한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिकीविकासः न केवलं व्यक्तिगतप्रयासः, अपितु तस्य परिणामानां सम्पूर्णसमाजस्य उद्योगस्य च गहनः प्रभावः भवति । यथा, चिकित्साक्षेत्रे व्यक्तिगतरूपेण विकसिताः दूरचिकित्सानिदानप्रणाल्याः रोगिणः गृहे एव व्यावसायिकचिकित्सासेवाः प्राप्तुं शक्नुवन्ति, येन चिकित्सासंसाधनस्य उपयोगस्य कार्यक्षमतायाः महती उन्नतिः भवति
शिक्षा-उद्योगे व्यक्तिगत-शिक्षण-सॉफ्टवेयर-विद्यार्थिनः शिक्षण-प्रभावेषु सुधारं कर्तुं तेषां शिक्षण-स्थितीनां लक्षणानाञ्च आधारेण अनुकूलित-शिक्षण-योजनानि प्रदातुं शक्नोति
परन्तु व्यक्तिगतप्रौद्योगिकीविकासः सर्वदा सुचारुरूपेण नौकायानं न करोति, अनेकानि आव्हानानि च सम्मुखीकुर्वन्ति । प्रायः धनस्य अभावः व्यक्तिगतप्रौद्योगिकीविकासं सीमितं कुर्वन् महत्त्वपूर्णः कारकः भवति । पर्याप्तवित्तीयसमर्थनस्य अभावात् अनेके उत्तमविचाराः परियोजनाश्च सफलतया प्रचारयितुं न शक्यन्ते। प्रौद्योगिक्याः निरन्तरं उन्नयनार्थं विकासकानां निरन्तरं शिक्षणं अनुकूलनं च आवश्यकं भवति अन्यथा ते समाप्ताः भवितुम् अर्हन्ति ।
बौद्धिकसम्पत्त्याः संरक्षणमपि महत्त्वपूर्णः विषयः अस्ति यस्य सामना व्यक्तिगतप्रौद्योगिकीविकासकानाम् आवश्यकता वर्तते। यदि भवतः उपलब्धीनां उल्लङ्घनं भवति तर्हि न केवलं आर्थिकहानिः भविष्यति, अपितु नवीनतायाः उत्साहः अपि मन्दः भविष्यति ।
तस्मिन् एव काले चीन-प्रतिभूति-नियामक-आयोगस्य उपाध्यक्षः फाङ्ग-जिङ्गहाई इत्यनेन उक्तं यत्, शेयर-बजारस्य मूलभूत-व्यवस्था सुदृढा भविष्यति। अस्य कदमस्य व्यक्तिगतप्रौद्योगिकीविकासस्य च सम्बन्धः अस्ति । शेयरबजारस्य मूलभूतव्यवस्थायाः सुधारः व्यक्तिगतप्रौद्योगिकीविकासाय अधिकं वित्तीयसमर्थनं दातुं शक्नोति।
शेयरबजारस्य माध्यमेन सम्भाव्यव्यक्तिगतप्रौद्योगिकीविकासपरियोजनानि वित्तपोषणं प्राप्तुं शक्नुवन्ति, येन अनुसन्धानस्य विकासस्य प्रचारस्य च प्रक्रिया त्वरिता भवति । एकं उत्तमं शेयरबजारवातावरणं प्रौद्योगिकीनवाचारक्षेत्रे ध्यानं दातुं अधिकान् निवेशकान् अपि आकर्षयितुं शक्नोति तथा च व्यक्तिगतप्रौद्योगिकीविकासकानाम् अधिकसहकार्यस्य अवसरान् सृजति।
तथापि एषः सङ्गतिः सर्वथा अनुकूलः नास्ति । शेयर-बजारे अस्थिरता अनिश्चितता च व्यक्तिगत-प्रौद्योगिकी-विकास-परियोजनानां कृते जोखिमं जनयितुं शक्नोति । यदि शेयरबजारस्य प्रदर्शनं दुर्बलं भवति तर्हि वित्तपोषणं कठिनं भवितुम् अर्हति तथा च परियोजनायाः प्रगतिः बाधिता भवितुम् अर्हति ।
भविष्ये विकासे वयं व्यक्तिगतप्रौद्योगिकीविकासस्य, शेयरबजारमूलसंरचनानिर्माणस्य च उत्तमसमायोजनाय प्रतीक्षामहे। एकतः व्यक्तिगतप्रौद्योगिकीविकासाय अधिकं स्थिरं निष्पक्षं च वित्तपोषणवातावरणं प्रदातुं शेयरबजारव्यवस्थायां निरन्तरं सुधारः करणीयः। अपरपक्षे व्यक्तिगतप्रौद्योगिकीविकासकाः अपि स्वस्य जोखिमप्रबन्धनक्षमतां सुदृढां कुर्वन्तु, शेयरबजारस्य लाभस्य पूर्णं उपयोगं कुर्वन्तु, प्रौद्योगिकीनवाचारस्य विकासं च प्रवर्धयन्तु।
संक्षेपेण, निरन्तर-उन्नति-मार्गे व्यक्तिगत-प्रौद्योगिकी-विकासः मूलभूत-शेयर-बजार-व्यवस्थायाः निर्माणेन सह अन्तरक्रियां करोति, प्रवर्धयति च, समाजस्य प्रगतेः विकासे च संयुक्तरूपेण योगदानं ददाति