लोगो

गुआन लेई मिंग

तकनीकी संचालक |

परियोजनां पोस्ट् कृत्वा नियुक्त्यर्थं कञ्चित् अन्वेष्टुम् : ड्रिलिंग्-सफलतायाः आरभ्य उद्योगपरिवर्तनस्य नूतनानां प्रवृत्तीनां यावत्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“जनानाम् अन्वेषणार्थं परियोजनानि प्रकाशयन्तु” इति प्रतिरूपस्य उदयस्य बहवः कारणानि सन्ति । प्रथमं तु अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन सूचनाप्रसारणस्य गतिः व्याप्तिः च महती वर्धिता अस्ति । पूर्वं परियोजनायाः आवश्यकतानां प्रतिभासंसाधनानाञ्च मध्ये सूचनाविषमतासमस्या आसीत् अधुना अन्तर्जालमञ्चस्य साहाय्येन उद्यमाः परियोजनायाः आवश्यकताः विस्तरेण समीचीनतया च प्रकाशयितुं शक्नुवन्ति, येन अधिकसंभावनाः उपयुक्ताः प्रतिभाः तान् द्रष्टुं शक्नुवन्ति, अतः मेलनदक्षतायां महती उन्नतिः भवति

द्वितीयं, वर्धमानं परिष्कृतं सामाजिकश्रमविभाजनं अपि “जनानाम् अन्वेषणार्थं परियोजनानि प्रकाशयन्तु” इति प्रतिरूपस्य विकासं प्रवर्धयति महत्त्वपूर्णः कारकः अस्ति विभिन्नक्षेत्रेषु व्यावसायिकज्ञानस्य कौशलस्य च आवश्यकताः अधिकाधिकं भवन्ति, परियोजनायां प्रायः भिन्नव्यावसायिकपृष्ठभूमियुक्तानां बहुप्रतिभानां सहकार्यस्य आवश्यकता भवति जनान् अन्वेष्टुं परियोजनानि पोस्ट् कृत्वा कम्पनयः अधिकलचीलतया पार-डोमेन-दलानि निर्मातुं शक्नुवन्ति, प्रत्येकस्य सदस्यस्य विशेषज्ञतां पूर्णं क्रीडां दातुं शक्नुवन्ति, संसाधनानाम् इष्टतमं आवंटनं च प्राप्तुं शक्नुवन्ति

अपि च कार्यशैल्याः, करियरविकासस्य च विषये जनानां विचाराः अपि परिवर्तन्ते । अधिकाधिकाः जनाः पारम्परिकनियतपदकार्यैः सन्तुष्टाः न भवन्ति, परन्तु स्वक्षमतासीमानां, करियरस्य क्षितिजस्य च विस्तारार्थं अधिकचुनौत्यपूर्णेषु नवीनपरियोजनासु भागं ग्रहीतुं उत्सुकाः सन्ति "जनानाम् अन्वेषणार्थं परियोजनानि प्रकाशयन्तु" इति तेषां स्वकीयानां इच्छानां क्षमतायाश्च आधारेण रुचिकरपरियोजनानां चयनस्य, स्वस्य व्यक्तिगतमूल्यं अधिकतमं कर्तुं च अवसरः प्राप्यते

पेट्रोचाइना ईस्ट चाइना पेट्रोलियम इन्जिनियरिंग कम्पनी लिमिटेड् इत्यस्य वार्षिकं ड्रिलिंग्-दृश्यं उदाहरणरूपेण गृह्यताम् यद्यपि एतत् प्रत्यक्षतया "परियोजनानि विमोचयन्तु जनान् च अन्वेष्टुम्" इति प्रतिरूपस्य कारणं कर्तुं न शक्यते, तथापि केचन अवधारणाः प्रथाः च तस्मिन् निहिताः तस्य सदृशाः सन्ति । तैलखननम् इत्यादिषु जटिलेषु कठिनेषु च परियोजनासु भूविज्ञानम्, अभियांत्रिकी, यन्त्राणि इत्यादीनां बहुक्षेत्राणां व्यावसायिकानां सङ्ग्रहः आवश्यकः भवति । अन्ततः परियोजनायाः लक्ष्याणि आवश्यकताश्च स्पष्टीकृत्य, लक्षितरूपेण प्रतिभानां नियुक्तिं, संगठनं च कृत्वा, संसाधनविनियोगस्य अनुकूलनं कृत्वा च एषा प्रमुखा सफलता प्राप्ता

उद्यमानाम् कृते "जनानाम् अन्वेषणार्थं परियोजनानि प्रकाशयन्तु" इति प्रतिरूपं स्वीकृत्य अनेके लाभाः आनेतुं शक्यन्ते । एकतः उद्यमानाम् श्रमव्ययस्य न्यूनीकरणं कर्तुं शक्नोति । पारम्परिकनियुक्तिविधिषु प्रायः क्लिष्टप्रक्रियाणां आवश्यकता भवति, यत्र भर्तीसूचनाः पोस्ट् करणं, रिज्यूमे, साक्षात्कारं इत्यादीनां परीक्षणं च भवति, येषु बहुकालः संसाधनं च उपभोगः भवति जनान् अन्वेष्टुं परियोजनानि पोस्ट् कृत्वा कम्पनीभ्यः केवलं तदा एव उपयुक्तप्रतिभाः अन्वेष्टव्याः यदा परियोजनायाः आवश्यकता भवति ततः परं दीर्घकालीनकर्मचारिणां लाभं वेतनं च न वहितुं साझेदारी समाप्तुं शक्यते।

अपरपक्षे एतत् प्रतिरूपं उद्यमानाम् नवीनताक्षमतासु सुधारं कर्तुं साहाय्यं करोति । भिन्नपृष्ठभूमियुक्ताः प्रतिभाः चिन्तनपद्धतयः च एकत्र आगत्य अधिकानि रचनात्मकानि स्फुलिङ्गानि निर्मान्ति तथा च परियोजनासु नूतनान् विचारान् समाधानं च आनयन्ति। तत्सह, यतोहि प्रतिभाः अस्थायीरूपेण परियोजनायाः आवश्यकतायाः आधारेण निर्मीयन्ते, तेषां तात्कालिकतायाः उत्तरदायित्वस्य च अधिका भावः भवति तथा च परियोजनाकार्यं अधिककुशलतया सम्पन्नं कर्तुं शक्नुवन्ति

तथापि “प्रकल्पं पोस्ट कृत्वा जनान् अन्वेष्टुम्” इति प्रतिरूपं सिद्धं नास्ति । वास्तविकसञ्चालने भवन्तः केषाञ्चन आव्हानानां समस्यानां च सामना कर्तुं शक्नुवन्ति । यथा - साझेदारी अस्थायी अनिश्चितत्वात् द्वयोः पक्षयोः विश्वासस्थापनं संवादं च कर्तुं कष्टानि भवितुम् अर्हन्ति परियोजनायाः आवश्यकतासु नित्यं परिवर्तनेन प्रतिभायाः हानिः भवितुम् अर्हति तथा च परियोजनायाः प्रगतिः गुणवत्ता च प्रभाविता भवितुम् अर्हति । तदतिरिक्तं परियोजनापरिणामानां प्रभावीरूपेण मूल्याङ्कनं प्रबन्धनं च कथं करणीयम् इति अपि एकः प्रश्नः अस्ति यस्य विषये कम्पनीभिः चिन्तनीयम्।

एतासां आव्हानानां निवारणाय कम्पनीभिः उपायानां श्रृङ्खला करणीयम् । सर्वप्रथमं प्रतिभाभिः सह आदानप्रदानं सहकार्यं च सुदृढं कर्तुं ध्वनिविश्वासतन्त्रं संचारमार्गं च स्थापयितुं आवश्यकम्। परियोजनायाः आरम्भात् पूर्वं द्वयोः पक्षयोः अधिकारान् दायित्वं च स्पष्टीकरोतु तथा च विस्तृताः परियोजनायोजनाः विनिर्देशाः च विकसयन्तु। तत्सह परियोजनायाः आवश्यकतानां प्रबन्धनं नियन्त्रणं च सुदृढं कर्तुं परिवर्तनस्य न्यूनीकरणं च आवश्यकम् अस्ति । परियोजनापरिणामानां मूल्याङ्कनार्थं निष्पक्षतां न्यायं च सुनिश्चित्य वैज्ञानिकं उचितं च मानकं पद्धतीनां च विकासः करणीयः।

अधिकस्थूलदृष्ट्या "जनानाम् अन्वेषणार्थं परियोजनाः प्रकाशयन्तु" इति प्रतिरूपस्य अपि सम्पूर्णसमाजस्य विकासाय महत् महत्त्वम् अस्ति । प्रतिभानां प्रवाहं संसाधनानाम् इष्टतमविनियोगं च प्रवर्धयति, नवीनतायाः उद्यमशीलतायाश्च विकासं प्रवर्धयति च । भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं समाजस्य निरन्तरविकासेन च अस्य प्रतिरूपस्य अधिकव्यापकरूपेण उपयोगः विकसितः च भविष्यति इति अपेक्षा अस्ति

संक्षेपेण, एकः उदयमानः आदर्शः इति नाम्ना "जनानाम् अन्वेषणार्थं परियोजनाः प्रकाशयन्तु", यद्यपि अद्यापि काश्चन समस्याः दोषाः च सन्ति तथापि तया आनयन्तः अवसराः सम्भावनाः च उपेक्षितुं न शक्यन्ते उद्यमाः समाजश्च अस्य प्रतिरूपस्य सक्रियरूपेण अन्वेषणं सुधारं च कुर्वन्तु येन आर्थिकसामाजिकविकासस्य उत्तमं सेवां कर्तुं शक्नोति।

2024-07-24

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता