한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापकरूपेण प्रयुक्ता प्रोग्रामिंगभाषा इति नाम्ना जावा इत्यस्य विकासकार्यं कर्तुं विविधानि लक्षणानि सन्ति । केचन विकासकाः स्वस्य तकनीकीक्षेत्रं विस्तृतं कर्तुं चयनं कुर्वन्ति तथा च कार्याणि स्वीकृत्य परियोजनानुभवं सञ्चयन्ति अन्ये स्वस्य आयस्रोतान् वर्धयितुं तत् कुर्वन्ति;
विपण्यमाङ्गस्य दृष्ट्या उद्यमानाम् कुशलानाम्, उच्चगुणवत्तायुक्तानां जावा-अनुप्रयोगानाम् आग्रहः वर्धमानः अस्ति । एतेन बहूनां विकासकार्यस्य उद्भवः प्रेरितः, विकासकानां कृते अधिकाः अवसराः अपि प्राप्ताः ।
परन्तु जावा विकासे कार्याणि ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । कार्य-उपक्रम-प्रक्रियायाः कालखण्डे विकासकाः माङ्ग-परिवर्तनं, तान्त्रिक-कठिनताः, समय-बाधाः इत्यादीनां बहूनां आव्हानानां सामनां कर्तुं शक्नुवन्ति । आवश्यकतासु परिवर्तनेन प्रायः विकासस्य प्रगतेः बाधा भवति, येन विकासकाः योजनानां समायोजनं समये एव कर्तुं कार्यप्रक्रियायाः पुनः योजनां कर्तुं च प्रवृत्ताः भवन्ति । तकनीकीकठिनतासु नूतनरूपरेखाभिः नूतनसाधनैः च अपरिचितता भवितुं शक्नोति, येषां शिक्षणाय समाधानाय च बहुकालः आवश्यकः भवति । समयस्य बाधायाः कारणात् विकासकानां कृते कुशलसमयप्रबन्धनक्षमता, समस्यानां शीघ्रं समाधानस्य क्षमता च आवश्यकी भवति ।
तत्सह कार्याणां गुणवत्तानियन्त्रणमपि प्रमुखः विषयः अस्ति । वेगस्य अनुसरणार्थं केचन विकासकाः कोडविशिष्टतां गुणवत्तां च उपेक्षितुं शक्नुवन्ति, यस्य परिणामेण पश्चात् परिपालने कष्टानि भवन्ति । तदतिरिक्तं ग्राहकैः सह दुर्बलसञ्चारः अपि दुर्बोधतां विवादं च जनयितुं शक्नोति, येन परियोजनायाः सुचारुप्रगतिः प्रभाविता भवति ।
व्यक्तिगतविकासकानाम् कृते जावाविकासकार्यं स्वीकृत्य करियरविकासे अपि निश्चितः प्रभावः भवति । दीर्घकालं यावत् विकीर्णकार्यं स्वीकृत्य अपर्याप्ततांत्रिकगहनता, विशिष्टक्षेत्रे मूलप्रतिस्पर्धायाः निर्माणे कठिनता च भवितुम् अर्हति परन्तु अन्यतरे यदि भवान् कार्याणि यथोचितरूपेण योजनां कर्तुं चयनं च कर्तुं शक्नोति तर्हि भवान् एतत् अवसरं स्वीकृत्य विभिन्नप्रकारस्य परियोजनानां सम्पर्कं कर्तुं, स्वस्य तान्त्रिकक्षितिजं विस्तृतं कर्तुं, स्वस्य व्यापकक्षमतासु सुधारं कर्तुं च शक्नोति
उद्योगप्रतिस्पर्धायाः दृष्ट्या जावाविकासकार्यस्य वृद्ध्या विपण्यप्रतिस्पर्धा अपि तीव्रा अभवत् । केचन लघुविकासदलाः अथवा व्यक्तिगतविकासकाः कार्याणि जितुम् मूल्यानि न्यूनीकर्तुं शक्नुवन्ति, अतः सम्पूर्णस्य उद्योगस्य लाभस्तरः प्रभावितः भवति ।
तदतिरिक्तं जावाविकासकार्येषु अपि क्षेत्रीयभेदाः प्रतिबिम्बिताः भवन्ति । केषुचित् प्रौद्योगिकीविकसितक्षेत्रेषु कार्याणां जटिलता, पारिश्रमिकस्य स्तरः च तुल्यकालिकरूपेण अधिकः भवति यदा केषुचित् विकासशीलक्षेत्रेषु यद्यपि कार्याणां संख्या अधिका भवितुम् अर्हति तथापि एककमूल्यं प्रायः न्यूनं भवति
सारांशेन वक्तुं शक्यते यत् जावा विकासस्य कार्याणि स्वीकुर्वन् इति घटना अवसरान् आव्हानान् च आनयति । विकासकानाम्, तत्सम्बद्धानां च कम्पनीनां कृते तर्कसंगतं दृष्टिः, स्थायिविकासं प्राप्तुं समुचितयोजना च आवश्यकी अस्ति ।