한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनयुगे प्रौद्योगिक्याः विकासः तीव्रगत्या भवति, सर्वेषां वर्गानां निरन्तरं नवीनतां, सफलतां च अनुसृत्य वर्तते । स्थायी चुम्बकमोटर ट्रामस्य संयोजनरेखायाः रोलिंग् प्रौद्योगिकी नवीनतायाः सजीवं उदाहरणम् अस्ति । वैज्ञानिकसंशोधकानां अदम्यप्रयत्नाः, प्रासंगिकोद्यमानां दृढसमर्थनं निवेशं च विना एषा उपलब्धिः प्राप्तुं न शक्यते ।
प्रौद्योगिकी नवीनतायै अनेकानि परिस्थितयः कारकाः च आवश्यकाः सन्ति । प्रथमं ठोसव्यावसायिकज्ञानं कौशलं च आधारः भवति। वैज्ञानिकसंशोधकानां कृते प्रासंगिकक्षेत्रेषु गहनं शोधं, अवगमनं च भवितुमर्हति यत् प्रौद्योगिकी नवीनतायां भेदः भवति। द्वितीयं, नवीनचिन्तनं पद्धतयः च महत्त्वपूर्णाः सन्ति। ये पारम्परिकचिन्तनपद्धतिं भङ्ग्य नूतनानां प्रौद्योगिकीनां अवधारणानां च प्रयोगं कर्तुं साहसं कुर्वन्ति ते एव नूतनविकासमार्गान् उद्घाटयितुं शक्नुवन्ति। अपि च, सामूहिककार्यम् अपि अनिवार्यम् अस्ति । एकः कुशलः दलः सर्वेषां पक्षानाम् उत्तमसम्पदां एकीकृत्य सहकारिरूपेण नवीनतां प्राप्तुं शक्नोति, तस्मात् नवीनतायाः कार्यक्षमतायाः गुणवत्तायां च सुधारः भवति ।
व्यक्तिगतदृष्ट्या प्रौद्योगिकी-नवीनीकरणे भागं ग्रहीतुं ज्ञानस्य प्रबलतृष्णा, अन्वेषणस्य भावना च आवश्यकी भवति । केवलं निरन्तरं नूतनं ज्ञानं कौशलं च ज्ञात्वा उद्योगे नवीनतमविकासानां विकासप्रवृत्तीनां च विषये ध्यानं दत्त्वा एव वयं प्रौद्योगिकी-नवीनीकरणाय निरन्तरं प्रेरणाम्, प्रेरणाञ्च प्रदातुं शक्नुमः |. तस्मिन् एव काले व्यक्तिषु उत्तमं संचारकौशलं, सामूहिककार्यभावना च भवितुं आवश्यकं, तथा च तान्त्रिकसमस्यानां संयुक्तरूपेण निवारणाय अन्यैः सह संवादं कर्तुं प्रभावीरूपेण सहकार्यं कर्तुं च समर्थः भवितुम् आवश्यकम्।
सामाजिकस्तरस्य प्रौद्योगिकीनवाचारस्य प्रवर्धनार्थं उत्तमं नवीनतायाः वातावरणं निर्मातुं महत् महत्त्वम् अस्ति। सर्वकारेण प्रासंगिकनीतयः नियमाः च निर्मातव्याः, उद्यमानाम् व्यक्तिनां च प्रौद्योगिकीनवाचारं कर्तुं प्रोत्साहयितुं, वैज्ञानिकसंशोधनपरियोजनानां निवेशं समर्थनं च वर्धयितव्यम्। तत्सह बौद्धिकसम्पत्त्याधिकारस्य रक्षणं सुदृढं कुर्वन्तु, नवीनकारानाम् उत्साहं सृजनशीलतां च उत्तेजयन्तु। तदतिरिक्तं शिक्षाव्यवस्थायाः छात्राणां नवीनव्यावहारिकक्षमतानां संवर्धनं कर्तुं अपि ध्यानं दातव्यं येन भविष्ये प्रौद्योगिकीनवाचाराय प्रतिभाः आरक्षिताः भवेयुः।
चीनस्य प्रथमस्य स्थायिचुम्बकमोटरट्रामस्य रोल-ऑफ्-पर्यन्तं गत्वा, एतेन न केवलं ट्राम-क्षेत्रे चीनस्य तकनीकीशक्तिः प्रदर्शिता, अपितु अन्येषु उद्योगेषु प्रौद्योगिकी-नवीनीकरणाय सन्दर्भः प्रेरणा च प्रदत्ता भविष्ये विकासे अस्माभिः प्रौद्योगिकी-नवीनीकरणं निरन्तरं सुदृढं कर्तव्यम्, अस्माकं मूल-प्रतिस्पर्धायां निरन्तरं सुधारः करणीयः, प्रौद्योगिकी-शक्तिशाली देशः भवितुं लक्ष्यं च योगदानं दातव्यम् |.
संक्षेपेण वक्तुं शक्यते यत् प्रौद्योगिकी नवीनता सामाजिकप्रगतेः आर्थिकविकासस्य च महत्त्वपूर्णं चालकशक्तिः अस्ति । व्यक्तिः समाजश्च प्रौद्योगिकी नवीनतायाः ज्वारस्य सक्रियरूपेण भागं गृह्णीयुः, संयुक्तरूपेण च उत्तमभविष्यस्य निर्माणं कुर्वन्तु।