한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यूरोपीयसङ्घस्य प्रासंगिकविनियमानाम् प्रारम्भिकनिर्णयानां च चीनदेशस्य यांत्रिकविद्युत् उद्यमानाम् विदेशविकासे प्रत्यक्षः प्रभावः भवति । यूरोपीय-आयोगस्य विदेशीय-सहायता-विनियमाः इत्यादिभिः नियमैः कम्पनीनां व्यापार-रणनीतिषु परिवर्तनं जातम् । सम्भाव्यजोखिमानां निवारणाय उद्यमानाम् अनुपालनकार्यक्रमेषु अधिकं ध्यानं दातव्यम् ।
अस्मिन् सन्दर्भे यन्त्राणां इलेक्ट्रॉनिक्सस्य च चीनव्यापारसङ्घस्य भूमिकायाः उद्यमानाम् प्रतिक्रियारणनीतयः च गहनतया अध्ययनं कर्तुं महत् महत्त्वपूर्णम् अस्ति। एतत् न केवलं कम्पनीयाः अल्पकालीनहितेन सह सम्बद्धम्, अपितु तस्याः दीर्घकालीनविकासेन सह अपि सम्बद्धम् अस्ति ।
उद्योगे महत्त्वपूर्णसङ्गठनस्य रूपेण चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घः उद्यमानाम् मार्गदर्शनं समर्थनं च प्रदातुं प्रतिबद्धः अस्ति। वाणिज्यसङ्घः कम्पनीभ्यः यूरोपीयसङ्घस्य नियमानाम् नीतीनां च अवगमने सहायतां करोति तथा च प्रशिक्षणस्य आयोजनं कृत्वा मार्गदर्शिकाः निर्गन्तुं च अनुपालनजागरूकतां सुधारयति। यथा, वाणिज्यसङ्घः विदेशीयसहायताविनियमानाम् व्याख्यां कर्तुं, उद्यमानाम् उपरि तेषां विशिष्टप्रभावस्य विश्लेषणं कर्तुं, लक्षितसूचनानि च दातुं विशेषज्ञान् आमन्त्रयति
कम्पनयः एव नूतनवातावरणे अनुकूलतां प्राप्तुं निरन्तरं प्रयतन्ते। ते आन्तरिकप्रबन्धनं सुदृढं कुर्वन्ति, अनुपालनप्रणालीं स्थापयन्ति, सुधारयन्ति च, सर्वे व्यवसायाः यूरोपीयसङ्घस्य आवश्यकतानां अनुपालनं कुर्वन्ति इति सुनिश्चितं कुर्वन्ति च । केचन कम्पनयः प्रौद्योगिकीसामग्रीसुधारार्थं अनुसन्धानविकासयोः निवेशं अपि वर्धितवन्तः, अनुदानस्य उपरि निर्भरतां न्यूनीकर्तुं स्वउत्पादानाम् मूल्यं च वर्धितवन्तः
तत्सह, उद्यमानाम् मध्ये सहकार्यं, आदानप्रदानं च सुदृढं जातम् । अनुभवं संसाधनं च साझां कृत्वा यूरोपीयसङ्घस्य नियामकचुनौत्यं सम्बोधयितुं मिलित्वा कार्यं कुर्वन्तु। यथा, प्रारम्भिकनिर्णयानां प्रतिक्रियायां कम्पनयः संयुक्तरूपेण प्रतिक्रियायोजनानि निर्मातुं एकीभवन्ति, स्वस्य वैधाधिकारस्य हितस्य च रक्षणं कुर्वन्ति ।
परन्तु अनुपालनप्रबन्धनं रात्रौ एव न प्राप्यते, अद्यापि काश्चन समस्याः कष्टानि च सन्ति । केषाञ्चन कम्पनीनां यूरोपीयसङ्घस्य नियमानाम् सम्यक् अवगमनं नास्ति, यस्य परिणामेण तेषां कार्यकाले उल्लङ्घनं भवति । तदतिरिक्तं सम्पूर्णा अनुपालनव्यवस्थां स्थापयितुं बहुजनशक्तिः, भौतिकं, वित्तीयसंसाधनं च निवेशयितुं आवश्यकं भवति, यत् केषाञ्चन लघुमध्यम-उद्यमानां कृते तनावपूर्णं भवति
उद्यमानाम् अनुपालनसञ्चालनस्य अधिकं प्रवर्धनार्थं चीनव्यापारसङ्घः यन्त्राणां इलेक्ट्रॉनिक्सस्य च प्रासंगिकैः यूरोपीयसङ्घस्य संस्थाभिः सह संचारं सहकार्यं च सुदृढं कर्तुं शक्नोति। एकं उत्तमं संवादतन्त्रं स्थापयित्वा वयं यूरोपीयसङ्घस्य नियमेषु परिवर्तनस्य विकासस्य च प्रवृत्तीनां विषये ज्ञातुं शक्नुमः तथा च उद्यमानाम् अधिकसटीकं समयसापेक्षं च सूचनां प्रदातुं शक्नुमः।
उद्यमाः अपि स्वक्षमतासु गुणसु च निरन्तरं सुधारं कुर्वन्तु । प्रतिभाप्रशिक्षणं सुदृढं कुर्वन्तु तथा च अन्तर्राष्ट्रीयकानूनीव्यापारज्ञानयुक्तान् व्यावसायिकान् आकर्षयन्तु। तस्मिन् एव काले आधुनिकसूचनाप्रौद्योगिक्याः उपयोगः प्रबन्धनदक्षतां सटीकता च सुधारयितुम् बुद्धिमान् अनुपालनप्रबन्धनव्यवस्थां स्थापयितुं भवति ।
संक्षेपेण, यदि चीनीय-यान्त्रिक-विद्युत्-उद्यमाः स्वस्य विदेश-विन्यासे स्थायि-विकासं प्राप्तुम् इच्छन्ति तर्हि तेषां अनुरूप-सञ्चालनस्य पालनम्, यन्त्र-इलेक्ट्रॉनिक्स-सम्बद्धस्य चीन-वाणिज्य-सङ्घस्य भूमिकायाः पूर्ण-क्रीडां दातव्यं, स्वस्य प्रतिस्पर्धा-क्षमतायां च निरन्तरं सुधारः करणीयः | जोखिमानां निवारणाय ।