한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे प्रौद्योगिक्याः तीव्रविकासः विविधक्षेत्रेषु गहनरूपेण परिवर्तनं कुर्वन् अस्ति । नगरीयनवीकरणपरियोजना अपि अपवादः नास्ति । दिशाग्रामे नगरनवीकरण-एककस्य प्रथमचरणं उदाहरणरूपेण गृहीत्वा भूमिसर्वक्षणं मानचित्रणं च, आँकडाविश्लेषणं, कार्यक्रमस्य अनुकरणं च इत्यत्र सूचनाप्रौद्योगिक्याः प्रमुखा भूमिका अस्ति उपग्रहदूरसंवेदनम्, भौगोलिकसूचनाप्रणाली इत्यादीनां प्रौद्योगिकीनां माध्यमेन वर्तमानभूमिसूचनाः समीचीनतया प्राप्तुं योजनायाः वैज्ञानिकं आधारं च प्रदातुं शक्यते तस्मिन् एव काले भवनसूचनाप्रतिरूपणप्रौद्योगिक्याः (BIM) प्रौद्योगिक्याः उपयोगेन डिजाइनपदे भवनस्य संरचनायाः कार्यस्य च अनुकरणं अनुकूलनं च कर्तुं शक्यते, निर्माणकाले परिवर्तनं अपव्ययञ्च न्यूनीकर्तुं शक्यते
न केवलं तत्, कृत्रिमबुद्धेः, बृहत्दत्तांशप्रौद्योगिक्याः च उदयेन सह नगरनवीकरणपरियोजनानां निर्णयप्रक्रिया अधिका बुद्धिमान् वैज्ञानिकं च अभवत् बृहत् आँकडा विश्लेषणस्य उपयोगेन वयं निवासिनः आवश्यकताः प्राधान्यानि च अवगन्तुं शक्नुमः तथा च अद्यतनयोजनानि विकसितुं शक्नुमः ये जनमतेन सह अधिकं सङ्गताः सन्ति। कृत्रिमबुद्धिः विविधविकल्पानां मूल्याङ्कनं पूर्वानुमानं च कर्तुं शक्नोति तथा च निर्णयकर्तृणां कृते सन्दर्भं दातुं शक्नोति । एतेषां प्रौद्योगिकीनां प्रयोगेन न केवलं कार्यदक्षतायां सुधारः भवति, अपितु परियोजनानां गुणवत्ता, स्थायित्वं च वर्धते ।
परन्तु प्रौद्योगिक्याः विकासः नगरनवीकरणस्य अवसरान् आनयति चेदपि काश्चन आव्हानानि अपि आनयति । प्रथमं प्रौद्योगिक्याः अनुप्रयोगस्य व्ययः । उन्नतप्रौद्योगिक्याः प्रायः उच्चनिवेशस्य आवश्यकता भवति, यत्र हार्डवेयर-उपकरणानाम् क्रयणं, सॉफ्टवेयर-विकासः, अनुरक्षणं च, व्यावसायिकानां प्रशिक्षणं च भवति । सीमितधनयुक्तानां केषाञ्चन परियोजनानां कृते एतत् असहनीयं भवितुम् अर्हति । द्वितीयं, प्रौद्योगिकी-उन्नयनस्य गतिः तुल्यकालिकरूपेण द्रुतगतिः भवति, अस्माभिः निरन्तरं अनुवर्तनं कृत्वा नूतनानि प्रौद्योगिकीनि ज्ञातव्यानि, अन्यथा वयं सहजतया निर्मूलिताः भविष्यामः |. तदतिरिक्तं प्रौद्योगिक्याः अनुप्रयोगेन केचन सामाजिकाः विषयाः अपि उत्पद्यन्ते, यथा आँकडागोपनीयतासंरक्षणम्, डिजिटलविभाजनम् इत्यादयः ।
दिशाग्रामे नगरनवीकरण-एककस्य प्रथमचरणं प्रति प्रत्यागत्य, एतेषां प्रौद्योगिकीनां विकासेन आनयितानां अवसरानां, चुनौतीनां च सम्मुखे, परियोजनायाः अधिकतमं लाभं प्राप्तुं प्रौद्योगिक्याः तर्कसंगतरूपेण उपयोगः कथं करणीयः इति प्रश्नः अस्ति -गहनता विचार। एकतः परियोजनादलस्य वास्तविकस्थितेः आधारेण समुचितं तकनीकीसाधनं चयनं कृत्वा व्ययस्य लाभस्य च मध्ये सन्तुलनं ज्ञातुं आवश्यकता वर्तते। अपरपक्षे तान्त्रिकजोखिमानां मूल्याङ्कनं प्रबन्धनं च सुदृढं कृत्वा तदनुरूपं प्रतिकारपरिहारं निर्मातुं आवश्यकम् अस्ति । तस्मिन् एव काले अस्माभिः प्रौद्योगिकी-नवीनीकरणस्य अनुप्रयोगस्य च सक्रियरूपेण प्रचारः अपि कर्तव्यः, तथा च नगरनवीकरण-परियोजनानां कृते उपयुक्तानां नूतनानां प्रौद्योगिकीनां नूतनानां च आदर्शानां अन्वेषणं कर्तव्यम् |.
संक्षेपेण, प्रौद्योगिक्याः विकासेन नगरनवीकरणपरियोजनानां कृते सशक्तं गतिं समर्थनं च प्रदत्तम् यथा बिशानग्रामे, लॉन्गगङ्गमण्डले नगरनवीकरण-एककस्य प्रथमचरणस्य, परन्तु तस्य कृते अस्माभिः तर्कसंगतरूपेण द्रष्टव्यं, स्थायिविकासं प्राप्तुं च समुचितप्रतिक्रिया अपि आवश्यकी अस्ति नगरीय नवीकरण।