लोगो

गुआन लेई मिंग

तकनीकी संचालक |

राष्ट्रीयविकाससुधारआयोगस्य नवीनाः उपायाः तथा च तकनीकीप्रतिभानां रोजगारस्य नवीनाः अवसराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

औद्योगिकसंरचनात्मकसमायोजनात् आरभ्य नवीनता-सञ्चालितविकासपर्यन्तं प्रत्येका नीतिः भविष्यस्य आर्थिकपरिदृश्यस्य आकारं कुर्वती अस्ति । तकनीकीप्रतिभानां कृते विशेषतः प्रोग्रामर्-जनानाम् कृते एषः निःसंदेहं महत्त्वपूर्णः नोड् अस्ति ।

राष्ट्रीयविकाससुधारआयोगस्य नीतयः उदयमानानाम् उद्योगानां उदयं प्रवर्धयितुं शक्नुवन्ति, येन अधिकानि प्रौद्योगिकीसम्बद्धानि कार्याणि सृज्यन्ते। यथा, स्मार्ट-निर्माणम्, बृहत्-दत्तांश-अनुप्रयोगः इत्यादिषु क्षेत्रेषु प्रोग्रामर-माङ्गं महतीं वर्धयिष्यति ।

तत्सह नीतिभिः निर्देशितस्य पारम्परिक-उद्योगानाम् उन्नयनम् अपि प्रोग्रामर-सहभागितायाः अविभाज्यम् अस्ति । अङ्कीयरूपान्तरणस्य माध्यमेन पारम्परिक उद्यमानाम् व्यावसायिकप्रक्रियाणां अनुकूलनं कर्तुं कुशलसूचनाप्रणालीनां निर्माणस्य च आवश्यकता वर्तते, येन प्रोग्रामर्-जनाः विकासाय विस्तृतं स्थानं प्रदाति

तदतिरिक्तं राष्ट्रियविकाससुधारआयोगेन नवीनतायाः उद्यमशीलतायाश्च समर्थनं वर्धितम्, येन प्रोग्रामरः उद्यमशीलतायाः तरङ्गे सम्मिलितुं प्रोत्साहिताः। ते नवीनसॉफ्टवेयर-उत्पादानाम् सेवानां च विकासाय स्वस्य तान्त्रिक-लाभानां उपरि अवलम्ब्य विपण्यां नूतन-जीवनशक्तिं प्रविष्टुं शक्नुवन्ति ।

तथापि अवसराः सर्वदा आव्हानैः सह आगच्छन्ति। प्रौद्योगिक्याः द्रुतगत्या अद्यतनीकरणेन सह प्रोग्रामर्-जनाः नूतनानां आवश्यकतानां अनुकूलतायै स्वकौशलस्य निरन्तरं सुधारं कर्तुं प्रवृत्ताः सन्ति । अपि च, विपण्यस्पर्धा अपि तीव्रताम् अवाप्नुयात्, येन तेषां सशक्ततरं व्यापकगुणवत्ता, प्रतिस्पर्धा च आवश्यकी भवति ।

सामान्यतया राष्ट्रियविकाससुधारआयोगस्य महती कदमः प्रोग्रामर-जनानाम् अपूर्व-अवकाशान् आनयत्, परन्तु ते स्वस्य विकासं जब्धितुं, साक्षात्कर्तुं च शक्नुवन्ति वा इति तेषां व्यक्तिगत-प्रयत्नानाम्, सज्जतायाः च उपरि निर्भरं भवति |.

2024-07-27

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता