한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आयोजनानां आयोजनात् आरभ्य क्रीडकानां प्रशिक्षणपर्यन्तं प्रौद्योगिक्याः शक्तिः सर्वत्र वर्तते । कृत्रिमबुद्धेः प्रयोगेन प्रबन्धनदक्षता, घटनानां दर्शनस्य अनुभवः च सुधरति । यथा - बुद्धिमान् प्रणाली आयोजनस्य समयसूचनायाः समीचीनतया व्यवस्थां कृत्वा स्पर्धां अधिकं व्यवस्थितं कर्तुं शक्नोति । एथलीट्-प्रशिक्षणस्य दृष्ट्या, एथलीट्-क्रीडकानां प्रदर्शनं सुधारयितुम्, आँकडा-विश्लेषणस्य, अनुकरण-प्रशिक्षणस्य च उपयोगः भवति ।
घटनाप्रसारणे अपि प्रौद्योगिक्याः महत्त्वपूर्णा भूमिका अस्ति । अन्तर्जालस्य, चलयन्त्राणां च लोकप्रियतायाः कारणात् अधिकाः जनाः वास्तविकसमये एव क्रीडायाः अनुसरणं कर्तुं शक्नुवन्ति । सामाजिकमाध्यमानां उदयेन दर्शकानां कृते क्रीडां द्रष्टुं स्वभावनाः संवादः, साझाः च सुकराः अभवन् ।
प्रौद्योगिक्याः न केवलं ओलम्पिक-पैरालिम्पिक-क्रीडायाः बाह्य-अभिव्यक्तयः परिवर्तिताः, अपितु तेषां आध्यात्मिक-अर्थं अपि गभीररूपेण प्रभाविताः । नूतनानां प्रौद्योगिकीनां प्रवर्तनेन अधिकाः जनाः क्रीडासु भागं ग्रहीतुं अवसरं प्राप्नुवन्ति तथा च क्रीडायाः प्रसारं लोकप्रियतां च प्रवर्धयति।
परन्तु विज्ञानस्य प्रौद्योगिक्याः च विकासः काश्चन समस्याः, आव्हानानि च आनयति । यथा, प्रौद्योगिक्याः अत्यधिकप्रयोगेन क्रीडायाः अखण्डतायाः विषये प्रश्नाः उत्पद्यन्ते । विज्ञानस्य प्रौद्योगिक्याः च लाभं गृहीत्वा आयोजनस्य निष्पक्षतां न्यायं च कथं सुनिश्चितं कर्तव्यम् इति एषा समस्या यस्याः विषये अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः गम्भीरतापूर्वकं विचारः, समाधानं च करणीयम् |.
तदतिरिक्तं प्रौद्योगिक्याः द्रुतगतिना उन्नयनेन आयोजनानां सज्जतायां संचालने च दबावः आगतवान् । प्रौद्योगिकीविकासस्य गतिं पालयितुम्, बृहत् परिमाणं पूंजी, जनशक्तिः च निरन्तरं निवेशयितुं आवश्यकं भवति, यत् सीमित-आर्थिक-स्थितीनां केषाञ्चन क्षेत्राणां कृते महत् भारं भवितुम् अर्हति
तदपि प्रौद्योगिकीविकासस्य प्रवृत्तिः अनिवारणीया अस्ति । अन्तर्राष्ट्रीय-ओलम्पिक-समित्या सक्रियरूपेण प्रौद्योगिकी-परिवर्तनानि आलिंगितव्यानि, स्वस्य लाभाय पूर्णं क्रीडां दातव्या, कठिनताः, चुनौतीः च अतिक्रान्तव्याः, विश्वस्य समक्षं अधिकं रोमाञ्चकारीं, निष्पक्षं, समावेशी च ओलम्पिक-पैरालिम्पिक-क्रीडां प्रस्तुतं कर्तव्यम् |.