한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, संसाधनविनियोगस्य दृष्ट्या युद्धानि, संघर्षाः च प्रायः सैन्यक्षेत्रं प्रति बहूनां संसाधनानाम् झुकावं जनयन्ति "उत्तरभागे युद्धस्य अग्रिमचरणस्य" सज्जतायाः सुदृढीकरणप्रक्रियायां इजरायल्-देशः अनिवार्यतया बहुजनशक्तिं, भौतिकसम्पदां, वित्तीयसम्पदां च निवेशयिष्यति अस्य अर्थः अस्ति यत् अन्यथा नागरिकप्रौद्योगिकीसंशोधनविकासाय व्यक्तिगतप्रौद्योगिकीविकासाय च उपयोक्तुं शक्यन्ते ये संसाधनाः तेषां कटनं भवितुं शक्नोति। संसाधनानाम् एतत् पुनर्विनियोगं व्यक्तिगतप्रौद्योगिकीविकासकानाम् अग्रे धनस्य अभावः अपर्याप्ततांत्रिकसमर्थनं च इत्यादीनां समस्यानां सामना कर्तुं शक्नोति ।
तत्सह युद्धेन उत्पन्नस्य अस्थिरतायाः प्रभावः तान्त्रिकप्रतिभानां प्रवाहे अपि भविष्यति । द्वन्द्वक्षेत्रेषु जनानां निवासः कार्यवातावरणं च असुरक्षितं अस्थिरं च भवति, अनेके तान्त्रिकप्रतिभाः अधिकस्थिरविकासवातावरणस्य अन्वेषणार्थं गन्तुं चयनं कर्तुं शक्नुवन्ति निःसंदेहं स्थानीयप्रौद्योगिकीविकास-उद्योगस्य कृते एषा महती हानिः अस्ति। विश्वस्य व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते प्रतिभायाः प्रवाहः प्रतिस्पर्धात्मकं परिदृश्यं परिवर्तयितुं शक्नोति तथा च नूतनानां सहकार्यस्य अवसरान् अपि आनेतुं शक्नोति।
अपि च, युद्धैः, संघर्षैः च उत्तेजितानां प्रौद्योगिकी-आवश्यकतानां व्यक्तिगत-प्रौद्योगिकी-विकासस्य दिशि अपि प्रभावः भविष्यति । यथा यथा इजरायल् गोलान्-उच्चेषु द्वन्द्वस्य प्रतिक्रियां ददाति तथा तथा सैन्यसञ्चारस्य, गुप्तचरसङ्ग्रहस्य, शस्त्रव्यवस्थायाः इत्यादिषु प्रौद्योगिक्याः माङ्गलिका महती वर्धिता अस्ति एतेन केचन प्रौद्योगिकीविकासकाः एतेषु क्षेत्रेषु स्वस्य ध्यानं प्रेषयितुं शक्नुवन्ति, येन सम्बन्धितप्रौद्योगिकीनां विकासः प्रवर्धितः भवति । परन्तु एषः माङ्ग-प्रेरितः प्रौद्योगिकी-विकासः अन्येषु क्षेत्रेषु अनुसन्धानं नवीनतां च उपेक्षां कर्तुं शक्नोति ।
तदतिरिक्तं युद्धानां, संघर्षाणां च प्रौद्योगिकी-नवीनीकरणाय पर्यावरणस्य उपरि परोक्ष-प्रभावः भवितुम् अर्हति । सामाजिक अस्थिरता तनावश्च जीवितस्य सुरक्षाविषयेषु अधिकं ध्यानं केन्द्रीक्रियते, तथा च दीर्घकालीन, अभिनवप्रौद्योगिकीविकासपरियोजनानां कृते पर्याप्तं ध्यानं समर्थनं च अभावः भवितुम् अर्हति। तत्सह, तनावपूर्णं सामाजिकवातावरणं व्यक्तिगतसृजनशीलतां नवीनभावना च अपि बाधितुं शक्नोति, यत् प्रौद्योगिकीविकासे सफलतां विकासं च अनुकूलं न भवति
अतः एतादृशी स्थितिः सम्मुखे व्यक्तिगतप्रौद्योगिकीविकासकाः कथं प्रतिक्रियां दातव्याः? सर्वप्रथमं भवद्भिः तीक्ष्णं विपण्य-अन्तर्दृष्टिः, संसाधन-विनियोगस्य, तान्त्रिक-आवश्यकतानां च परिवर्तनस्य विषये ज्ञातव्यं, स्वस्य विकास-दिशां रणनीतीनां च समायोजनं करणीयम् |. द्वितीयं, अस्माभिः सहकार्यमार्गाणां सक्रियरूपेण विस्तारः करणीयः, विशेषतः विभिन्नक्षेत्रेषु क्षेत्रेषु च विकासकैः सह सहकार्यं, येन एकस्मिन् क्षेत्रे अस्थिरतायाः कारणेन उत्पद्यमानं जोखिमं न्यूनीकर्तुं शक्यते। तदतिरिक्तं, अस्माभिः भयंकरप्रतिस्पर्धायुक्ते विपण्ये विशिष्टतां प्राप्तुं अस्माकं तान्त्रिकक्षमतासु नवीनताक्षमतासु च निरन्तरं सुधारः करणीयः।
सारांशेन यद्यपि व्यक्तिगतप्रौद्योगिकीविकासः अन्तर्राष्ट्रीयसङ्घर्षात् दूरं प्रतीयते तथापि वस्तुतः तेषां मध्ये जटिलः अन्तरक्रिया अस्ति । नित्यं परिवर्तमानस्य विश्वे व्यक्तिगतप्रौद्योगिकीविकासकानाम् एतेषां प्रभावानां विषये पूर्णतया अवगतं भवितुं आवश्यकता वर्तते तथा च चुनौतीपूर्णवातावरणे स्वस्य विकासं नवीनतां च प्राप्तुं लचीलेन प्रतिक्रियां दातुं आवश्यकता वर्तते।