한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विशेषराष्ट्रीयऋणस्य निवेशः संसाधनविनियोगं अनुकूलितुं शक्नोति तथा च सम्बन्धित-उद्योगानाम् उन्नयनं विकासं च प्रवर्धयितुं शक्नोति। यथा, परिवहनक्षेत्रे धनस्य उपयोगः नूतनानां मार्गाणां सेतुनां च निर्माणाय परिवहनजालस्य सुधारणाय च कर्तुं शक्यते, येन रसददक्षतायां सुधारः भवति तथा च क्षेत्रीय अर्थव्यवस्थानां समन्वितविकासः प्रवर्धितः भवति
तत्सह, उदयमानानाम् उद्योगानां कृते विशेषराष्ट्रीयऋणस्य समर्थनं तेषां अनुसन्धानं विकासं च प्रचारं च त्वरितुं साहाय्यं कर्तुं शक्नोति । नवीन ऊर्जा-उद्योगं उदाहरणरूपेण गृहीत्वा नूतन-ऊर्जा-वाहनानां चार्जिंग-सुविधानां निर्माणे, नूतन-ऊर्जा-वाहनानां लोकप्रियतां प्रवर्धयितुं, सम्पूर्ण-उद्योग-शृङ्खलायाः विकासाय च धनं निवेशयितुं शक्यते
अस्मिन् सन्दर्भे यद्यपि "जनानाम् अन्वेषणार्थं परियोजनानां प्रकाशनम्" इति प्रत्यक्षतया उल्लेखः न कृतः तथापि वस्तुतः सम्बन्धितपरियोजनानां कृते अधिकानि अवसरानि, आव्हानानि च प्रदाति विशेषसरकारीबन्धकानां निवेशेन धनस्य अभावात् स्थगिताः अथवा मन्दं प्रगतिः कृताः केचन परियोजनाः पुनः आरम्भं कर्तुं वा त्वरितुं वा समर्थाः अभवन्, अतः विभिन्नप्रकारस्य व्यावसायिकानां माङ्गलिका उत्पन्ना
यथा, आधारभूतसंरचनानिर्माणपरियोजनासु बहूनां अभियंतानां, निर्माणकर्मचारिणां, परियोजनाप्रबन्धकानां च आवश्यकता भवति । एतेषां परियोजनानां कार्यान्वयनेन प्रासंगिकव्यावसायिकानां कृते व्यापकं रोजगारस्थानं विकासस्य च अवसराः प्राप्यन्ते । तस्मिन् एव काले उदयमानानाम् उद्योगानां विकासेन वैज्ञानिकसंशोधकाः, तान्त्रिकप्रतिभाः च तेषु सम्मिलितुं बहुसंख्याकाः आकृष्टाः सन्ति ।
तथापि एतेन काश्चन समस्याः अपि आनयन्ति । माङ्गल्याः आकस्मिकवृद्ध्या प्रतिभायाः अभावः भवितुम् अर्हति । एतदर्थं प्रतिभाप्रशिक्षणं परिचयं च सुदृढं कर्तुं, परियोजनायाः आवश्यकतानां पूर्तये प्रतिभानां गुणवत्तां क्षमतां च सुधारयितुम् आवश्यकम् अस्ति ।
तदतिरिक्तं विशेषसरकारीबन्धकानां आवंटनस्य उपयोगस्य च कठोरपरिवेक्षणस्य मूल्याङ्कनस्य च आवश्यकता वर्तते । सुनिश्चितं कुर्वन्तु यत् धनस्य उपयोगः वास्तविकरूपेण बहुमूल्यपरियोजनानां कृते कर्तुं शक्यते, निधिप्रयोगस्य कार्यक्षमतां सुधारयितुम्, अपव्ययस्य दुरुपयोगस्य च परिहारं कुर्वन्तु।
सामान्यतया, सर्वकारेण विशेषकोषबन्धनानां निर्गमनेन परियोजनाविकासाय अनुकूलाः परिस्थितयः सृज्यन्ते, परन्तु अस्माकं कृते संसाधनानाम् तर्कसंगतरूपेण उपयोगं कर्तुं प्रतिभाप्रशिक्षणं प्रबन्धनं च सुदृढं कृत्वा स्थायि आर्थिकविकासं प्राप्तुं अपि आवश्यकम् अस्ति।