한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अत्यन्तं प्रतिस्पर्धात्मके कार्यस्थले वातावरणे प्रशिक्षुणां भूमिका अनुभवसञ्चयः, शिक्षणं, वर्धनं च भवितुम् अर्हति। परन्तु CITIC Construction Investment इत्यस्य प्रशिक्षुणां स्वधनं प्रदर्शयितुं व्यवहारः एतां पारम्परिकं धारणाम् अङ्गीकृतवान् । एतेन यत् प्रतिबिम्बितं तत् मूल्यानां विकृतिः कार्यस्थलनियमानाम् अवहेलना च ।
गहनतरस्तरेन एषा घटना उद्योगस्य अन्तः काश्चन समस्याः अपि उजागरितवती । यथा - प्रशिक्षुणां प्रबन्धनप्रशिक्षणतन्त्रे किमपि लूपहोल् अस्ति वा ? निवेशबैङ्किंग इत्यादिषु उच्चदबाव-उद्योगे किं कर्मचारिणां नैतिकतायाः मूल्यानां च संवर्धनस्य उपेक्षां कुर्वन् कार्यप्रदर्शने रुचिषु च अधिकं बलं ददाति?
तस्मिन् एव काले जनमतस्य दबावस्य अपि अस्मिन् प्रसङ्गे महती भूमिका आसीत् । जनस्य न्यायस्य न्यायस्य च अन्वेषणेन एतादृशः व्यवहारः यः धनं दर्शयति सः कुत्रापि निगूढः न भवति। एतेन अस्मान् चिन्तयितुं प्रेरयति यत् द्रुतसूचनाप्रसारणस्य युगे सम्यक् मूल्यानां मार्गदर्शनं कथं करणीयम्, सर्वेषां कार्यस्य जीवनस्य च सामना कथं प्रामाणिकतया विनयेन च कर्तुं शक्यते इति।
तदतिरिक्तं एषा घटना अन्येभ्यः उद्योगेभ्यः अपि अलार्मं ध्वनितवती अस्ति । वित्तं वा, अन्तर्जालं वा पारम्परिकं निर्माणं वा, अस्माभिः निगमसंस्कृतेः निर्माणे ध्यानं दत्त्वा सकारात्मकं स्वस्थं च कार्यवातावरणं निर्मातव्यम्। एवं एव वयं पुनः एतादृशानां प्रतिकूलघटनानां परिहारं कृत्वा सम्पूर्णसमाजस्य स्वस्थविकासं प्रवर्धयितुं शक्नुमः।
पश्चात् पश्यन् यद्यपि एषः केवलं व्यक्तिगतः प्रकरणः अस्ति तथापि श्रृङ्खलाप्रतिक्रिया, तया प्रेरिता चिन्तनं च दूरगामी अस्ति । वयं केवलं घटनायाः निन्दां आलोचनां च कर्तुं न शक्नुमः, परन्तु तस्मात् शिक्षितुं चिन्तनीयं यत् सफलतायाः साधने अस्माकं समाजः, उद्योगः, व्यक्तिः च सम्यक् दिशि व्यभिचरन्ति वा इति।
संक्षेपेण, CITIC Construction Investment इत्यस्य प्रशिक्षुणां स्वधनस्य प्रदर्शनस्य घटना एकः जटिलः सामाजिकघटना अस्ति यस्याः कृते कार्यस्थलस्य वातावरणस्य अनुकूलनं सामाजिकमूल्यानां सम्यक् मार्गदर्शनं च प्रवर्धयितुं बहुकोणात् परीक्षणं चिन्तनं च करणीयम् अस्ति।