한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विपण्यस्य आपूर्तिः, माङ्गं च आवासमूल्यानि प्रभावितं कुर्वन् महत्त्वपूर्णः कारकः अस्ति । यदा आवासस्य अतिरिक्ता आपूर्तिः अपर्याप्तमागधा च भवति तदा गृहमूल्यानां पतनं भवति । एतेन आर्थिकस्थितिः जनानां उपभोगस्य अपेक्षा च प्रतिबिम्बिता भवति । तथैव परियोजनानियुक्तौ यदि कस्मिंश्चित् क्षेत्रे प्रतिभानां अतिरिक्ता आपूर्तिः भवति तथा च तुल्यकालिकरूपेण अल्पमागधा भवति तर्हि तस्य कारणेन घोरप्रतिस्पर्धा अपि च न्यूनवेतनसङ्कुलाः भवन्ति
आवासमूल्येषु आवासऋणनीतिः प्रमुखा भूमिकां निर्वहति । कठोरऋणनीतिभिः गृहक्रेतृणां ऋणग्रहणक्षमता सीमितं भविष्यति, अतः गृहक्रयणस्य माङ्गं दमितं भविष्यति, आवासमूल्यानां च पतनं भविष्यति । एतत् परियोजनानियुक्तौ आर्थिकसमर्थनस्य सदृशम् अस्ति । यदि परियोजनायाः नियुक्तौ धनं सीमितं भवति तर्हि प्रतिस्पर्धात्मकं वेतनं लाभं च प्रदातुं कठिनं भवितुम् अर्हति, येन गुणवत्तापूर्णप्रतिभां आकर्षयितुं क्षमता प्रभाविता भवितुम् अर्हति
भूमिविपण्यस्य आपूर्तिः अपि आवासमूल्यानां प्रवृत्तिं प्रभावितं करिष्यति। भू-आपूर्ति-वृद्ध्या आवास-सञ्चयस्य वृद्धिः भवितुम् अर्हति, यत् क्रमेण आवास-मूल्यानि प्रभावितं करोति । परियोजनानियुक्तौ संसाधनानाम् आपूर्तिः भूमिस्य आपूर्तिः इव भवति पर्याप्तं संसाधनसमर्थनं परियोजनानियुक्त्यर्थं उत्तमपरिस्थितिः प्रदातुं शक्नोति।
स्थूल-आर्थिक-वातावरणस्य दृष्ट्या आर्थिक-वृद्धेः मन्दता, महङ्गानि च इत्यादयः कारकाः जनानां गृहक्रयणस्य क्षमतां, इच्छां च प्रभावितं कर्तुं शक्नुवन्ति, येन गृहमूल्यानां न्यूनता भवति परियोजनाक्षेत्रे समग्र आर्थिकवातावरणे परिवर्तनं परियोजनानिवेशं विकासं च प्रभावितं करिष्यति, यस्य परियोजनानियुक्तौ परोक्षप्रभावः भविष्यति।
सामाजिकमनोवैज्ञानिकदृष्ट्या गृहक्रेतृणां भविष्यस्य आवासमूल्यानां अपेक्षाः तेषां क्रयणनिर्णयान् प्रभावितं करिष्यन्ति । यदि गृहमूल्यानि बहुधा पतन्ति इति अपेक्षा अस्ति तर्हि प्रतीक्ष्य द्रष्टुं शक्यते । परियोजनानियुक्तेः समये उद्योगविकासाय, करियरसंभावनासु च प्रतिभानां अपेक्षाः अपि तेषां कार्यावसरस्य चयनं प्रभावितं करिष्यन्ति ।
अग्रे अन्वेषणं कृत्वा आवासमूल्यानां पतनेन अचलसम्पत्सम्बद्धेषु उद्योगेषु समायोजनं परिवर्तनं च भवितुम् अर्हति । केचन व्यवसायाः आकारं न्यूनीकर्तुं वा बन्दं कर्तुं वा शक्नुवन्ति, येन कार्यविपण्यं प्रभावितं भवति । परियोजनानियुक्तौ परिवर्तनशील-उद्योग-गतिशीलतायाः सह एतत् सहसंबद्धम् अस्ति । कतिपयेषु उद्योगेषु मन्दतायाः परिणामेण तस्मिन् क्षेत्रे परियोजनाः न्यूनाः भवितुम् अर्हन्ति, प्रतिभायाः माङ्गल्यं न्यूनं च भवितुम् अर्हति ।
तदतिरिक्तं नीतिविनियमयोः परिवर्तनेन न केवलं आवासमूल्येषु नियामकप्रभावः भवति, अपितु परियोजनानियुक्तौ अपि प्रभावः भवति । यथा, पर्यावरणसंरक्षणनीतीनां सुदृढीकरणेन केषाञ्चन अत्यन्तं प्रदूषकाणां स्थावरजङ्गमपरियोजनानां निलम्बनं प्रेरितुं शक्यते, तथैव सम्बन्धितपरियोजनानां नियुक्तिः अपि प्रभाविता भवितुम् अर्हति
संक्षेपेण गृहमूल्यानां न्यूनतायाः विविधकारणानां परियोजनानियुक्तेः च मध्ये सूक्ष्मः सम्बन्धः अस्ति । ते सर्वे स्थूल-अर्थशास्त्रं, नीतयः, नियमाः, सामाजिकमनोविज्ञानम् इत्यादिभिः कारकैः प्रभाविताः भवन्ति ।