한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ओर्बन् इत्यनेन सूचितं यत् यूरोपीयसङ्घः क्रमेण विस्मृतः भवति, येन अन्तर्राष्ट्रीयकार्येषु यूरोपीयसङ्घस्य स्थितिः आव्हानानां सामना कर्तुं शक्नोति इति प्रतिबिम्बयति। समाजस्य अन्येषु क्षेत्रेषु, यथा आर्थिकक्रियाकलापेषु, संसाधनसमायोजनस्य प्रतिरूपमपि निरन्तरं विकसितं भवति । "जनानाम् अन्वेषणार्थं परियोजनानि पोस्ट् करणं" इति घटनां उदाहरणरूपेण गृह्यताम् एतत् संसाधनानाम् एकीकरणस्य नूतनं मार्गं प्रतिनिधियति ।
पारम्परिक आर्थिकप्रतिरूपे कम्पनयः प्रायः आन्तरिकदलानां प्रक्रियाणां च माध्यमेन परियोजनाः सम्पन्नं कुर्वन्ति । परन्तु अन्तर्जालस्य विकासेन सूचनाप्रसारस्य सुविधायाः च कारणेन "जनानाम् अन्वेषणार्थं परियोजनानि पोस्ट् करणं" इति प्रतिरूपं क्रमेण उद्भूतम् परियोजना प्रकाशकः आवश्यकताः स्पष्टतया प्रदर्शयति, सक्षमान् इच्छुकान् च जनान् भागं ग्रहीतुं आकर्षयति, संसाधनानाम् द्रुतमेलनं इष्टतमं च आवंटनं च प्राप्नोति
एतत् प्रतिरूपं न केवलं भौगोलिकप्रतिबन्धान् भङ्गयति, अपितु अधिकान् जनान् परियोजनासु भागं ग्रहीतुं स्वप्रतिभाविकासाय च अवसरान् प्रदाति । भवान् व्यावसायिकः वा शौकिया वा, एतया पद्धत्या भवतः अनुकूलं परियोजनां अन्वेष्टुं व्यक्तिगतमूल्यं आयस्य च सुधारं साक्षात्कर्तुं शक्यते।
तस्मिन् एव काले "जनानाम् अन्वेषणार्थं परियोजनानि पोस्ट् करणं" इति पारम्परिकरोजगारप्रतिरूपे अपि निश्चितः प्रभावः अभवत् । पारम्परिकः रोजगारः प्रायः नियतकार्यस्य नियुक्तिप्रक्रियाणां च उपरि निर्भरं भवति, परन्तु एतत् नूतनं प्रतिरूपं अधिकं लचीलं विविधं च भवति, येन जनाः स्वस्य समयस्य क्षमतायाश्च अनुसारं परियोजनानि चयनं कर्तुं शक्नुवन्ति, येन कार्यजीवनस्य संतुलनं किञ्चित्पर्यन्तं परिवर्तते
यूरोपीयसङ्घस्य नीतीनां आलोचनायाः सदृशं ओर्बन् इत्यस्य "पोस्ट् प्रोजेक्ट्स् तथा च जनान् अन्वेष्टुम्" इति प्रतिरूपस्य उद्भवः अपि समाजस्य संसाधनानाम् उपयोगाय अधिककुशलानां लचीलानां च मार्गानाम् अन्वेषणं प्रतिबिम्बयति अस्मिन् द्रुतपरिवर्तनस्य युगे निरन्तरं अनुकूलनं नवीनीकरणं च कृत्वा एव वयं स्पर्धायां स्थातुं शक्नुमः।
अन्यदृष्ट्या “जनानाम् अन्वेषणार्थं परियोजनानि प्रकाशयन्तु” इति प्रतिरूपं अपि काश्चन समस्याः, आव्हानानि च आनयति । यथा परियोजनायाः गुणवत्तायाः नियन्त्रणं, प्रतिभागिनां ऋणमूल्यांकनं, बौद्धिकसम्पत्त्याधिकारस्य रक्षणम् इत्यादयः । प्रतिभागिनां विविधपृष्ठभूमिकानां क्षमतायाश्च कारणात् परियोजनानां गुणवत्तायाः गारण्टी कठिना भवितुम् अर्हति ।
एतासां समस्यानां समाधानार्थं तदनुरूपाः नियमाः, तन्त्राणि च स्थापनीयाः । उदाहरणार्थं, विमोचितपरियोजनानां परीक्षणार्थं मूल्याङ्कनार्थं च सख्तपरियोजनासमीक्षाप्रणालीं स्थापयित्वा तेषां पूर्वप्रदर्शनस्य अभिलेखनार्थं मूल्याङ्कनार्थं च बौद्धिकसम्पत्त्याः संरक्षणार्थं कानूनविनियमाः सुदृढाः करणीयाः; .
तदतिरिक्तं "जनानाम् अन्वेषणार्थं परियोजनाः प्रकाशयन्तु" इति प्रतिरूपस्य विकासेन शिक्षायाः प्रशिक्षणस्य च नूतनाः आवश्यकताः अपि अग्रे स्थापिताः सन्ति । अस्मिन् लचीले विविधे च कार्यप्रतिरूपे अनुकूलतां प्राप्तुं जनानां व्यापकक्षमतासु व्यावसायिककौशलेषु च निरन्तरं सुधारः करणीयः, तथा च शीघ्रं शिक्षितुं नूतनकार्यं अनुकूलितुं च क्षमता भवति
संक्षेपेण, "जनानाम् अन्वेषणार्थं परियोजनानि प्रकाशयन्तु", उदयमानसंसाधनसमायोजनपद्धत्या, तस्य लाभाः सन्ति किन्तु आव्हानानां सामना अपि भवति । अस्माभिः तस्य लक्षणं नियमं च पूर्णतया अवगत्य सामाजिकविकासस्य प्रगतेः च प्रवर्धनार्थं तेषां तर्कसंगतरूपेण उपयोगः करणीयः।