한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कृषिक्षेत्रे नवीनपरिवर्तनानि
राष्ट्रियविकासाय कृषिः सर्वदा एव मूलभूतोद्योगः अस्ति । पूर्वं पारम्परिककृषि-उत्पादन-विधिषु बहवः समस्याः आसन्, यथा कृषकाणां न्यून-आयः, रासायनिक-उर्वरक-कीटनाशकानां च अत्यधिक-उपयोगेन पर्यावरण-प्रदूषणं च परन्तु अधुना नूतनं प्रतिरूपं उद्भूतम्, यत् न केवलं कृषकाणां आयं वर्धयति, अपितु रासायनिक-उर्वराणां कीटनाशकानां च उपयोगं बहु न्यूनीकरोति, येन पारिस्थितिक-वातावरणस्य प्रभावीरूपेण रक्षणं भवति |.नूतनसहकारप्रतिमानानाम् उदयः
आर्थिकक्षेत्रे क्रमेण एकं नवीनं सहकार्यप्रतिरूपं उद्भवति । एतत् प्रतिरूपं पारम्परिकसंसाधनविनियोगपद्धतिं भङ्गयति तथा च परियोजनानां प्रतिभानां च अधिककुशलतया मेलनं कर्तुं शक्नोति । यथा, केचन कम्पनयः परियोजनायाः आवश्यकतां प्रकाशयित्वा अनेकेषां प्रतिभाशालिनां व्यक्तिनां दलानाञ्च सहभागिताम् आकर्षितवन्तः, येन संसाधनानाम् इष्टतमं आवंटनं परियोजनानां द्रुतगतिः च प्राप्तातयोः चतुरः संयोगः
इदं नूतनं सहकार्यप्रतिरूपं पारिस्थितिककृषेः विकासेन सह अविच्छिन्नरूपेण सम्बद्धम् अस्ति । प्रासंगिककृषिपरियोजनानां विमोचनेन व्यावसायिकप्रतिभाः पारिस्थितिककृषेः निर्माणे निवेशं कर्तुं आकृष्टाः भवन्ति । एताः प्रतिभाः उन्नतप्रौद्योगिकीम् प्रबन्धनस्य च अनुभवं आनयन्ति, पारिस्थितिककृषेः विकासं च प्रवर्धयन्ति । तत्सह, एतत् सहकार्यप्रतिरूपं कृषकाणां आयवर्धनार्थं अधिकानि मार्गाणि अपि प्रदाति, येन ते पारिस्थितिककृषेः निर्माणे उत्तमरीत्या भागं गृह्णन्तिसकारात्मकः प्रभावः
एतेन संयोजनेन समाजे बहवः सकारात्मकाः प्रभावाः आगताः । एकतः कृषि-उद्योगस्य उन्नयनं प्रवर्धयति, कृषि-उत्पादानाम् गुणवत्तां, सुरक्षां च सुदृढं करोति, स्वस्थ-आहारस्य जनानां माङ्गं च पूरयति अपरपक्षे अधिकानि कार्यावकाशानि अपि सृजति, कृषिक्षेत्रे सम्मिलितुं युवानः आकर्षयति, कृषिस्य स्थायिविकासे नूतनजीवनशक्तिं च प्रविशतिसम्मुखीभूतानि आव्हानानि, सामनाकरणरणनीतयः च
अवश्यं अस्मिन् क्रमे केचन आव्हानाः अपि सम्मुखीभवन्ति । यथा, परियोजनाभिः मुक्ताः असममितसूचनाः प्रतिभानां परियोजनानां च मध्ये दुर्बलमेलनं, तथैव पारिस्थितिककृषेः प्रवर्धनप्रक्रियायां तान्त्रिककठिनताः, वित्तपोषणस्य च अभावं च जनयितुं शक्नुवन्ति एतेषां आव्हानानां प्रतिक्रियारूपेण अस्माभिः सूचनामञ्चानां निर्माणं सुदृढं कर्तव्यं, सूचनानां पारदर्शितायां सटीकतायां च सुधारः करणीयः। तत्सङ्गमे सर्वकारेण समाजस्य सर्वैः क्षेत्रैः च पारिस्थितिककृषेः समर्थनं वर्धयित्वा आवश्यकं तकनीकीमार्गदर्शनं वित्तीयसमर्थनं च प्रदातव्यम्।भविष्यस्य दृष्टिकोणम्
भविष्यं दृष्ट्वा पारिस्थितिककृष्या सह अस्य सहकार्यप्रतिरूपस्य संयोजनेन व्यापकविकाससंभावनाः सन्ति । विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिः, जनानां पर्यावरणजागरूकतायाः वर्धनेन च अधिकानि नवीनतानि, सफलताः च भविष्यन्ति इति मम विश्वासः अस्ति। वयं हरिततरं, स्थायितरं भविष्यं प्रतीक्षामहे यत् अस्माकं जीवनं उत्तमं करिष्यति।