한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उद्योगस्तरस्य एषः परिवर्तनः विपण्यमागधायां परिवर्तनं, निगमरणनीतिषु समायोजनं च प्रतिबिम्बयति । अस्मिन् सन्दर्भे वयं एकां घटनां द्रष्टुं शक्नुमः या तया सह असम्बद्धा इव भासते, परन्तु वस्तुतः गभीररूपेण सम्बद्धा अस्ति अर्थात् लचीलानां रोजगाररूपानाम् उदयःविविधानि अंशकालिककार्यं सहितं लचीलानि रोजगारं जनान् आयस्य विविधस्रोतान् प्रदाति । अद्यतनस्य प्रतिस्पर्धात्मके कार्यविपण्ये बहवः जनाः केवलं पारम्परिकपूर्णकालिककार्यस्य उपरि अवलम्बन्ते न अपितु स्वस्य आयस्य पूरकत्वेन अनुभवं प्राप्तुं च अंशकालिककार्यं प्रति मुखं कुर्वन्ति।
यथा अंशकालिकविकासकार्यं तथा अभ्यासकारिणः स्वस्य अवकाशसमये परियोजनानि कर्तुं स्वस्य व्यावसायिककौशलस्य उपरि अवलम्ब्य वेतनं प्राप्तुं शक्नुवन्ति। एतेन न केवलं विशिष्टानां तकनीकीसेवानां विपण्यस्य माङ्गं पूर्यते, अपितु व्यक्तिभ्यः विकासाय व्यापकं स्थानं अपि प्राप्यते ।
लचीलानां रोजगाररूपानाम् उदयः आर्थिकसंरचनायाः परिवर्तनेन, विज्ञानस्य प्रौद्योगिक्याः च विकासेन, जनानां रोजगारसंकल्पनासु परिवर्तनेन च निकटतया सम्बद्धः अस्ति अर्थव्यवस्थायाः विविधविकासेन अधिकाः अपारम्परिकाः रोजगारस्य अवसराः निर्मिताः, अन्तर्जालप्रौद्योगिक्याः लोकप्रियतायाः कारणात् दूरस्थं कार्यं सम्भवं जातम्, जनानां कार्यजीवनसन्तुलनस्य अनुसरणं च तेषां कार्यस्य अधिकलचीलमार्गान् अन्वेष्टुं प्रेरितवान्
अंशकालिकविकासं उदाहरणरूपेण गृहीत्वा सॉफ्टवेयरविकास-उद्योगस्य द्रुतविकासः, निरन्तरं अद्यतन-तकनीकी-आवश्यकता च विकासकान् अंशकालिक-अवकाशानां धनं प्रदाति ते वेबसाइट् विकासात् आरभ्य मोबाईल् एप् डिजाइनपर्यन्तं, डाटाबेस् प्रबन्धनात् आरभ्य आर्टिफिशियल इन्टेलिजेन्स एल्गोरिदम् अनुकूलनं यावत् विविधपरियोजनासु कार्यं कर्तुं शक्नुवन्ति ।
तत्सह लचीला रोजगारः अपि कानिचन आव्हानानि आनयति।
प्रथमं, लचीलानां कर्मचारिणां प्रायः स्थिर-आयस्य सामाजिकसुरक्षायाः च अभावः भवति । कार्यस्य अस्थिरतायाः कारणात् तेषां कृते कस्मिन्चित् काले आयस्य तीव्रक्षयः भवितुम् अर्हति, चिकित्सापरिचर्यायाः, पेन्शनस्य च दृष्ट्या तेषां रक्षणं तुल्यकालिकरूपेण दुर्बलं भवति द्वितीयं, लचीले रोजगारस्य कृते अभ्यासकानां दृढस्वप्रबन्धनक्षमता, समयव्यवस्थापनक्षमता च आवश्यकी भवति । नियतकार्यसमयं पर्यवेक्षणतन्त्रं च विना सहजतया न्यूनकार्यदक्षतां वा विलम्बः वा भवितुम् अर्हति । अपि च, लचीले रोजगारविपण्ये सूचनाविषमतायाः अनियमिततायाः च समस्याः सन्ति, श्रमिकाणां कृते अन्यायपूर्णव्यवहारः वा धोखाधड़ी वा भवितुम् अर्हति
परन्तु एतेषां आव्हानानां अभावेऽपि लचीलनियोगानां प्रवृत्तिः अनिवारणीया एव अस्ति ।
व्यक्तिनां कृते लचीला रोजगारः तेषां सामर्थ्यानां रुचिनां च उत्तमं उपयोगं कर्तुं स्वस्य आत्ममूल्यं च साक्षात्कर्तुं शक्नोति । समाजस्य कृते लचीला रोजगारः रोजगारस्य अवसरानां निष्पक्षवितरणं प्रवर्धयितुं शक्नोति तथा च श्रमसंसाधनानाम् उपयोगदक्षतायां सुधारं कर्तुं शक्नोति।
होण्डा-संस्थायाः उत्पादनक्षमता-समायोजनस्य विषये प्रत्यागत्य एषा घटना विपण्यपरिवर्तनस्य सम्मुखे पारम्परिक-निर्माण-उद्योगस्य अनुकूलनं समायोजनं च प्रतिबिम्बयति
यथा यथा विपण्यमागधा परिवर्तते, प्रतिस्पर्धा च तीव्रताम् अवाप्नोति तथा तथा कम्पनीभिः उत्पादनक्षमताविनियोगस्य अनुकूलनं, व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः उन्नयनं च आवश्यकम् । एषा प्रक्रिया केषाञ्चन कर्मचारिणां कार्यं त्यक्तुं वा कार्यं परिवर्तयितुं वा भवितुम् अर्हति । लचीलानां रोजगारप्रपत्राणां अस्तित्वेन एतेषां प्रभावितानां जनानां कृते नूतनाः रोजगारविकल्पाः, आउटलेट् च प्राप्यन्ते ।
यथा, वाहननिर्माणसम्बद्धकौशलयुक्ताः केचन जनाः अन्यकम्पनीभ्यः अंशकालिकरूपेण तकनीकीपरामर्शसेवाः प्रदातुं शक्नुवन्ति, अथवा लघुउद्यमपरियोजनासु भागं ग्रहीतुं शक्नुवन्ति
संक्षेपेण, यद्यपि होण्डा-संस्थायाः उत्पादनक्षमता-समायोजनं, लचील-रोजगारस्य उदयः च भिन्न-भिन्न-क्षेत्रेषु, घटनासु च अन्तर्भवति तथापि गहन-स्तरस्य परस्पर-प्रभावः, परस्पर-प्रचार-सम्बन्धः च अस्ति अस्माभिः एतस्य सम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः, परिवर्तनस्य सक्रियरूपेण प्रतिक्रिया करणीयम्, अवसरान् गृह्णीयुः, व्यक्तिनां समाजस्य च स्थायिविकासः प्राप्तव्यः |.