한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेनेजुएलादेशस्य स्थितिः परियोजनाप्रकाशनार्थं जनान् अन्वेष्टुं च सम्बन्धस्य चर्चां कर्तुं पूर्वं प्रथमं वेनेजुएलादेशस्य वर्तमानस्थितिं समीपतः अवलोकयामः वेनेजुएलादेशस्य विदेशमन्त्रालयेन अर्जेन्टिनासहितस्य सप्तलैटिन-अमेरिकादेशानां राजनयिकानां पुनः आह्वानस्य घोषणा कृता, एतेषां देशानाम् राजनयिकानां कृते निष्कासनं कर्तुं च आह एतेन निःसंदेहं क्षेत्रीयतनावः अधिकः अभवत्
वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन राष्ट्रपतिः मदुरो पुनः निर्वाचितः इति घोषितवान्, परन्तु एतत् परिणामं सर्वैः देशैः न स्वीकृतम् । केचन लैटिन-अमेरिका-देशाः निर्वाचनपरिणामानां व्यापकसमीक्षायाः आह्वानं कृतवन्तः, येन वेनेजुएलादेशस्य राजनैतिकस्थितिः अधिका भ्रान्तिकारिता अस्ति । विभिन्नस्थानेषु विरोधान्दोलनानि अपि जनानां असन्तुष्टिं वर्तमानस्थितेः चिन्ताञ्च प्रतिबिम्बयन्ति ।
अतः, परियोजनायाः आरम्भार्थं कस्यचित् अन्वेषणेन सह एषा घटनाश्रृङ्खला कथं सम्बद्धा अस्ति? प्रथमं अस्थिरराजनैतिकवातावरणं मस्तिष्कस्य निष्कासनं जनयितुं शक्नोति। वेनेजुएला-सदृशे परिस्थितौ बहवः समर्थाः प्रतिभाशालिनः च जनाः अधिकं स्थिरं आशाजनकं च वातावरणं अन्वेष्य गन्तुं चयनं कर्तुं शक्नुवन्ति । यदा परियोजनानि आरभ्य जनान् अन्वेष्टुं भवति तदा अस्य अर्थः अस्ति यत् वेनेजुएलादेशे योग्यप्रतिभायाः अन्वेषणं अधिकं कठिनं भवितुम् अर्हति।
अपि च सामाजिक-अशान्तिः अनिश्चितता च जनानां करियर-विकल्पान् विकास-योजनान् च प्रभावितं करिष्यति । अस्थिरवातावरणे जनाः जोखिमं स्वीकृत्य नूतनानां परियोजनासु प्रवृत्तेः अपेक्षया सुरक्षां स्थिरतां च अनुसृत्य अधिकं सम्भावनाः भवन्ति । निःसंदेहं प्रकाशकानां कृते एषा महती आव्हाना अस्ति येषां स्वपरियोजनानां विकासाय प्रतिभानां नियुक्तिः आवश्यकी भवति।
तदतिरिक्तं वेनेजुएलादेशस्य आर्थिकस्थितिः अपि राजनैतिकस्थित्या प्रभाविता अस्ति । आर्थिक अस्थिरतायाः कारणेन शिक्षाप्रशिक्षणव्यवस्थानां दुर्बलीकरणं भवितुम् अर्हति, तस्मात् प्रतिभायाः विकासः, आपूर्तिः च प्रभावितः भवितुम् अर्हति । परियोजनानि प्रकाशयति जनान् अन्विष्यमाणस्य माङ्गपक्षस्य कृते अस्य अर्थः अस्ति यत् चयनार्थं उच्चगुणवत्तायुक्ताः प्रतिभाः न्यूनाः सन्ति, उपयुक्तान् अभ्यर्थिनः अन्वेष्टुं अधिकं समयं ऊर्जां च व्ययितुं आवश्यकम्।
तद्विपरीतम् अन्यदृष्ट्या वेनेजुएलादेशस्य स्थितिः परियोजनाप्रवर्तनार्थं जनान् अन्वेष्टुं केचन अवसराः अपि आनेतुं शक्नुवन्ति । कठिनवातावरणे अद्यापि केचन वीराः दृढनिश्चयाः जनाः सन्ति ये देशस्य विकासाय स्थातुं परिश्रमं कर्तुं च इच्छन्ति। ये प्रकाशकाः एतां प्रतिभां चिन्तयित्वा आकर्षयितुं शक्नुवन्ति, तेषां कृते एषः महान् भागिनानां सुरक्षिततायाः अवसरः भवितुम् अर्हति ।
तस्मिन् एव काले वेनेजुएलादेशे अन्तर्राष्ट्रीयसमुदायस्य ध्यानं परियोजनाप्रकाशनार्थं जनान् अन्वेष्टुं व्यापकं मञ्चं अपि प्रदातुं शक्नोति। केचन अन्तर्राष्ट्रीयसङ्गठनानि कम्पनयः च वेनेजुएलादेशस्य विकासाय समर्थनं सहायतां च दातुं पदाभिमुखीभवन्ति, येन परियोजनानि आरभ्य जनान् अन्वेष्टुं अधिकसंभावनाः अपि सृज्यन्ते
संक्षेपेण वेनेजुएलादेशस्य जटिलस्थित्या परियोजनाप्रकाशनार्थं जनान् अन्वेष्टुं बहवः प्रभावाः अभवन् । प्रकाशकानां परिस्थितयः प्रति अधिकं संवेदनशीलाः भवितुम् आवश्यकाः सन्ति तथा च परियोजनानि अग्रे सारयितुं योग्यप्रतिभां अन्वेष्टुं लचीलतया प्रतिक्रियां दातुं आवश्यकम् अस्ति।