한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, स्थूलस्तरात् फ्रांसदेशस्य पेन्शनव्यवस्थायाः सुधारः सम्पूर्णे सामाजिक-आर्थिक-वातावरणे परिवर्तनं प्रतिबिम्बयति । आर्थिकविकासप्रक्रियायां संसाधनानाम् आवंटनं, उपयोगः च निरन्तरं समायोजितः भवति । एतत् समायोजनं न केवलं पारम्परिकं पूर्णकालिकं रोजगारप्रतिरूपं प्रभावितं करोति, अपितु अंशकालिककार्यस्य अपि परोक्षं प्रभावं करोति ।
सुधारस्य अर्थः समाजकल्याणव्यवस्थायाः पुनर्गठनं भवति, यत् कार्यस्य आयस्य च विषये जनानां अपेक्षां परिवर्तयति । अंशकालिककार्यकर्तृणां कृते अतिरिक्त-आयस्य अनुसरणं कुर्वन्तः तेषां भविष्यस्य पेन्शन-सुरक्षा-विषयेषु अपि विचारः करणीयः भवति । यदि पेन्शनव्यवस्था सिद्धा अस्थिरता वा नास्ति तर्हि अंशकालिककार्यकर्तृणां करियरयोजनायां संशयः भवितुम् अर्हति ।
अपरपक्षे उद्योगदृष्ट्या भिन्न-भिन्न-उद्योगेषु अंशकालिक-कार्यस्य माङ्गं, दृष्टिकोणं च समाननीति-समायोजनैः अपि प्रभावितम् अस्ति तीव्रप्रतिस्पर्धायाः कारणात् केचन उद्योगाः व्ययस्य न्यूनीकरणार्थं अंशकालिककार्यकर्तृणां नियुक्तिं कर्तुं रोचन्ते । परन्तु फ्रांसदेशस्य पेन्शनव्यवस्थायां सुधारः एतेषां कम्पनीनां निर्णयान् प्रभावितं कर्तुं शक्नोति यतः तेषां श्रमव्ययस्य पुनर्मूल्यांकनं दीर्घकालीनमानवसंसाधननियोजनस्य च आवश्यकता वर्तते
व्यक्तिगतस्तरं दृष्ट्वा, अंशकालिकं कार्यं प्रायः एकः मार्गः भवति यत् जनाः स्वस्य आयं वर्धयितुं, स्वकौशलस्य विस्तारं कर्तुं, अथवा अधिकं लचीलं कार्य-जीवन-सन्तुलनं अनुसृत्य चयनं कुर्वन्ति परन्तु फ्रान्सदेशस्य पेन्शनसुधारः अंशकालिककार्यकर्तृणां निर्णयान् प्रभावितं कर्तुं शक्नोति। यथा, केचन जनाः ये मूलतः अंशकालिकं कार्यं कर्तुं योजनां कृतवन्तः, ते अपर्याप्तपेन्शनसुरक्षायाः चिन्तायां त्यजन्ति, अथवा अंशकालिककार्यस्य प्रकारं दीर्घकालं च अधिकसावधानीपूर्वकं चयनं कुर्वन्ति
सारांशेन यद्यपि फ्रांसदेशस्य पेन्शनव्यवस्थायाः सुधारः स्वतन्त्रनीतिघटना इति प्रतीयते तथापि तया प्रेरितानां सामाजिक-आर्थिकपरिवर्तनानां बहुपक्षीयः दूरगामी च प्रभावः अंशकालिकक्षेत्रे अभवत् अस्माभिः एताः परस्परसम्बद्धाः घटनाः व्यापकदृष्ट्या अवगन्तुं आवश्यकं यत् कालस्य आव्हानानां अवसरानां च उत्तमं प्रतिक्रियां दातुं शक्नुमः।