한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं अंशकालिकविकासं पश्यामः । अनेकाः विकासकाः स्वस्य आयं वर्धयितुं स्वकौशलं वर्धयितुं परियोजनानि ग्रहीतुं स्वस्य अवकाशसमयस्य उपयोगं कुर्वन्ति । ते विभिन्नेषु मञ्चेषु सक्रियः भवन्ति, भिन्न-भिन्न-आवश्यकता-युक्तानां ग्राहकानाम् सेवां च प्रयच्छन्ति । एषा लचीलता व्यक्तिनां कृते अवसरान्, आव्हानानि च सृजति । यथा, समयव्यवस्थापनं समस्या भवितुम् अर्हति, परियोजनायाः गुणवत्तां सुनिश्चित्य च सुलभं नास्ति । परन्तु समग्रतया अंशकालिकविकासेन उद्योगे नूतनजीवनं प्राप्तम्।
तस्मिन् एव काले एप्पल्-कम्पन्योः एप्-स्टोर्-इत्यत्र प्रतिस्पर्धा-विरोधि-अनुसन्धानेन बहु ध्यानं आकृष्टम् अस्ति । स्पेनदेशस्य एतत् कदमः विपण्यां न्यायपूर्णप्रतिस्पर्धायाः विषये तस्य बलं प्रतिबिम्बयति । एकः महत्त्वपूर्णः अनुप्रयोगवितरणमञ्चः इति नाम्ना एप् स्टोरस्य परिचालनप्रतिरूपं नीतयः च अनेकेषां विकासकानां उद्यमानाञ्च हितं प्रभावितं कर्तुं शक्नुवन्ति ।
अतः अस्य अन्वेषणस्य सह अंशकालिकविकासस्य किं सम्भाव्यं सम्बन्धः अस्ति ? एकतः अंशकालिकविकासकाः अपि स्वकृतीनां प्रचारार्थं वितरणार्थं च एप् स्टोर इत्यादिषु मञ्चेषु अवलम्बन्ते । यदि मञ्चः प्रतिस्पर्धाविरोधी व्यवहारे प्रवृत्तः भवति तर्हि अंशकालिकविकासकानाम् विपण्यस्य अवसरान् सीमितं कर्तुं शक्नोति, तेषां परिचालनव्ययस्य वृद्धिं च कर्तुं शक्नोति । यथा, अत्यधिकं उच्चा आयोगदरेण विकासकस्य वास्तविकं आयं न्यूनीकर्तुं शक्यते, येन अंशकालिकविकासः न्यूनलाभप्रदः भवति ।
अपरपक्षे प्रतिस्पर्धाविरोधी अन्वेषणं मञ्चनियमेषु समायोजनं सुधारं च प्रेरयितुं शक्नोति । एतेन अंशकालिकविकासकानाम् कृते नूतनाः अवसराः, आव्हानानि च आनेतुं शक्यन्ते । नवीननियमाः तेभ्यः अधिकं समतलं क्रीडाक्षेत्रं प्रदातुं शक्नुवन्ति, नवीनतां उच्चगुणवत्तायुक्तानां अनुप्रयोगानाम् उद्भवं च प्रोत्साहयन्ति। परन्तु तस्य अर्थः अपि भवितुम् अर्हति यत् तेषां नूतनानां आवश्यकतानां मानकानां च अनुकूलतायाः आवश्यकता वर्तते, येन अनिश्चिततायाः किञ्चित् परिमाणं योजितं भवति ।
अधिकस्थूलदृष्ट्या अयं सहसंबन्धः सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य विकासप्रवृत्तिं प्रतिबिम्बयति । अत्यन्तं प्रतिस्पर्धात्मके विपण्ये सर्वे पक्षाः संतुलनं अनुकूलनं च इच्छन्ति । अंशकालिकविकासकानाम् कृते उद्योगप्रवृत्तिषु ध्यानं दातुं, तेषां क्षमतासु सुधारं कर्तुं, परिवर्तनस्य अनुकूलनं च महत्त्वपूर्णम् अस्ति । नियामकप्रधिकारिणां सम्बन्धितमञ्चानां च कृते निष्पक्षप्रतिस्पर्धां सुनिश्चित्य नवीनतां विकासं च कथं प्रवर्तयितुं शक्यते इति अपि एकः समस्या अस्ति यस्याः निरन्तरं अन्वेषणं समाधानं च करणीयम्।
संक्षेपेण, अंशकालिकविकासस्य एप्पल्-संस्थायाः एप् स्टोर-प्रतिस्पर्धाविरोधी-अनुसन्धानस्य च मध्ये सूक्ष्मः किन्तु महत्त्वपूर्णः सम्बन्धः अस्ति । एतत् सम्पर्कं उद्योगस्य भविष्यविकासे गहनं प्रभावं करिष्यति, अस्माकं निरन्तरं ध्यानं चिन्तनं च अर्हति।