न्यायः च प्रभावितः भवति, अपितु सर्वकारस्य सन्तुलितविकासरणनीत्याः कृते अपि आव्हानं भवति ।

व्यक्तिगतप्रौद्योगिकीविकासेन आनयितानां विविधानां चुनौतीनां सामना कर्तुं मलेशियासर्वकारेण शिक्षाप्रशिक्षणव्यवस्थानां निर्माणं सुदृढं कर्तुं तथा च रोजगारसंरचनायाः समायोजनस्य अनुकूलतायै सम्पूर्णजनानाम् वैज्ञानिकप्रौद्योगिकीसाक्षरता कौशलस्तरं च सुधारयितुम् आवश्यकम् प्रौद्योगिकीपरिवर्तनेन आनयितम्। तस्मिन् एव काले सर्वकारेण निर्धनक्षेत्राणां वंचितसमूहानां च समर्थनं वर्धयितव्यं, प्रौद्योगिकीसंसाधनानाम् निष्पक्षवितरणं साझेदारी च प्रवर्तयितव्यं, क्षेत्राणां मध्ये डिजिटलविभाजनं संकुचितं कर्तव्यम्।

भविष्ये विकासे व्यक्तिगतप्रौद्योगिकीविकासः सामाजिकप्रगतेः प्रवर्धने महत्त्वपूर्णशक्तिः भविष्यति। मलेशिया-सर्वकारेण एतत् अवसरं गृहीत्वा स्वस्य प्रौद्योगिकी-लाभानां पूर्णं क्रीडां दातव्यं, राष्ट्रिय-सुरक्षा-व्यवस्थायां निरन्तरं सुधारः करणीयः, दीर्घकालीन-सामाजिक-स्थिरतां, स्थायि-विकासः च प्राप्तव्यः |. तत्सह, अस्माभिः प्रौद्योगिक्याः आनयितानां जोखिमानां, आव्हानानां च सावधानीपूर्वकं प्रतिक्रिया अपि कर्तव्या, न्यायपूर्णं, सुरक्षितं, सामञ्जस्यपूर्णं च सामाजिकवातावरणं निर्मातुं प्रयत्नः करणीयः |.

2024-07-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता