한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकीविकासः चरैः परिपूर्णः अस्ति
प्रौद्योगिकीक्षेत्रे विकासः कदापि सुचारुरूपेण नौकायानं न भवति। एप्पल् कार परियोजनां उदाहरणरूपेण गृह्यताम् अस्याः विघ्नाः अभवन्, प्रभारी व्यक्तिः राजीनामा दत्तवान्, अनुसन्धानस्य विकासस्य च दिशा समायोजिता अस्ति। परिवर्तनस्य एषा श्रृङ्खला एकान्तघटना नास्ति । सॉफ्टवेयरविकासक्षेत्रे अपि एतादृशाः परिस्थितयः असामान्याः न भवन्ति । जावा विकासकार्यवत् विकासकाः विविधमाङ्गपरिवर्तनानि, तकनीकीसमस्याः, समयदबावः इत्यादीनां आव्हानानां सामनां कुर्वन्ति ।नवीनतायाः आव्हानानां सामना कर्तुं आवश्यकता वर्तते
नवीनता प्रायः आव्हानैः सह आगच्छति। एप्पल् कार परियोजनायां तकनीकी अटङ्काः, विपण्यप्रतिस्पर्धा इत्यादयः कारकाः तस्य विकासं प्रभावितवन्तः । जावा विकासे कार्याणि ग्रहीतुं प्रक्रियायां विकासकानां निरन्तरं नूतनानि तकनीकीरूपरेखाः ज्ञातव्याः सन्ति तथा च परियोजनायाः सुचारुप्रगतिः सुनिश्चित्य विभिन्नव्यापारआवश्यकतानां अनुकूलतां प्राप्तुं आवश्यकम् अस्ति एतदर्थं विकासकानां दृढं अनुकूलनक्षमता, निरन्तरशिक्षणस्य भावना च आवश्यकी भवति ।संसाधनविनियोगस्य सामरिकनिर्णयस्य च महत्त्वम्
एप्पल् कार परियोजना वा जावा विकासकार्यं वा, संसाधनानाम् उचितविनियोगः बुद्धिमान् रणनीतिकनिर्णयाः च महत्त्वपूर्णाः सन्ति । एप्पल् कार-परियोजनाय परिवर्तनशील-बाजार-वातावरणस्य, प्रौद्योगिकी-प्रवृत्तेः च सामना कर्तुं जनशक्ति-प्रौद्योगिक्याः, धनस्य च सटीक-आवंटनस्य आवश्यकता वर्तते । तथैव जावा विकासकार्येषु विकासकानां कृते स्वसमयस्य ऊर्जायाश्च यथोचितरूपेण व्यवस्थापनं करणीयम् अस्ति तथा च परियोजनायाः आवश्यकतानां स्वक्षमतायाः च आधारेण समुचितं तकनीकीसमाधानं चयनं करणीयम्सामूहिककार्यस्य संचारस्य च प्रमुखा भूमिका
तकनीकीपरियोजनासु दलसहकार्यं, उत्तमसञ्चारः च अपरिहार्यः अस्ति । एप्पल् कार परियोजनायां परियोजनायाः उन्नतये विभिन्नविभागानाम् सहकार्यं महत्त्वपूर्णम् अस्ति । यदा जावा विकासः कार्याणि गृह्णाति तदा विकासदलस्य सदस्यानां मध्ये प्रभावी संचारः विकासदक्षतां सुदृढं कर्तुं शक्नोति तथा च दुर्बोधतां त्रुटयश्च न्यूनीकर्तुं शक्नोतिप्रौद्योगिक्याः विपण्यस्य च सन्तुलनम्
प्रौद्योगिकीविकासस्य विपण्यमागधा सह सन्तुलनं करणीयम्। एप्पल्-कम्पन्योः कार-परियोजनायाः समायोजनं बहुधा विपण्यपरिवर्तनस्य आवश्यकतानां च अनुकूलतायै भवति । जावा विकासकार्यस्य कृते विकासकानां कृते अपि विपण्यस्य आवश्यकताः पूर्णतया अवगन्तुं आवश्यकं भवति तथा च उपयोक्तृ-अपेक्षां पूरयन्तः उत्पादाः विकसितुं आवश्यकाः सन्ति, तस्मात् प्रौद्योगिक्याः मूल्यं साक्षात्कर्तुं शक्यते संक्षेपेण एप्पल् कार परियोजनायां परिवर्तनं जावा विकासस्य कार्याणि ग्रहीतुं प्रक्रिया च द्वौ अपि आव्हानैः अवसरैः च परिपूर्णौ स्तः । परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्य नवीनतां कर्तुं साहसं कृत्वा एव वयं प्रौद्योगिकीविकासस्य तरङ्गे पदस्थानं प्राप्तुं शक्नुमः।