한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वतन्त्रलेखनं उदाहरणरूपेण गृहीत्वा निर्मातारः स्वस्य समयस्य रुचिस्य च आधारेण विविधपाण्डुलिपिनां लेखनकार्यं कर्तुं शक्नुवन्ति । एषः उपायः न केवलं निर्मातृभ्यः अधिकं स्वायत्ततां ददाति, अपितु तेषां व्यावसायिकविशेषज्ञतां पूर्णं क्रीडां दातुं समर्थयति । तस्मिन् एव काले माङ्गपक्षस्य कृते स्वतन्त्रलेखकानां लचीलचयनद्वारा विविधविपण्यआवश्यकतानां पूर्तये अधिकानि रचनात्मकानि व्यक्तिगतकृतानि च प्राप्तुं शक्यन्ते
डिजाइन-आउटसोर्सिंग्-क्षेत्रे डिजाइनरः ऑनलाइन-मञ्चानां माध्यमेन भिन्न-भिन्न-कम्पनीभ्यः परियोजनाभ्यः च डिजाइन-कार्यं कर्तुं शक्नुवन्ति । एतेन तेषां क्षितिजं अनुभवं च विस्तृतं कृत्वा डिजाइन-आवश्यकतानां अधिकप्रकारस्य शैल्याः च सम्मुखीभवितुं शक्यते । ग्राहकस्य कृते अपेक्षाकृतं न्यूनव्ययेन उच्चगुणवत्तायुक्तानि डिजाइनसमाधानं प्राप्तुं शक्नोति तथा च उत्पादानाम् अथवा सेवानां प्रतिस्पर्धां वर्धयितुं शक्नोति।
परन्तु एतत् लचीलं कार्यप्रतिरूपं दोषरहितं नास्ति । स्वतन्त्रलेखनम्, डिजाइन-आउटसोर्सिंग् इत्यादिषु क्षेत्रेषु कार्यस्थिरता प्रायः पारम्परिकपूर्णकालिककार्यवत् स्थिरं न भवति । कार्यस्रोतस्य अनिश्चिततायाः कारणात् आयस्य महत् उतार-चढावः भवितुम् अर्हति । अपि च, कार्यं कर्तुं प्रक्रियायां भवन्तः अस्पष्टाः आवश्यकताः, दुर्बलसञ्चारः इत्यादीनां समस्यानां सामना अपि कर्तुं शक्नुवन्ति, येन कार्यस्य प्रगतेः बाधा भविष्यति, अन्तिमपरिणामस्य गुणवत्ता अपि प्रभाविता भविष्यति
तदतिरिक्तं उद्योगविकासस्य दृष्ट्या लचीलकार्यप्रतिमानानाम् उदयेन पारम्परिकरोजगारसंकल्पनानां श्रमविनियमानाञ्च कृते नूतनाः आव्हानाः अपि उत्पन्नाः सन्ति यदा श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणस्य विषयः आगच्छति तदा पारम्परिकश्रमविनियमाः अधिकतया पूर्णकालिकनियतकार्यप्रतिमानानाम् आधारेण भवन्ति । लचीलकार्यकर्तृणां कृते तेषां सामाजिकबीमा, श्रमपारिश्रमिकं, विश्रामाधिकारः इत्यादयः कथं रक्षणं कर्तव्यमिति समाधानं करणीयम् इति तात्कालिकसमस्या अभवत्। तस्मिन् एव काले लचीलकार्यप्रतिमानानाम् लोकप्रियतायाः कारणेन केचन कम्पनयः आउटसोर्सिंग् इत्यस्य उपरि अत्यधिकं अवलम्बनं कुर्वन्ति तथा च आन्तरिकदलानां निर्माणस्य प्रशिक्षणस्य च उपेक्षां कुर्वन्ति, अतः कम्पनीयाः दीर्घकालीनविकासः प्रभावितः भवति
एतेषां विषयाणां बावजूदपि व्यक्तिषु उद्योगेषु च लचीलकार्यप्रतिमानानाम् सकारात्मकः प्रभावः महत्त्वपूर्णः एव अस्ति इति अनिर्वचनीयम्। व्यक्तिनां कृते आत्ममूल्यं ज्ञातुं कार्यजीवनसन्तुलनं प्राप्तुं च अधिकान् अवसरान् प्रदाति । उद्योगस्य कृते संसाधनानाम् इष्टतमविनियोगं प्रवर्धयितुं, नवीनतायाः जीवनशक्तिं उत्तेजितुं, उद्योगस्य द्रुतविकासं च प्रवर्तयितुं शक्नोति ।
भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं सामाजिकसंकल्पनासु च अधिकपरिवर्तनेन लचीलकार्यप्रतिमानानाम् अधिकव्यापकरूपेण उपयोगः, सुधारः च भविष्यति इति अपेक्षा अस्ति सामाजिक-आर्थिक-विकास-प्रवर्धने एतत् महत्त्वपूर्णं बलं भविष्यति इति अस्माकं विश्वासस्य कारणम् अस्ति ।