한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेनेजुएलादेशस्य विदेशमन्त्रालयस्य कूटनीतिकनिर्णयः, राष्ट्रियनिर्वाचनआयोगस्य निर्वाचनपरिणामाः, विभिन्नस्थानेषु विरोधाः च जटिलराजनैतिकचित्रं निर्मान्ति अपरपक्षे विज्ञानस्य प्रौद्योगिक्याः च उन्नतिं समाजस्य विकासेन च क्रमेण जनानां दृष्टौ एकं उदयमानं कार्यप्रतिरूपं-अंशकालिकं विकासकार्यं आगच्छति।
अंशकालिकविकासकार्यं कार्यस्य लचीलाः मार्गः अस्ति यः अनेकेषां विकासकानां कृते अवसरान् प्रदाति । ते पारम्परिकपूर्णकालिककार्यप्रतिरूपे एव सीमिताः न सन्ति, स्वस्य समयस्य क्षमतायाः च अनुसारं विविधानि विकासपरियोजनानि कर्तुं शक्नुवन्ति । एतेन न केवलं व्यक्तिगत-आय-स्रोताः वर्धन्ते, अपितु उद्योगे नूतन-जीवनशक्तिः अपि प्राप्यते ।
अतः वेनेजुएलादेशस्य राजनैतिकस्थितेः अंशकालिकविकासकार्यस्य च मध्ये किं सम्बन्धः अस्ति ? स्थूलदृष्ट्या अस्थिरराजनैतिकवातावरणस्य अर्थव्यवस्थायां प्रभावः भवितुम् अर्हति । आर्थिक-उतार-चढावस्य कारणेन कम्पनीः नियुक्तौ परियोजना-निवेशे च अधिकं सावधानाः भविष्यन्ति, अतः अंशकालिक-विकासकानाम् अधिक-अवकाशाः सृज्यन्ते । यतः यदा कम्पनयः अनिश्चिततायाः सामनां कुर्वन्ति तदा तेषां कृते केचन विशिष्टानि विकासकार्यं सम्पादयितुं लचीलाः, तुल्यकालिकरूपेण न्यूनलाभयुक्ताः अंशकालिककर्मचारिणः चयनस्य अधिका सम्भावना भवति
तस्मिन् एव काले वेनेजुएलादेशस्य राजनैतिकस्थितिः प्रतिभायाः प्रवाहं अपि प्रेरयितुं शक्नोति । केचन तान्त्रिकप्रतिभाः घरेलुअस्थिरतायाः कारणात् त्यक्त्वा अधिकं स्थिरं कार्यवातावरणं अन्वेष्टुं शक्नुवन्ति । तेषां नूतननिवासस्थाने अंशकालिकविकासकार्यं तेषां कृते स्थानीयकार्यविपण्ये एकीकरणस्य मार्गः भवितुम् अर्हति ।
सूक्ष्मदृष्ट्या व्यक्तिगतवृत्तिपरिचयः विकासश्च बाह्यवातावरणेन अपि प्रभावितः भविष्यति। वेनेजुएला इत्यादिराजनैतिकवातावरणे भविष्यस्य विषये जनानां अपेक्षाः अनिश्चिताः भवितुम् अर्हन्ति, येन अधिकाः जनाः अतिरिक्त-आय-स्रोतान् अन्वेष्टुं प्रेरयन्ति, अंशकालिक-विकासकार्यं च उत्तमः विकल्पः अभवत्
तदतिरिक्तं राजनैतिकस्थित्या आनितः सामाजिकदबावः मनोवैज्ञानिकभारः च जनान् अंशकालिकविकासकार्यं कृत्वा स्वयमेव पूर्णतां प्राप्तुं तनावनिवारणं च कर्तुं मार्गं अन्वेष्टुं प्रेरयितुं शक्नोति।
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । यद्यपि एतत् कार्यप्रतिरूपं लचीलतां आनयति तथापि केनचित् आव्हानेन सह अपि आगच्छति । यथा अस्थिरपरियोजनास्रोताः, दीर्घकालीनवृत्तिनियोजनस्य अभावः, कार्यजीवनसन्तुलनं निर्वाहयितुम् कठिनता इत्यादयः ।
अंशकालिकविकासकानाम् कृते अस्थिरपरियोजनासु स्वकौशलं कथं सुधारयितुम्, उत्तमं प्रतिष्ठां स्थापयितुं, अधिकस्थिरसहकार्यस्य अवसराः कथं प्राप्तव्याः इति समस्या अस्ति, यस्याः निरन्तरं अन्वेषणं समाधानं च करणीयम्। तत्सह व्यस्तकार्यस्य समये शारीरिकं मानसिकं च स्वास्थ्यं कथं निर्वाहयितुम्, समयस्य यथोचितरूपेण व्यवस्थापनं च कथं करणीयम् इति अपि महत्त्वपूर्णम् अस्ति ।
सामान्यतया यद्यपि वेनेजुएलादेशस्य राजनैतिकस्थितेः अंशकालिकविकासकार्यस्य सह किमपि सम्बन्धः नास्ति इति भासते तथापि गहनस्तरस्य सूक्ष्मप्रभावाः, सम्बन्धाः च सन्ति अस्माभिः एताः घटनाः अधिकव्यापकेन गहनतया च पश्यितव्याः, तेभ्यः अनुभवः प्रेरणा च आकर्षितव्याः, व्यक्तिगतवृत्तिविकासाय सामाजिकप्रगतेः च उत्तमाः योजनाः निर्णयाः च करणीयाः |.