लोगो

गुआन लेई मिंग

तकनीकी संचालक |

रूसी चित्रकारेन वाडिम जैनुलिन् इत्यनेन वर्णितः उराल् पर्वतः : प्रौद्योगिक्याः कलानां च मिश्रणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिक्याः उन्नत्या चित्रकाराः अधिकानि साधनानि, संसाधनानि च प्राप्तवन्तः । यथा, डिजिटल-चित्रकला-सॉफ्टवेयरं वाडिम् अधिकसटीकरूपेण वर्णानाम् समायोजनं कर्तुं भिन्न-भिन्न-ब्रशस्ट्रोक्-प्रभावानाम् अनुकरणं च कर्तुं शक्नोति । अनेन सः स्वस्य सृष्टिषु उरालपर्वतविषये स्वस्य अद्वितीयभावनाः अधिकस्वतन्त्रतया व्यक्तुं शक्नोति स्म ।

तस्मिन् एव काले अन्तर्जालस्य लोकप्रियतायाः कारणात् वादिमस्य कृतीनां प्रसारः अपि अधिकतया भवितुं शक्नोति । सः स्वचित्रं ऑनलाइन-मञ्चे प्रदर्शयितुं शक्नोति, विश्वस्य सर्वेभ्यः कलाप्रेमिभिः सह संवादं कर्तुं च शक्नोति । एतेन आदानप्रदानेन न केवलं तस्य सृजनात्मकविचाराः समृद्धाः, अपितु तस्य कलात्मकप्रभावस्य विस्तारः अपि अभवत् ।

अपि च, प्रौद्योगिकी चित्रकलासामग्रीणां नवीनतां अपि प्रवर्धयति । नवीनाः रङ्गाः, कैनवाससामग्री च वाडिम् इत्यत्र नूतनाः सृजनात्मकाः सम्भावनाः आनयन्ति । सः अधिकानि बनावटयुक्तानि व्यञ्जकानि च खण्डानि निर्मातुं भिन्नभिन्नसामग्रीसंयोजनानां प्रयोगं कर्तुं शक्नोति ।

परन्तु प्रौद्योगिकीविकासाः सर्वे सकारात्मकाः न भवन्ति। कदाचित् तान्त्रिकसाधनानाम् अतिनिर्भरतायाः कारणेन चित्रकारः मूलभूतकौशलस्य प्रशिक्षणस्य उपेक्षां कर्तुं शक्नोति । यथा, सॉफ्टवेयरस्य स्वचालितशुद्धिकरणकार्यस्य अतिशयेन अवलम्बनं कृत्वा कलाकारः रेखाचित्रं कुर्वन् वस्तुनां आकारं अनुपातं च सम्यक् ग्रहीतुं न शक्नोति

तदतिरिक्तं द्रुतगतिना प्रसारितं जालवातावरणं केचन नकारात्मकप्रभावाः अपि आनेतुं शक्नुवन्ति । अन्तर्जालस्य बृहत् परिमाणं सूचनाः कार्याणि च प्लावन्ति, येन चित्रकाराः नवीनतां व्यक्तिगततां च अनुसृत्य भ्रमिताः तनावग्रस्ताः च भवन्ति

परन्तु समग्रतया व्यक्तिगतकौशलस्य विकासेन वाडिम जैनुलिन् इत्यादीनां चित्रकारानाम् हानिः अपेक्षया अधिकं लाभः अभवत् । एतत् कलात्मकसृष्टेः नूतनानि द्वाराणि उद्घाटयति, येन चित्रकाराः उरालपर्वतस्य आकर्षणं अधिकविविधतया रोमाञ्चकारीतया च दर्शयितुं शक्नुवन्ति ।

भविष्ये यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा वयं वाडिम जैनुलिन् अधिकानि चित्रकाराः च प्रौद्योगिक्याः उत्तमं उपयोगं कृत्वा अस्मान् अधिकानि आत्मानविस्मयकारी कलाकृतयः आनेतुं प्रतीक्षामहे।

2024-07-29

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता