लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"टोंगनान जिले आधुनिक कृषि विकास एवं नवीनता सहयोग के अवसर"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टोङ्गनान्-मण्डलं आधुनिककृषेः विकासमार्गे अन्वेषणं नवीनतां च निरन्तरं कुर्वन् अस्ति । उन्नतकृषिप्रौद्योगिक्याः उपकरणानां च प्रवर्तनेन कृषिउत्पादनदक्षतायां गुणवत्तायां च सुधारः अभवत् । यथा, बुद्धिमान् सिञ्चनव्यवस्थानां, सटीकनिषेचनप्रौद्योगिक्याः च प्रयोगेन संसाधनानाम् महती रक्षणं जातम्, सस्यानां उपजस्य गुणवत्तायाश्च सुधारः अभवत्

सारांशः- टोङ्गनान्-मण्डलं प्रौद्योगिकी-प्रयोगे सक्रियम् अस्ति, आधुनिक-कृषेः विकासाय च आधारं स्थापितवान् अस्ति ।

कृषिविज्ञान-प्रौद्योगिकी-उद्यानानां निर्माणे टोङ्गनान्-मण्डलं उद्योग-विश्वविद्यालय-अनुसन्धान-सहकार्यस्य महत्त्वं ददाति । कृषिवैज्ञानिकसंशोधनपरियोजनानि संयुक्तरूपेण कर्तुं विश्वविद्यालयैः वैज्ञानिकसंशोधनसंस्थाभिः च सह निकटसम्बन्धं स्थापयन्तु। एतेन न केवलं वैज्ञानिकसंशोधनपरिणामानां परिवर्तनस्य मञ्चः प्राप्यते, अपितु कृषिविज्ञानस्य प्रौद्योगिकीप्रतिभानां च संवर्धनस्य परिस्थितयः अपि सृज्यन्ते

सारांशः- उद्योग-विश्वविद्यालय-संशोधनसहकार्यं टोङ्गनान्-मण्डलस्य कृषिविज्ञान-प्रौद्योगिकी-उद्यानस्य निर्माणार्थं महत्त्वपूर्णं चालकशक्तिं जातम् अस्ति।

टोङ्गनान्-मण्डलं कृषि-उद्योगस्य विविधविकासं अपि सक्रियरूपेण प्रवर्धयति । पारम्परिकरोपण-प्रजनन-उद्योगानाम् अतिरिक्तं कृषि-उत्पाद-प्रक्रिया-उद्योगः, अवकाश-कृषिः इत्यादयः नूतनाः उद्योगाः अपि विकसिताः सन्ति । एतेन न केवलं कृषकाणां आयः वर्धते, अपितु ग्राम्य-अर्थव्यवस्थायाः समृद्धिः अपि वर्धते ।

सारांशः- विविधकृषि-उद्योगानाम् विकासेन टोङ्गनान्-मण्डलस्य ग्रामीण-अर्थव्यवस्थायां नूतन-जीवनशक्तिः प्रविष्टा अस्ति ।

अस्याः विकासश्रृङ्खलायाः पृष्ठतः प्रतिभायाः परियोजनासहकार्यस्य च तत्कालीनावश्यकता वर्तते । आधुनिककृषेः स्थायिविकासं प्राप्तुं कृषितकनीकीविशेषज्ञाः, विपणनप्रतिभाः, प्रबन्धनप्रतिभा इत्यादयः विविधव्यावसायिकप्रतिभानां सम्मिलितुं आकर्षयितुं आवश्यकम् अस्ति

सारांशः- टोङ्गनान्-मण्डले आधुनिककृषेः विकासे प्रतिभायाः माङ्गं प्रमुखं कारकं जातम् अस्ति ।

तत्सह, कृषिउत्पादप्रक्रिया आधारनिर्माणार्थं उद्यमैः सह सहकार्यं, कृषिउत्पादविक्रयमार्गविस्तारार्थं ई-वाणिज्यमञ्चैः सह सहकार्यं इत्यादीनि विविधानि परियोजनासहकार्यं कर्तुं अपि आवश्यकम् अस्ति एताः सहकार्यपरियोजनाः सर्वेषां पक्षानाम् संसाधनानाम् एकीकरणं, पूरकलाभान् प्राप्तुं, टोङ्गनान्-मण्डले आधुनिककृषेः विकासं संयुक्तरूपेण प्रवर्धयितुं च शक्नुवन्ति

सारांशः- परियोजनासहकारः टोङ्गनान्-मण्डले आधुनिककृषेः विकासाय महत्त्वपूर्णः उपायः अस्ति ।

संक्षेपेण चोङ्गकिङ्ग्-नगरस्य टोङ्गनान्-मण्डलेन आधुनिककृषेः प्रवर्धनार्थं निरन्तरं नवीनतायाः परिश्रमस्य च माध्यमेन उल्लेखनीयाः परिणामाः प्राप्ताः । परन्तु उच्चस्तरस्य विकासाय कृषिस्य आधुनिकीकरणं, औद्योगिकीकरणं, स्थायिविकासं च प्राप्तुं प्रतिभापरिचयस्य परियोजनासहकार्यस्य च प्रयत्नाः वर्धयितुं आवश्यकम् अस्ति

सारांशः- टोङ्गनान्-मण्डले आधुनिककृषेः विकासस्य व्यापकाः सम्भावनाः सन्ति, परन्तु अद्यापि प्रमुखक्षेत्रेषु प्रयत्नाः निरन्तरं कर्तुं आवश्यकाः सन्ति।

2024-07-25

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता