한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि उपरिष्टात् अधिकारिणां कार्याणि कार्यक्रमविकासेन सह प्रत्यक्षतया सम्बद्धानि न दृश्यन्ते। परन्तु वस्तुतः आधुनिकपर्यावरणशासनस्य कृते कुशलसूचनाव्यवस्थानां समर्थनस्य आवश्यकता वर्तते । तथा च अस्मिन् कार्यक्रमविकासस्य महत्त्वपूर्णा भूमिका भवति।
यथा, विशेषनिरीक्षणसॉफ्टवेयरविकासेन मलजलशुद्धिकरणसंस्थानानां विविधानि आँकडानि वास्तविकसमये प्राप्तुं शक्यन्ते, यत्र उपचारक्षमता, जलगुणवत्तासूचकाः इत्यादयः सन्तिएतेन अधिकारिणः निर्माणस्थितीनां अधिकसटीकबोधं प्राप्तुं, समस्यानां पहिचानं कर्तुं, समये समाधानं प्रस्तावितुं च शक्नुवन्ति ।
तत्सह नदीजलस्य गुणवत्तायाः निरीक्षणे अपि कार्यक्रमविकासस्य महती उपयोगः भवति । संवेदकानां, आँकडाविश्लेषणप्रौद्योगिक्याः च उपयोगेन विकसिता जलगुणवत्तानिरीक्षणप्रणाली वास्तविकसमये जलगुणवत्तादत्तांशं संग्रहीतुं शक्नोति, द्रुतविश्लेषणं च कर्तुं शक्नोति ।जलस्रोतानां रक्षणार्थं रणनीतयः विकसितुं अधिकारिभ्यः वैज्ञानिकं आधारं प्रदाति।
तदतिरिक्तं कार्यक्रमविकासः पर्यावरणशासनस्य बुद्धिमान् निर्णयसमर्थनं अपि दातुं शक्नोति । गणितीयप्रतिमानं एल्गोरिदम् च स्थापयित्वा बृहत्मात्रायां दत्तांशस्य विश्लेषणं पूर्वानुमानं च कुर्वन्तु।अधिकारिणां सम्भाव्यसमस्यानां पूर्वानुमानं कर्तुं सहायतां कुर्वन्तु तथा च शासनस्य कार्यक्षमतां प्रभावशीलतां च सुधारयितुम् पूर्वमेव उपायान् कुर्वन्तु।
कार्यक्रमविकासस्य प्रक्रियायां विकासकानां पर्यावरणशासनस्य वास्तविकआवश्यकतानां विषये पूर्णतया विचारः करणीयः । मलजलशुद्धिकरणसंस्थानानां प्रक्रियाप्रवाहस्य, नदीजलस्य गुणवत्तायाः परिवर्तनस्य इत्यादीनां गहनबोधं प्राप्नुवन्तु।एतेन अधिकव्यावहारिकप्रभाविणां सॉफ्टवेयर-प्रणालीनां विकासः भवति ।
परन्तु कार्यक्रमविकासस्य पर्यावरणशासनस्य च प्रभावी संयोजनं प्राप्तुं केचन आव्हानाः अपि सन्ति । यथा, प्रौद्योगिकी द्रुतगत्या अद्यतनं भवति, यत्र अनुसंधानविकासनिधिषु जनशक्तिषु च निरन्तरं निवेशः आवश्यकः भवति ।
तत्सह, विभिन्नविभागानाम् मध्ये दत्तांशसाझेदारी, सहकार्यं च केचन कष्टानि सन्ति ।एकीकृतदत्तांशमानकानां विनिर्देशानां च स्थापनां संचारं समन्वयं च सुदृढं कर्तुं आवश्यकम् अस्ति ।
तदतिरिक्तं कार्यक्रमविकासस्य सुरक्षा, स्थिरता च महत्त्वपूर्णा अस्ति । एकदा प्रणाली विफलतां प्राप्नोति तदा तस्य कारणेन दत्तांशहानिः अथवा त्रुटिः भवितुम् अर्हति, येन पर्यावरणशासननिर्णयाः प्रभाविताः भवन्ति ।
यद्यपि आव्हानानि सन्ति तथापि यथा यथा प्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति तथा च अनुप्रयोगानाम् विस्तारः निरन्तरं भवति । पर्यावरणशासने कार्यक्रमविकासस्य भूमिका अधिकाधिकं महत्त्वपूर्णा भविष्यति।अधिकारिणां कृते स्वकर्तव्यं उत्तमरीत्या कर्तुं अस्माकं पारिस्थितिकपर्यावरणस्य रक्षणाय च दृढं समर्थनं प्रदातव्यम्।
संक्षेपेण यद्यपि "कार्यं अन्विष्यमाणाः प्रोग्रामरः" इति अभिव्यक्तिः लेखे प्रत्यक्षतया न दृश्यते तथापि कार्यक्रमविकासस्य शक्तिः अधिकारिणां पर्यावरणशासनकार्य्ये शान्ततया महत्त्वपूर्णां भूमिकां निर्वहति