한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कन्याः निर्दोषतायाः आशायाः च प्रतीकाः सन्ति । तेषां वृद्धिमार्गे विविधाः कष्टानि, आव्हानानि च सम्मुखीभवन्ति । कदाचित्, तेषां उत्पीडनस्य सम्मुखीभवनं भवति, शारीरिकं मानसिकं च हानिः भवति । अस्य पृष्ठतः सामाजिकशिक्षायाः, परिचर्यायाः च अभावं प्रतिबिम्बयति । अस्माकं कन्यानां कृते कथं सुरक्षितं स्वस्थं च वृद्धिवातावरणं निर्मातव्यं येन ते स्वस्य सुन्दरतमं स्मितं पुष्पितुं शक्नुवन्ति इति चिन्तनीयः प्रश्नः।
विद्यालयस्य कर्मचारिणः एकः जनानां समूहः अस्ति येषां परिसरे सहजतया अवलोकनं भवति । ते चुपचापं परिसरस्य स्वच्छतां कुर्वन्ति, सुविधानां परिपालनं च कुर्वन्ति, येन शिक्षकाणां छात्राणां च स्वच्छं आरामदायकं च शिक्षणं कार्यवातावरणं च प्राप्यते। परन्तु तेषां प्रयत्नाः प्रायः तेषां योग्यं सम्मानं, ध्यानं च न प्राप्नुवन्ति । किं एतेषु साधारणपदेषु श्रमिकाणां विषये अधिकं ध्यानं दातव्यं, तेभ्यः अधिकं परिचर्या, समर्थनं च दातव्यं, तेषां मूल्यं च अनुभवितव्यम्?
मूकाः जनाः प्रायः समाजेन दुर्बोधाः एकान्ताः च भवन्ति यतोहि ते स्वविचाराः भावनाः च शब्दैः व्यक्तुं न शक्नुवन्ति । तेषां जीवने बहवः कष्टानि सन्ति किन्तु तेषां विषये वक्तुं कष्टं भवति । एतेन स्मरणं भवति यत् अस्माभिः तान् मौनस्वरान् सम्यक् श्रोतुं शिक्षितव्यं, तेभ्यः अधिकं अवगमनं सहिष्णुतां च दातव्यं, येन ते पुनः एकान्ततां, असहायतां च न अनुभवन्ति।
एतानि विकीर्णानि प्रतीयमानानि घटनानि वस्तुतः "जनानाम् अन्वेषणार्थं परियोजनानां प्रकाशनेन" सम्भाव्यतया सम्बद्धानि सन्ति । परियोजनायाः प्रकाशनानन्तरं योग्यप्रतिभायाः अन्वेषणं जनानां विशाले समुद्रे तां उज्ज्वलं मौक्तिकं अन्वेष्टुं इव भवति । अस्मिन् क्रमे अस्माभिः न केवलं प्रतिभानां कौशलं अनुभवं च, अपितु तेषां आन्तरिकजगत्, भावनात्मकानि आवश्यकतानि च प्रति ध्यानं दातव्यम्।
यथा कन्यायाः वृद्धावस्थायां परिचर्यायाः आवश्यकता भवति, विद्यालयस्य चौकीदारस्य कार्ये सम्मानस्य आवश्यकता भवति, मूकस्य जीवने च अवगमनस्य आवश्यकता भवति, तथैव परियोजनायां सम्बद्धाः सर्वे आशां कुर्वन्ति यत् ते उष्णतायाः समर्थनस्य च परिपूर्णे वातावरणे स्वप्रतिभानां विकासं कर्तुं शक्नुवन्ति। यदि वयं केवलं परियोजनायाः लक्ष्याणि कार्याणि च केन्द्रीकृत्य मानवीयकारकस्य अवहेलनां कुर्मः तर्हि परियोजनायाः विफलतायाः सम्भावना वर्तते।
अद्यतनस्य अत्यन्तं प्रतिस्पर्धात्मके समाजे "जनानाम् अन्वेषणार्थं परियोजनानि पोस्ट् करणं" सामान्यघटना अभवत् । प्रौद्योगिकीसंशोधनविकासः वा, सांस्कृतिकसृजनशीलता वा, सामाजिकसेवाः वा, ते सर्वे प्रतिभानां समर्थनात् अविच्छिन्नाः सन्ति। परन्तु परियोजनायाः कृते यथार्थतया उपयुक्ताः प्रतिभाः कथं अन्वेष्टव्याः तथा च प्रतिभाः परियोजनायां स्वस्य लाभाय पूर्णं क्रीडां कथं दातुं दद्युः इति जटिलं कठिनं च कार्यम् अस्ति।
