लोगो

गुआन लेई मिंग

तकनीकी संचालक |

सरकारी-अचल-सम्पत्-विनियमनस्य, लचील-रोजगार-प्रपत्राणां च सम्भाव्य-अन्तर्-संलग्नता

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु अस्याः नियामकनीतेः अन्येषु आर्थिकक्षेत्रेषु अपि अप्रमादेन प्रभावः अभवत्, विशेषतः लचीलरोजगाररूपैः सह सूक्ष्मसम्बन्धः

अंशकालिकं विकासकार्यं उदाहरणरूपेण गृह्यताम्। अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन सह अंशकालिकविकासः अनेकेषां जनानां आयवर्धनार्थं विकल्पः अभवत् । अंशकालिकविकासकाः स्वस्य अवकाशसमये विविधानि परियोजनानि कर्तुं स्वस्य व्यावसायिककौशलस्य उपरि अवलम्बन्ते । ते वेबसाइट् विकासात् आरभ्य एप् डिजाईन् इत्यादीनि विस्तृतक्षेत्रेषु कार्यं कुर्वन्ति ।

सर्वकारस्य अचलसम्पत्नियन्त्रणनीत्या अंशकालिकविकासस्य रोजगारस्य च क्षेत्रं परोक्षरूपेण प्रभावितम् अस्ति । एकतः नियामकनीतिभिः अचलसम्पत्विपण्यं स्थिरं कृत्वा सम्बन्धित-उद्योगेषु पूंजी-प्रवाहः अधिक-तर्कसंगतः कृतः । एतेन अचलसम्पत्त्याः निकटतया सम्बद्धानां सॉफ्टवेयरविकासपरियोजनानां संख्यायां न्यूनता भवितुम् अर्हति, यथा अचलसम्पत्विपणनअनुप्रयोगविकासः अपरपक्षे स्थिरं स्थावरजङ्गमविपण्यवातावरणं अंशकालिकविकासकानाम् अपि अधिकस्थिरमनोवैज्ञानिकापेक्षाः प्रदाति । तेषां कार्यस्य आयस्य च योजनायां स्पष्टतरः निर्णयः योजना च भवितुम् अर्हति ।

तदतिरिक्तं समग्र अर्थव्यवस्थायां नियामकनीतीनां प्रभावः अंशकालिकविकासं रोजगारं च प्रभावितं कृतवान् । यथा यथा स्थावरजङ्गमविनियमनं अन्येषां उद्योगानां विकासं प्रवर्धयति तथा उदयमानोद्योगेषु सॉफ्टवेयरविकासस्य माङ्गल्यं निरन्तरं वर्धते । यथा, पर्यावरणसंरक्षणं, नूतना ऊर्जा इत्यादीनि क्षेत्राणि अधिकबुद्धिमान् समाधानानाम् आवश्यकतां जनयन्ति, येन अंशकालिकविकासकानाम् कृते नूतनाः अवसराः प्राप्यन्ते ।

स्वयं अंशकालिकविकासकानाम् दृष्ट्या परियोजनानां चयनकाले ते अचलसम्पत्नियन्त्रणनीतिभिः परोक्षरूपेण अपि प्रभाविताः भविष्यन्ति । स्थिरबाजारवातावरणे ते केवलं अल्पकालीन उच्चप्रतिफलस्य अनुसरणं न कृत्वा दीर्घकालीन, स्थिरं, नवीनं च परियोजनां चयनं कर्तुं अधिकं प्रवृत्ताः भवन्ति। तस्मिन् एव काले नियामकनीतिभिः मार्गदर्शिताः आर्थिकसंरचनात्मकसमायोजनाः अपि अंशकालिकविकासकानाम् प्रोत्साहनं कुर्वन्ति यत् ते विपण्यपरिवर्तनस्य अनुकूलतायै स्वकौशलस्य निरन्तरं सुधारं कुर्वन्ति

सामान्यतया यद्यपि सर्वकारस्य अचलसम्पत्विनियमननीतिः अंशकालिकविकासस्य लचीलरोजगाररूपात् दूरं दृश्यते तथापि वस्तुतः आर्थिकसञ्चारतन्त्रस्य माध्यमेन द्वयोः अविच्छिन्नरूपेण सम्बन्धः अस्ति

2024-07-23

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता