लोगो

गुआन लेई मिंग

तकनीकी संचालक |

होण्डा-संस्थायाः उत्पादनक्षमता-समायोजनस्य लचील-रोजगारस्य च सम्भाव्यः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्योगस्तरस्य एषः परिवर्तनः विपण्यमागधायां परिवर्तनं, निगमरणनीतिषु समायोजनं च प्रतिबिम्बयति । अस्मिन् सन्दर्भे वयं एकां घटनां द्रष्टुं शक्नुमः या तया सह असम्बद्धा इव भासते, परन्तु वस्तुतः गभीररूपेण सम्बद्धा अस्ति अर्थात् लचीलानां रोजगाररूपानाम् उदयः

विविधानि अंशकालिककार्यं सहितं लचीलानि रोजगारं जनान् आयस्य विविधस्रोतान् प्रदाति । अद्यतनस्य प्रतिस्पर्धात्मके कार्यविपण्ये बहवः जनाः केवलं पारम्परिकपूर्णकालिककार्यस्य उपरि अवलम्बन्ते न अपितु स्वस्य आयस्य पूरकत्वेन अनुभवं प्राप्तुं च अंशकालिककार्यं प्रति मुखं कुर्वन्ति।

यथा अंशकालिकविकासकार्यं तथा अभ्यासकारिणः स्वस्य अवकाशसमये परियोजनानि कर्तुं स्वस्य व्यावसायिककौशलस्य उपरि अवलम्ब्य वेतनं प्राप्तुं शक्नुवन्ति। एतेन न केवलं विशिष्टानां तकनीकीसेवानां विपण्यस्य माङ्गं पूर्यते, अपितु व्यक्तिभ्यः विकासाय व्यापकं स्थानं अपि प्राप्यते ।

लचीलानां रोजगाररूपानाम् उदयः आर्थिकसंरचनायाः परिवर्तनेन, विज्ञानस्य प्रौद्योगिक्याः च विकासेन, जनानां रोजगारसंकल्पनासु परिवर्तनेन च निकटतया सम्बद्धः अस्ति अर्थव्यवस्थायाः विविधविकासेन अधिकाः अपारम्परिकाः रोजगारस्य अवसराः निर्मिताः, अन्तर्जालप्रौद्योगिक्याः लोकप्रियतायाः कारणात् दूरस्थं कार्यं सम्भवं जातम्, जनानां कार्यजीवनसन्तुलनस्य अनुसरणं च तेषां कार्यस्य अधिकलचीलमार्गान् अन्वेष्टुं प्रेरितवान्

अंशकालिकविकासं उदाहरणरूपेण गृहीत्वा सॉफ्टवेयरविकास-उद्योगस्य द्रुतविकासः, निरन्तरं अद्यतन-तकनीकी-आवश्यकता च विकासकान् अंशकालिक-अवकाशानां धनं प्रदाति ते वेबसाइट् विकासात् आरभ्य मोबाईल् एप् डिजाइनपर्यन्तं, डाटाबेस् प्रबन्धनात् आरभ्य आर्टिफिशियल इन्टेलिजेन्स एल्गोरिदम् अनुकूलनं यावत् विविधपरियोजनासु कार्यं कर्तुं शक्नुवन्ति ।

तत्सह लचीला रोजगारः अपि कानिचन आव्हानानि आनयति।

प्रथमं, लचीलानां कर्मचारिणां प्रायः स्थिर-आयस्य सामाजिकसुरक्षायाः च अभावः भवति । कार्यस्य अस्थिरतायाः कारणात् तेषां कृते कस्मिन्चित् काले आयस्य तीव्रक्षयः भवितुम् अर्हति, चिकित्सापरिचर्यायाः, पेन्शनस्य च दृष्ट्या तेषां रक्षणं तुल्यकालिकरूपेण दुर्बलं भवति द्वितीयं, लचीले रोजगारस्य कृते अभ्यासकानां दृढस्वप्रबन्धनक्षमता, समयव्यवस्थापनक्षमता च आवश्यकी भवति । नियतकार्यसमयं पर्यवेक्षणतन्त्रं च विना सहजतया न्यूनकार्यदक्षतां वा विलम्बः वा भवितुम् अर्हति । अपि च, लचीले रोजगारविपण्ये सूचनाविषमतायाः अनियमिततायाः च समस्याः सन्ति, श्रमिकाणां कृते अन्यायपूर्णव्यवहारः वा धोखाधड़ी वा भवितुम् अर्हति

परन्तु एतेषां आव्हानानां अभावेऽपि लचीलनियोगानां प्रवृत्तिः अनिवारणीया एव अस्ति ।

व्यक्तिनां कृते लचीला रोजगारः तेषां सामर्थ्यानां रुचिनां च उत्तमं उपयोगं कर्तुं स्वस्य आत्ममूल्यं च साक्षात्कर्तुं शक्नोति । समाजस्य कृते लचीला रोजगारः रोजगारस्य अवसरानां निष्पक्षवितरणं प्रवर्धयितुं शक्नोति तथा च श्रमसंसाधनानाम् उपयोगदक्षतायां सुधारं कर्तुं शक्नोति।

होण्डा-संस्थायाः उत्पादनक्षमता-समायोजनस्य विषये प्रत्यागत्य एषा घटना विपण्यपरिवर्तनस्य सम्मुखे पारम्परिक-निर्माण-उद्योगस्य अनुकूलनं समायोजनं च प्रतिबिम्बयति

यथा यथा विपण्यमागधा परिवर्तते, प्रतिस्पर्धा च तीव्रताम् अवाप्नोति तथा तथा कम्पनीभिः उत्पादनक्षमताविनियोगस्य अनुकूलनं, व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः उन्नयनं च आवश्यकम् । एषा प्रक्रिया केषाञ्चन कर्मचारिणां कार्यं त्यक्तुं वा कार्यं परिवर्तयितुं वा भवितुम् अर्हति । लचीलानां रोजगारप्रपत्राणां अस्तित्वेन एतेषां प्रभावितानां जनानां कृते नूतनाः रोजगारविकल्पाः, आउटलेट् च प्राप्यन्ते ।

यथा, वाहननिर्माणसम्बद्धकौशलयुक्ताः केचन जनाः अन्यकम्पनीभ्यः अंशकालिकरूपेण तकनीकीपरामर्शसेवाः प्रदातुं शक्नुवन्ति, अथवा लघुउद्यमपरियोजनासु भागं ग्रहीतुं शक्नुवन्ति

संक्षेपेण, यद्यपि होण्डा-संस्थायाः उत्पादनक्षमता-समायोजनं, लचील-रोजगारस्य उदयः च भिन्न-भिन्न-क्षेत्रेषु, घटनासु च अन्तर्भवति तथापि गहन-स्तरस्य परस्पर-प्रभावः, परस्पर-प्रचार-सम्बन्धः च अस्ति अस्माभिः एतस्य सम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः, परिवर्तनस्य सक्रियरूपेण प्रतिक्रिया करणीयम्, अवसरान् गृह्णीयुः, व्यक्तिनां समाजस्य च स्थायिविकासः प्राप्तव्यः |.

2024-07-27

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता