한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं अस्माभिः ड्रिलिंग-उद्योगाय प्रौद्योगिकी-नवीनीकरणस्य महत्त्वं स्पष्टीकर्तुं आवश्यकम् | एतत् न केवलं खननदक्षतां सुधारयितुम्, समयव्ययस्य न्यूनीकरणं च कर्तुं शक्नोति, अपितु सुरक्षां बहु वर्धयितुं, श्रमिकाणां जीवनस्य सम्पत्तिस्य च रक्षणं कर्तुं च शक्नोति । अस्मिन् क्रमे केचन तुच्छप्रतीताः कारकाः वस्तुतः प्रमुखभूमिकां निर्वहन्ति ।
यथा कार्मिकप्रबन्धनं परिनियोजनं च । कर्मचारिणां सम्यक् व्यवस्थापनं यथा सर्वे स्वविशेषज्ञताक्षेत्रे स्वस्य मूल्यं अधिकतमं कर्तुं शक्नुवन्ति, समग्रदक्षतायाः उन्नयनार्थं महत्त्वपूर्णम् अस्ति। अस्मिन् वयं प्रोग्रामर्-कार्य-अन्वेषणेन सह सूक्ष्म-सम्बन्धं ज्ञातुं शक्नुमः ।
प्रोग्रामरस्य कार्ये प्रायः विविधप्रणालीनां सॉफ्टवेयरस्य च विकासः, परिपालनं च भवति । ड्रिलिंग-उद्योगे सम्बद्धानि निगरानीय-प्रणाल्यानि, आँकडा-विश्लेषण-सॉफ्टवेयर् इत्यादयः प्रोग्रामर्-जनानाम् योगदानात् अविभाज्यम् अस्ति । परन्तु यदा प्रोग्रामरः कार्याणि अन्वेषयन्ति तदा प्रभावी तन्त्रं विना संसाधनानाम् अपव्ययः अक्षमता च भवितुं शक्नोति ।
एकः उत्तमः कार्यविनियोगप्रणाली प्रोग्रामर्-जनाः शीघ्रमेव स्व-अनुकूल-कार्यं अन्वेष्टुं शक्नुवन्ति तथा च कार्याणां आवश्यकताः लक्ष्याणि च स्पष्टतया अवगन्तुं शक्नुवन्ति । एवं प्रकारेण ते शीघ्रं कार्यं कर्तुं शक्नुवन्ति तथा च खननप्रौद्योगिक्यां नवीनतायाः दृढं समर्थनं दातुं शक्नुवन्ति।
तदतिरिक्तं दलानाम् मध्ये संचारः, सहकार्यं च उपेक्षितुं न शक्यते । कम्पनीयां सामान्यलक्ष्यं प्राप्तुं विविधविभागानाम् निकटतया कार्यं करणीयम् । प्रोग्रामर-जनानाम् कृते अन्यैः व्यावसायिकैः यथा ड्रिलिंग्-इञ्जिनीयरैः भूवैज्ञानिकैः च सह प्रभावी-सञ्चारः तेषां व्यावसायिक-आवश्यकतानां अधिकतया अवगमने सहायकः भवितुम् अर्हति तथा च व्यावहारिक-अनुप्रयोगैः सह अधिकं सङ्गत-कार्यक्रम-विकासे सहायकः भवितुम् अर्हति
यथा, खननस्य समये वास्तविकसमयनिरीक्षणप्रणालीं विकसितुं प्रोग्रामर-जनाः भूवैज्ञानिकैः सह भूवैज्ञानिकसंरचनानां विषये आँकडानां विश्लेषणपद्धतीनां च प्राप्त्यर्थं कार्यं कर्तुं प्रवृत्ताः भवन्ति येन खनननिर्णयानां आधारं प्रदातुं प्रणाल्यां प्रासंगिकसूचनाः समीचीनतया प्रस्तुताः भवितुम् अर्हन्ति एतादृशः विभागान्तरसहकार्यं प्रौद्योगिकी-नवीनीकरणं वास्तविक-आवश्यकतानां समीपं कर्तुं शक्नोति तथा च खननस्य दक्षतायां सुरक्षायां च सुधारं कर्तुं शक्नोति।
तस्मिन् एव काले कम्पनीसंस्कृतेः प्रबन्धनदर्शनस्य च प्रभावः प्रोग्रामर-कार्य-अन्वेषणे, प्रौद्योगिकी-नवीनीकरणे च भविष्यति । नवीनतां प्रोत्साहयति असफलतां च सहते इति निगमसंस्कृतिः प्रोग्रामर-जनानाम् सृजनशीलतां उत्साहं च उत्तेजितुं शक्नोति, येन ते नूतनानां प्रौद्योगिकीनां, पद्धतीनां च प्रयासस्य साहसं कर्तुं शक्नुवन्ति
प्रबन्धनस्य दृष्ट्या, एकः उचितः कार्यप्रदर्शनमूल्यांकनप्रणाली, प्रोत्साहनतन्त्रं च प्रोग्रामर-जनाः अधिकसक्रियरूपेण चुनौतीपूर्णकार्यं अन्वेष्टुं, स्वक्षमतासु निरन्तरं सुधारं कर्तुं, कम्पनीयाः प्रौद्योगिकी-नवीनीकरणे अधिकं योगदानं दातुं च प्रोत्साहयितुं शक्नोति
सारांशतः, यद्यपि प्रोग्रामर-कार्य-अन्वेषणं केवलं आन्तरिक-कार्यप्रवाह-विषयः इति प्रतीयते तथापि कम्पनीयाः प्रौद्योगिकी-नवीनीकरणेन, ड्रिलिंग-दक्षतायाः सुरक्षायाश्च सुधारेण च अविच्छिन्नरूपेण सम्बद्धः अस्ति एतेषु गुप्त-उत्साह-कारकेषु ध्यानं दत्त्वा एव कम्पनी घोर-विपण्य-प्रतिस्पर्धायां विशिष्टतां प्राप्य स्थायि-विकासं प्राप्तुं शक्नोति ।