한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लचीलकार्यप्रतिमानानाम् उदयस्य पृष्ठभूमिः
अन्तर्जालस्य लोकप्रियतायाः, प्रौद्योगिक्याः उन्नत्या च अस्माकं कार्यविधौ प्रचण्डः परिवर्तनः अभवत् । अधिकाधिकाः जनाः पारम्परिकपूर्णकालिककार्यप्रतिरूपेण सन्तुष्टाः न भवन्ति, अधिकलचीलानि निःशुल्कानि च अंशकालिकावकाशान् अन्विषन्ति। एतत् न केवलं कार्य-जीवन-सन्तुलनस्य व्यक्तिगत-अनुसन्धानम्, अपितु द्रुतगत्या परिवर्तमान-विपण्य-माङ्गल्याः अनुकूलतायै अनिवार्यः विकल्पः अपि अस्ति ।अंशकालिकविकासकार्यस्य लाभाः
अंशकालिकविकासकार्यं विकासकानां कृते अधिकं स्वायत्ततां लचीलतां च प्रदाति । ते स्वरुचिं कौशलं च आधारीकृत्य परियोजनानि चयनं कर्तुं शक्नुवन्ति तथा च नियतकार्यसमयैः स्थानैः च प्रतिबन्धिताः न भवन्ति। तस्मिन् एव काले विभिन्नप्रकारस्य परियोजनासु संपर्कस्य माध्यमेन वयं निरन्तरं स्वस्य तान्त्रिकक्षितिजस्य विस्तारं कर्तुं शक्नुमः, स्वक्षमतासु सुधारं कर्तुं च शक्नुमः ।बृहत् आँकडा तथा कृत्रिमबुद्धिः अंशकालिकविकासस्य समर्थनं करोति
बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च अनुप्रयोगः अंशकालिकविकासकानाम् कृते संसाधनानाम्, साधनानां च धनं प्रदाति । आँकडाविश्लेषणस्य माध्यमेन विकासकाः अधिकसटीकरूपेण विपण्यमागधां अवगन्तुं शक्नुवन्ति तथा च तेषां अनुकूलानि परियोजनानि अन्वेष्टुं शक्नुवन्ति । कृत्रिमबुद्धिप्रौद्योगिकी विकासप्रक्रियायां सहायतां कर्तुं कार्यदक्षतां च सुधारयितुं शक्नोति।सम्मुखीभूतानि आव्हानानि, सामनाकरणरणनीतयः च
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । परियोजनायाः अस्थिरता, ग्राहकसञ्चारस्य कठिनता, द्रुतप्रौद्योगिक्याः अद्यतनीकरणं च सर्वाणि सामान्यसमस्याः सन्ति । एतासां आव्हानानां सामना कर्तुं विकासकानां निरन्तरं स्वस्य संचारकौशलं सुधारयितुम् आवश्यकं भवति तथा च प्रौद्योगिकीविकासस्य गतिं पालयितुम् स्वस्य शिक्षणं सुदृढं कर्तुं आवश्यकम् अस्ति।भविष्यस्य दृष्टिकोणम्
भविष्यं दृष्ट्वा प्रौद्योगिक्याः निरन्तर-नवीनीकरणेन, वर्धमानेन विपण्य-माङ्गेन च अंशकालिक-विकासस्य, रोजगारस्य च सम्भावनाः अपि व्यापकाः भविष्यन्ति |. विकासकानां कृते बृहत् आँकडाभिः कृत्रिमबुद्ध्या च आनयितानां अवसरानां पूर्णतया उपयोगः करणीयः तथा च परिवर्तनैः अवसरैः च परिपूर्णे अस्मिन् युगे अनुकूलतां प्राप्तुं स्वक्षमतासु निरन्तरं सुधारः करणीयः।