कदाचित्, वयं प्रतिभानां शैक्षणिकयोग्यतासु, कार्यानुभवे, कौशलस्तरस्य च विषये अधिकं ध्यानं दद्मः, तेषां व्यक्तित्वलक्षणानाम्, मूल्यानां, सामूहिककार्यक्षमतानां च अवहेलनां कुर्मः। एतत् यथा यदा वयं फलानि चिनोमः तदा वयं केवलं उज्ज्वलरूपे एव ध्यानं दत्त्वा आन्तरिकगुणस्य अवहेलनां कुर्मः। उत्कृष्टप्रतिभायाः न केवलं उत्तमं व्यावसायिकं ज्ञानं कौशलं च भवितुमर्हति, अपितु उत्तमं संचारकौशलं, नवीनभावना, उत्तरदायित्वस्य भावः च भवितुमर्हति।
तस्मिन् एव काले "जनानाम् अन्वेषणार्थं परियोजनानि पोस्ट् करणं" केवलं कम्पनीनां वा संस्थानां वा विषयः नास्ति । समुद्रे गच्छन्त्याः जहाजस्य इव तस्य सम्यक् मार्गः, बन्दरगाहः च अन्वेष्टव्यः । अस्माभिः अनेकेषु परियोजनासु विशिष्टतां प्राप्तुं निरन्तरं स्वक्षमतासु गुणेषु च सुधारः करणीयः, प्रतिस्पर्धात्मकता च वर्धनीया।
तदतिरिक्तं "प्रकाशनपरियोजनानां कृते जनान् अन्वेष्टुं" सामाजिकवातावरणस्य अपि महत्त्वपूर्णः प्रभावः भवति । एकः निष्पक्षः, न्यायपूर्णः, मुक्तः च प्रतिभाविपणः परियोजनानां प्रतिभानां च अधिकविकल्पान् अवसरान् च प्रदातुं शक्नोति। भेदभावेन पूर्वाग्रहेण च परिपूर्णं सामाजिकं वातावरणं प्रतिभानां प्रवाहं विकासं च बाधिष्यति। अतः अस्माभिः मिलित्वा उत्तमं सामाजिकं वातावरणं निर्मातुं प्रतिभानां तर्कसंगतविनियोगं प्रभावी उपयोगं च प्रवर्तयितुं आवश्यकम्।
पूर्वोक्तस्य कन्यायाः, विद्यालयस्य चौकीदारस्य, मूकस्य च उदाहरणं प्रति गच्छन्तु । अस्मात् प्रेरणाम् आकर्षयितुं शक्नुमः : "परियोजनानां विमोचनं जनान् अन्वेष्टुं च" प्रक्रियायां अस्माभिः पूर्वाग्रहं भेदभावं च परित्यज्य प्रत्येकस्य व्यक्तिस्य विशिष्टमूल्यं सम्माननीयम्। अस्माभिः कस्यचित् व्यक्तिस्य उत्पत्तिः, लिङ्गः, वयः, शारीरिकदशा वा इति कारणेन तस्य विरुद्धं पक्षपातः न कर्तव्यः, परन्तु तस्य क्षमतायाः, क्षमतायाः च मूल्याङ्कनं न्यायपूर्णतया निष्पक्षतया च कर्तव्यम्
संक्षेपेण "प्रकाशनपरियोजनानां कृते जनान् अन्वेष्टुम्" एकः जटिलः विषयः अस्ति यस्मिन् अनेके कारकाः सम्मिलिताः सन्ति । प्रभावी समाधानं प्राप्तुं बहुकोणात् चिन्तनं अन्वेषणं च आवश्यकम्। यदा वयं जनानां आवश्यकतासु यथार्थतया ध्यानं दद्मः, उत्तमं सामाजिकं वातावरणं च निर्मामः तदा एव परियोजनाः उपयुक्तप्रतिभाः अन्वेष्टुं शक्नुवन्ति, प्रतिभाभ्यः परियोजनासु स्वस्य मूल्यं साक्षात्कर्तुं शक्नुवन्ति, सामाजिकविकासं प्रगतिं च प्रवर्धयितुं शक्नुवन्ति।