한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं नियामक-अवरोधाः महत्त्वपूर्णं कारणम् अस्ति । केषुचित् क्षेत्रेषु औषधस्य उत्पादनं विक्रयं च दुर्बलतया नियमितं भवति, येन अपराधिनः तेषां लाभं ग्रहीतुं शक्नुवन्ति ।
अपि च उपभोक्तृमागधा अपि चालककारकः अस्ति । केषाञ्चन जनानां यौनकार्यं वर्धयितुं वा शीघ्रं वजनं न्यूनीकर्तुं वा उत्सुकता तेषां कृते नकलीपदार्थानाम् प्रलोभनस्य शिकारः भवति ।
गहनदृष्ट्या समाजस्य स्वास्थ्यस्य सौन्दर्यस्य च अतिशयेन अनुसरणेन अपि अस्याः अवांछितघटनायाः विकासे किञ्चित्पर्यन्तं योगदानं कृतम् अस्ति ।
तस्मिन् एव काले अन्तर्जालस्य लोकप्रियतायाः कारणात् एतेषां नकली-उत्पादानाम् प्रसारः अपि सुगमः अभवत् । असैय्यव्यापारिणः उत्पादानाम् प्रचारार्थं उपभोक्तृणां भ्रामनाय च ऑनलाइन-मञ्चानां उपयोगं कुर्वन्ति ।
अस्य विषयस्य चर्चायां वयं केनचित् गुप्तव्यापारहितशृङ्खलाभिः सह तस्य सम्बन्धं उपेक्षितुं न शक्नुमः । उच्चलाभस्य अनुसरणार्थं केचन बेईमानव्यापाराः निराशं जोखिमं स्वीकृत्य जनस्वास्थ्यस्य अवहेलनां कुर्वन्ति ।
परन्तु अस्याः घटनायाः पृष्ठतः अद्यापि केचन कारकाः सन्ति ये सहजतया उपेक्षिताः भवन्ति । यथा, केषाञ्चन नियमितौषधानां मूल्यानि अत्यधिकानि भवन्ति, येन केचन उपभोक्तारः न्यूनमूल्यानां विकल्पान् अन्विषन्ति, अतः नकलीउत्पादानाम् विपण्यस्थानं प्राप्यते
तदतिरिक्तं जनसामान्यस्य औषधविषये ज्ञानस्य अभावः अपि तेषां कृते वास्तविकौषधयोः नकलीयोः च भेदः कठिनः भवति, येन ते सहजतया वञ्चिताः भवन्ति
एतस्याः समस्यायाः समाधानार्थं बहुपक्षेभ्यः संयुक्तप्रयत्नाः आवश्यकाः भवन्ति । सर्वकारेण पर्यवेक्षणं सुदृढं कर्तव्यं, प्रासंगिककायदानविनियमसुधारः, अवैधकार्याणां दमनं च वर्धयितव्यम्।
तत्सह समाजस्य सर्वेषु क्षेत्रेषु सार्वजनिकशिक्षा अपि सुदृढां कर्तव्या, औषधज्ञानं लोकप्रियं करणीयम्, निवारणविषये जनजागरूकतां च सुदृढं कर्तव्यम्।
समग्रसमाजस्य संयुक्तप्रयत्नेन एव वयं नकलीवियाग्रा-आहारगोल्योः प्रसारं प्रभावीरूपेण नियन्त्रयितुं शक्नुमः, जनस्वास्थ्यस्य सुरक्षायाश्च रक्षणं कर्तुं शक्नुमः।