한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कार्याणि अन्विष्यमाणानां प्रोग्रामराणां वर्तमानस्थितिः
अद्यत्वे प्रोग्रामर्-जनाः घोर-स्पर्धायाः सामनां कुर्वन्ति, समीचीन-निर्देशस्य अन्वेषणं च सुलभं कार्यं नास्ति । तेषां कार्यस्य तान्त्रिककठिनता, आवश्यकतानां स्पष्टता, प्रतिफलनं च इत्यादीनां कारकानाम् विचारेण अनेकपरियोजनानां मध्ये परीक्षणस्य आवश्यकता वर्तते । तस्मिन् एव काले परिवर्तनशीलविपण्यमाङ्गल्याः अपि तेषां कृते नूतनकार्यस्य आवश्यकतानां अनुकूलतायै स्वकौशलस्य निरन्तरं सुधारः आवश्यकः भवति ।सार्वजनिकनियत-आय-उत्पादानाम् लक्षणम्
सार्वजनिकरूपेण प्रस्ताविताः स्वयमेव क्रीताः च स्थिर-आय-उत्पादाः, यथा बन्धकनिधिः, प्रायः तुल्यकालिकरूपेण स्थिरं प्रतिफलं न्यूनजोखिमं च भवति । अस्य निवेशरणनीतिः अवधिनियन्त्रणं कूपन-आयं च केन्द्रीक्रियते, यत् स्थिरप्रतिफलं साधयन्तः निवेशकानां कृते आकर्षकं भवति ।तयोः मध्ये सम्भाव्यः सम्बन्धः
किञ्चित्पर्यन्तं प्रोग्रामर्-जनानाम् कार्य-अन्वेषणं सार्वजनिक-नियत-आय-उत्पादानाम् निवेशस्य सदृशम् अस्ति । प्रोग्रामर-जनानाम् कार्याणि चयनं कुर्वन् जोखिमानां पुरस्कारस्य च मूल्याङ्कनं करणीयम्, यथा निवेशकानां नियत-आय-उत्पादानाम् चयनं कुर्वन् प्रतिफलस्य जोखिमस्य च तौलनस्य आवश्यकता भवति अपि च, उभयत्र भविष्यस्य अनिश्चिततायाः निवारणाय दीर्घकालीनदृष्टिः योजना च आवश्यकी भवति ।व्यक्तिगतविकासाय निहितार्थाः
प्रोग्रामर-जनानाम् कृते ते सार्वजनिकनियत-आय-उत्पादानाम् निवेश-दर्शनात् अनुभवं प्राप्तुं शक्नुवन्ति । यथा, दीर्घकालीनकौशलसञ्चयस्य, करियरनियोजनस्य च विषये ध्यानं दत्तुं निवेशे दीर्घकालीनप्रतिफलने केन्द्रीकरणं इव भवति । तस्मिन् एव काले यथा नियत-आय-उत्पादानाम् जोखिमानां मूल्याङ्कनं भवति तथा भवद्भिः स्वक्षमतासु, करियर-विकासे च जोखिमानां स्पष्टा अवगतिः भवितुमर्हति संक्षेपेण, यद्यपि प्रोग्रामर-कार्य-अन्वेषणं, सार्वजनिक-नियत-आय-उत्पाद-निवेशः च भिन्न-भिन्न-क्षेत्रेषु भवति इति भासते तथापि तेषु निहिताः चिन्तन-रणनीतयः समानाः सन्ति, यत् अस्माकं गहन-चिन्तनस्य सन्दर्भस्य च योग्यम् अस्ति