लोगो

गुआन लेई मिंग

तकनीकी संचालक |

कालस्य विकासे परियोजनासु पूंजीषु च नवीनाः प्रवृत्तयः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा समयः प्रगच्छति तथा तथा परियोजनानां संचालनस्य मार्गः अपि महत्त्वपूर्णः अभवत् । पूर्वं परियोजनाविकासः प्रायः नियतदलानां सीमितसम्पदां च उपरि अवलम्बते स्म । अधुना "परियोजनानि प्रकाशयन्तु, जनान् अन्वेषयन्तु" इति लचीला प्रतिरूपं क्रमेण उद्भवति । परियोजनायाः आवश्यकताः सार्वजनिकरूपेण विमोचयित्वा तदनुरूपक्षमताभिः संसाधनैः च सह व्यक्तिं वा दलं वा आकर्षयित्वा भागं ग्रहीतुं पारम्परिकपरियोजनासंगठनसंरचनां भङ्गं करोति तथा च परियोजनायाः नवीनतायाः सफलतायाः च दरं बहुधा सुधारयति

यथा, प्रौद्योगिकीक्षेत्रे नूतना सॉफ्टवेयरविकासपरियोजना ऑनलाइन-मञ्चानां माध्यमेन विकासकान् व्यापकरूपेण नियोक्तुं शक्नोति । विभिन्नपृष्ठभूमियुक्ताः प्रतिभाः कौशलं च एकत्र आगत्य परियोजनायाः विविधविचाराः समाधानं च आनयन्ति। एतत् प्रतिरूपं न केवलं परियोजनाचक्रं लघु करोति, अपितु व्ययस्य न्यूनीकरणं अपि करोति ।

तस्मिन् एव काले चीनस्य प्रतिभूतिनियामकआयोगस्य अन्तर्राष्ट्रीयबाजारैः सह सहकार्यस्य सुदृढीकरणं चीनस्य पूंजीबाजारस्य अन्तर्राष्ट्रीयप्रतिस्पर्धायाः उन्नयनार्थं महत् महत्त्वपूर्णम् अस्ति। एतत् कदमम् अधिकानि अन्तर्राष्ट्रीयपूञ्जीप्रवाहं आकर्षयितुं साहाय्यं करिष्यति तथा च घरेलु उद्यमानाम् अन्तर्राष्ट्रीयविकासं प्रवर्धयिष्यति। एतादृशे सामान्यवातावरणे "जनानाम् अन्वेषणार्थं परियोजनां प्रकाशयन्तु" इति प्रतिरूपं अन्तर्राष्ट्रीयसंसाधनैः सह उत्तमरीत्या सम्बद्धं कर्तुं शक्नोति तथा च परियोजनायां उन्नतप्रौद्योगिकीम् प्रबन्धनस्य अनुभवं च परिचययितुं शक्नोति

व्यक्तिनां कृते "जनानाम् अन्वेषणार्थं परियोजनानि प्रकाशयन्तु" प्रतिभानां प्रदर्शनार्थं अवसरान् प्राप्तुं च अधिकानि मञ्चानि प्रदाति । पारम्परिकरोजगारमार्गेषु एव सीमिताः न भवन्ति, जनाः स्वरुचिं विशेषज्ञतां च आधारीकृत्य विविधपरियोजनासु भागं ग्रहीतुं, अनुभवसञ्चयं कर्तुं, स्वक्षमतासु सुधारं कर्तुं च चयनं कर्तुं शक्नुवन्ति उद्यमानाम् कृते एतत् प्रतिरूपं रोजगारजोखिमान् न्यूनीकर्तुं संसाधनविनियोगदक्षतां च सुधारयितुं साहाय्यं करोति ।

परन्तु “प्रकल्पं स्थापयित्वा जनान् अन्वेष्टुम्” इति प्रतिरूपस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । यथा, सूचनाविषमतायां परियोजनायाः आवश्यकतानां प्रतिभागिक्षमतानां च असङ्गतिः भवितुम् अर्हति । तदतिरिक्तं परियोजनागुणवत्तानियन्त्रणं बौद्धिकसम्पत्तिरक्षणम् इत्यादीनां विषयेषु अपि ध्यानस्य आवश्यकता वर्तते । एतेषां आव्हानानां निवारणाय सर्वेषां पक्षानाम् अधिकारानां हितानाञ्च रक्षणार्थं ध्वनिमञ्चतन्त्रं, कानूनानि, नियमाः च स्थापयितुं आवश्यकम्

सामान्यतया कालस्य निरन्तरविकासस्य पृष्ठभूमितः "जनानाम् अन्वेषणार्थं परियोजनाः प्रकाशयन्तु" इति प्रतिरूपस्य विकासस्य व्यापकसंभावनाः सन्ति । तस्य लाभाय पूर्णं क्रीडां दत्त्वा आव्हानानि अतिक्रम्य आर्थिकसामाजिकविकासे नूतनजीवनशक्तिः प्रविशति। तस्मिन् एव काले अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं चीनप्रतिभूतिनियामकआयोगस्य नीतयः सह मिलित्वा निश्चितरूपेण अधिकान् अवसरान् सम्भावनाश्च सृजति |.

2024-07-24

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता