한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ए-शेयर-विपण्यं प्रति प्रत्यागत्य, प्रौद्योगिकी-नवीनता प्रायः सम्बन्धित-कम्पनीनां विकासं चालयितुं शक्नोति, येन सम्पूर्ण-विपण्यस्य प्रवृत्तिः प्रभाविता भवति यथा, केचन कम्पनयः ये परिवर्तनं उन्नयनं च प्राप्तुं उन्नतप्रौद्योगिक्याः उपरि अवलम्बन्ते, ते विपण्यप्रतिस्पर्धायां विशिष्टाः भवितुम् अर्हन्ति, निवेशकानां ध्यानस्य केन्द्रबिन्दुः च भवितुम् अर्हन्ति
वित्तीयदृष्ट्या निवेशकानां प्रौद्योगिकी-नवीनीकरण-क्षमतायुक्तेषु कम्पनीषु अधिकः विश्वासः भवति, ते च अधिकं धनं निवेशयितुं इच्छन्ति । एतेन किञ्चित्पर्यन्तं विपण्यं पर्याप्तं तरलता प्राप्यते, विपण्यप्रवृत्तीनां स्थिरीकरणे च सहायकं भवति ।
नीतिमोर्चे उदयमानप्रौद्योगिकीउद्योगानाम् समर्थनं सर्वकारः निरन्तरं वर्धयति। उद्यमानाम् उत्तमं विकासवातावरणं निर्मातुं नवीनतां प्रोत्साहयितुं नीतीनां, उपायानां च श्रृङ्खला प्रवर्तिता अस्ति । एतेन ए-शेयर-विपण्ये सम्बन्धितक्षेत्राणां उदयाय नीति-आधारः अपि प्राप्यते ।
मूल्याङ्कनपक्षे मूलप्रौद्योगिकीयुक्ताः कम्पनयः सामान्यतया अधिकं मूल्याङ्कनं प्राप्तुं शक्नुवन्ति । एतेन न केवलं तस्य भविष्यस्य विकासाय विपणस्य अपेक्षाः प्रतिबिम्बिताः, अपितु सम्पूर्णस्य विपण्यस्य मूल्याङ्कनस्तरः अपि किञ्चित्पर्यन्तं प्रभावितः भवति
परन्तु ए-शेयर-विपण्यस्य प्रवृत्तिः अनेकैः कारकैः प्रभाविता भवति । तकनीकीकारकाणां अतिरिक्तं स्थूल-आर्थिक-स्थितिः, अन्तर्राष्ट्रीय-राजनैतिक-स्थितिः, उद्योग-प्रतियोगितायाः प्रतिमानं इत्यादीनां विपण्यां महत्त्वपूर्णः प्रभावः भवितुम् अर्हति
स्थूल-आर्थिक-स्थितेः दृष्ट्या आर्थिक-वृद्धि-दरः, महङ्ग-स्तरः, व्याज-दर-परिवर्तनम् इत्यादीनां प्रभावः उद्यमानाम् लाभप्रदतायां, विपण्यां पूंजी-व्ययस्य च उपरि भविष्यति, यत् क्रमेण ए- share market.
अन्तर्राष्ट्रीयराजनैतिकस्थितेः अस्थिरतायाः कारणेन वैश्विकपूञ्जीविपण्ये उतार-चढावः भवितुम् अर्हति, तस्मात् ए-शेयरविपण्ये परोक्षप्रभावः भवितुम् अर्हति व्यापारघर्षणं भूराजनीतिकसङ्घर्षः इत्यादयः घटनाः निवेशकानां आतङ्कं जनयितुं शक्नुवन्ति, विपण्यक्षयः च जनयितुं शक्नुवन्ति ।
उद्योगस्य प्रतिस्पर्धायाः परिदृश्ये परिवर्तनं उपेक्षितुं न शक्यते । केषुचित् उद्योगेषु तीव्रप्रतिस्पर्धायाः कारणेन निगमलाभक्षमतायां न्यूनता भवितुम् अर्हति, येन सम्बन्धित-समूहानां मूल्यप्रदर्शनं प्रभावितं भवति ।
संक्षेपेण, यद्यपि जावा-विकास-कार्यस्य ए-शेयर-विपण्यस्य च प्रत्यक्ष-सहसंबन्धः स्पष्टः नास्ति तथापि आर्थिक-विकासस्य प्रवर्धने प्रौद्योगिकी-नवीनता महत्त्वपूर्णा शक्तिः अस्ति, तस्य परोक्ष-प्रभावस्य अवहेलना कर्तुं न शक्यते यदा निवेशकाः ए-शेयर-विपण्यस्य प्रवृत्तौ ध्यानं ददति तदा तेषां विविधकारकाणां व्यापकरूपेण विचारः करणीयः, तर्कसंगतनिवेशनिर्णयः च करणीयः ।