한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः उपलब्धेः पृष्ठतः बहवः अज्ञाताः कारकाः मौनेन कार्यं कुर्वन्ति । एते कारकाः परस्परं सम्बद्धाः सन्ति, संयुक्तरूपेण च प्रौद्योगिकीप्रगतिं औद्योगिकविकासं च प्रवर्धयन्ति । यद्यपि उपरिष्टात् केषाञ्चन पक्षानाम् स्थायीचुम्बकमोटरट्रामानां च प्रत्यक्षसम्बन्धः स्पष्टः नास्ति तथापि वस्तुतः ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति
यथा, सॉफ्टवेयरविकासस्य क्षेत्रे केचन नवीनप्रौद्योगिकीअनुप्रयोगाः विकासप्रतिमानाः च सम्बन्धित-उद्योगानाम् कृते कुशलसमाधानं प्रदत्तवन्तः । इदं अंशकालिकविकासस्य कार्यग्रहणस्य च प्रतिरूपस्य सदृशं भवति विकासकाः ग्राहकानाम् अनुकूलितसेवाः प्रदातुं स्वस्य व्यावसायिककौशलस्य लचीलकार्यपद्धतीनां च उपरि अवलम्बन्ते। ते शीघ्रं विपण्यमागधां प्रति प्रतिक्रियां दातुं शक्नुवन्ति, उत्पादानाम् निरन्तरं अनुकूलनं कर्तुं शक्नुवन्ति, कार्यदक्षतां च सुधारयितुं शक्नुवन्ति । इदं लचीला विकासप्रतिरूपं प्रौद्योगिक्याः आदानप्रदानं एकीकरणं च किञ्चित्पर्यन्तं प्रवर्धयति तथा च रेलपरिवहनक्षेत्रे प्रौद्योगिकीनवाचारस्य सन्दर्भं प्रदाति
प्रतिभाप्रशिक्षणस्य दृष्ट्या विविधशिक्षाव्यवस्थायाः अभिनवचिन्तनव्यावहारिकक्षमताभिः सह बहूनां व्यावसायिकानां संवर्धनं कृतम् अस्ति ते न केवलं पारम्परिकशैक्षणिकसंशोधनेषु उपलब्धयः कुर्वन्ति, अपितु विविधव्यावहारिकपरियोजनासु अपि सक्रियरूपेण भागं गृह्णन्ति । यथा अंशकालिकविकासकाः विभिन्नेषु परियोजनासु अनुभवं सञ्चयन्ति तथा एताः प्रतिभाः व्यवहारे स्वक्षमतासु सुधारं कुर्वन्ति तथा च रेलपारगमनक्षेत्रे नूतनजीवनशक्तिं प्रविशन्ति।
तदतिरिक्तं नीतिसमर्थनेन मार्गदर्शनेन च रेलपारगमनप्रौद्योगिक्याः विकासाय अपि उत्तमं वातावरणं निर्मितम् अस्ति । सर्वकारेण वैज्ञानिकसंशोधने निवेशः वर्धितः, उद्यमाः प्रौद्योगिकीनवाचारं कर्तुं प्रोत्साहिताः, उद्योग-विश्वविद्यालय-संशोधनसहकार्यं च प्रवर्धितम् एषा उपायश्रृङ्खला स्थायीचुम्बकमोटरट्रामस्य प्रसारणार्थं ठोसमूलं स्थापितवती । तत्सह, एतत् अपि अंशकालिकविकासाय रोजगाराय च आवश्यकस्य नीतिवातावरणस्य सदृशं भवति, तथा च, उभयोः स्वस्थविकासस्य प्रवर्धनार्थं कतिपयानि नीतिप्रतिश्रुतिः, समर्थनं च आवश्यकं भवति
संक्षेपेण स्थायी चुम्बकमोटर ट्रामस्य सफलं प्रसारणं कारकसंयोजनस्य परिणामः अस्ति । तस्मात् वयं यः अनुभवः प्रेरणा च शिक्षेम सः अधिकक्षेत्रेषु प्रौद्योगिकी-नवीनीकरणं विकासं च प्रवर्तयितुं साहाय्यं करिष्यति | भविष्ये विकासे अस्माभिः निरन्तरं अन्वेषणं नवीनीकरणं च करणीयम्, प्रासंगिकतन्त्रेषु प्रतिरूपेषु च निरन्तरं सुधारः करणीयः, वैज्ञानिकप्रौद्योगिकीप्रगतेः सामाजिकविकासस्य च उच्चस्तरं प्राप्तुं योगदानं दातव्यम्।