한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सामाजिकप्रगतेः प्रवर्धने व्यक्तिगतप्रौद्योगिकीविकासः महत्त्वपूर्णः बलः अस्ति । सूचनायुगे कृत्रिमबुद्ध्याः आरभ्य जैवप्रौद्योगिक्याः यावत्, अन्तर्जालतः नूतनशक्तिपर्यन्तं प्रत्येकं प्रौद्योगिकी-सफलतायाः कारणेन जनानां जीवने महत् परिवर्तनं जातम् |. प्रौद्योगिकीविकासे व्यक्तिनां भूमिकां न्यूनीकर्तुं न शक्यते तेषां सृजनशीलता बुद्धिः च प्रौद्योगिकीप्रगतेः कुञ्जी अस्ति।
अमेरिकीकोषविभागस्य नूतना ऋणनिर्गमनरणनीत्या वैश्विकवित्तीयविपण्येषु कोलाहलः उत्पन्नः अस्ति । अस्याः रणनीत्याः विस्तरेण चर्चा जुलैमासे हडसन-बे-राजधानी-संस्थायाः नूरिएल-रूबिनी-स्टीफन्-मिरान्-इत्यनेन प्रकाशितेन पत्रे कृता । कोषागारबन्धनस्य आक्रामकनिर्गमनद्वारा अमेरिकीकोषविभागः वैश्विकआर्थिकपुनरुत्थानस्य पृष्ठभूमितः मौद्रिकनीतेः कठोरीकरणस्य च पृष्ठभूमितः स्वस्य वित्तलक्ष्याणि प्राप्तुं प्रयतते।
असम्बद्धप्रतीतयोः वस्तुयोः वस्तुतः गहनसम्बन्धः अस्ति । व्यक्तिगतप्रौद्योगिकीविकासस्य परिणामेषु प्रायः आर्थिकसहायतायाः आवश्यकता भवति । अमेरिकीकोषागारस्य बन्धकानां निर्गमनरणनीतिसहितं वित्तीयविपणानाम् गतिशीलता धनस्य प्रवाहं आवंटनं च प्रभावितं करिष्यति । यदा अमेरिकीकोषविभागः कोषबन्धकानां बृहत् परिमाणं निर्गच्छति तदा सः केचन धनराशिः आकर्षयितुं शक्नोति ये अन्यथा व्यक्तिगतप्रौद्योगिकीविकासपरियोजनासु गन्तुं शक्नुवन्ति, येन व्यक्तिगतप्रौद्योगिकीविकासाय वित्तपोषणवातावरणं प्रभावितं भवति
अपरपक्षे व्यक्तिगतप्रौद्योगिकीविकासस्य वित्तीयविपण्येषु स्थूलअर्थव्यवस्थायां च प्रतिकूलप्रभावाः भवितुम् अर्हन्ति । उदयमानप्रौद्योगिकीनां उद्भवेन नूतनाः आर्थिकवृद्धिबिन्दवः सृज्यन्ते, औद्योगिकसंरचनायाः परिवर्तनं च भवितुम् अर्हति, अतः देशस्य राजकोषीयराजस्वस्य ऋणस्य च स्थितिः प्रभाविता भवितुम् अर्हति यथा, अन्तर्जालप्रौद्योगिक्याः लोकप्रियतायाः कारणेन अनेकाः अन्तर्जालकम्पनयः उत्पन्नाः एतेषां कम्पनीनां विकासेन, वृद्ध्या च देशस्य कृते करराजस्वस्य महती मात्रा निर्मितवती, यत् किञ्चित्पर्यन्तं वित्तीयदबावस्य निवारणे सहायकं भवति
तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासस्य प्रगतिः निवेशकानां विश्वासं, विपण्यप्रत्याशां च प्रभावितं करिष्यति। यदा प्रमुखाः सफलताभिः सह नवीनाः प्रौद्योगिकयः उद्भवन्ति तदा निवेशकाः भविष्यस्य आर्थिकवृद्धेः विषये आत्मविश्वासं कुर्वन्ति, येन तेषां कृते स्टॉक्, कार्पोरेट् बाण्ड् इत्यादिषु जोखिमपूर्णेषु सम्पत्तिषु निवेशं कर्तुं अधिकं इच्छुकाः भवितुम् अर्हन्ति, येन ट्रेजरी बाण्ड् इत्यादीनां तुल्यकालिकरूपेण सुरक्षितानां सम्पत्तिनां आवश्यकता न्यूनीभवति . तद्विपरीतम् यदि प्रौद्योगिकीविकासः अटङ्कं प्राप्नोति तर्हि निवेशकाः अधिकरूढिवादीनिवेशरणनीतिं प्रति मुखं कृत्वा सर्वकारीयबाण्ड्-धारकं वर्धयितुं शक्नुवन्ति
सारांशेन व्यक्तिगतप्रौद्योगिकीविकासस्य ऋणनिर्गमनार्थं अमेरिकीकोषविभागस्य नूतनरणनीत्याः च जटिलः अन्तरक्रिया अस्ति । अद्यतनवैश्विक-आर्थिक-एकीकरणस्य युगे आर्थिक-विकासस्य प्रवृत्तिं अधिकतया ग्रहीतुं बुद्धिमान् निर्णयान् कर्तुं च एतेषां कारक-सम्बन्धं अधिकव्यापकरूपेण अवलोकयितुं आवश्यकम् |.