한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायलस्य स्थितिः आरभ्यताम् । इजरायल्-देशे द्वन्द्वस्य परिणामेण न केवलं क्षतिः, सम्पत्तिक्षतिः च अभवत्, अपितु क्षेत्रीयस्तरस्य व्यापकं अशान्तिं चिन्ता च उत्पन्ना । अन्तर्राष्ट्रीयसमुदायेन स्थितिः न्यूनीकर्तुं प्रयत्नः कृतः, द्वन्द्वस्य अधिकं व्याप्तिः न भवेत् इति प्रयत्नः कृतः अस्ति । परन्तु अस्य पृष्ठतः यत् प्रतिबिम्बितं तत् न केवलं भूराजनीतिकक्रीडा, अपितु संसाधनविनियोगस्य, संकटप्रतिक्रियायाः, सामरिकनिर्णयस्य च व्यापकप्रतिबिम्बम् अपि अस्ति
परियोजना जनशक्ति आवश्यकतायाः विषये अस्माकं विषये पुनः। परियोजनाविकासप्रक्रियायाः कालखण्डे मानवसंसाधनानाम् तर्कसंगतविनियोगः महत्त्वपूर्णः भवति । यथा इजरायलस्य द्वन्द्वप्रतिक्रियायाः कृते विविधसैन्य-कूटनीतिक-मानवता-संसाधनानाम् परिनियोजनस्य आवश्यकता भवति तथा परियोजनायाः सफलतायै आवश्यकस्य जनशक्तिस्य प्रकारस्य परिमाणस्य च समीचीनमूल्यांकनस्य आवश्यकता भवति यथा, तकनीकीपरियोजनासु बहूनां अभियंतानां, तकनीकीविशेषज्ञानाञ्च आवश्यकता भवितुम् अर्हति, यदा तु विपणनपरियोजनासु मार्केटविश्लेषकाणां विपणनप्रतिभानां च विषये अधिकं केन्द्रीभवति
अतः इजरायलस्य स्थितिः परियोजनायाः जनशक्ति-आवश्यकतानां च मध्ये किं सम्बन्धः अस्ति ? एकतः द्वन्द्वजन्य अस्थिरता वैश्विक-अर्थव्यवस्थां प्रभावितं कर्तुं शक्नोति, यत् क्रमेण परियोजना-वित्तपोषणं, संसाधन-अधिग्रहणं च प्रभावितं करोति । वित्तीयबाधायाः परिणामेण परियोजनासु श्रमव्ययस्य कटौतीं कर्तुं वा नियुक्तौ अधिकं सावधानता चयनात्मका च भवितुम् अर्हति । अपरपक्षे एषः तनावः जोखिममूल्यांकनस्य प्रतिक्रियारणनीतिषु च अधिकं ध्यानं दातुं प्रेरयति । परियोजना जनशक्तिनियोजने विविधसंभाव्य आपत्कालानाम् अवलोकनं कृत्वा लचीलानां जनशक्तिसमायोजनयोजनानां निर्माणं आवश्यकम् अस्ति ।
तदतिरिक्तं इजरायलस्य प्रतिक्रियारणनीतिभ्यः परियोजनाजनशक्तिप्रबन्धनविषये अपि केचन प्रेरणानि प्राप्तुं शक्नुमः। यदा इजरायल्-देशः द्वन्द्वस्य सम्मुखीभवति तदा सर्वेभ्यः पक्षेभ्यः शीघ्रमेव संसाधनं संयोजयति, कुशलं प्रतिक्रियातन्त्रं च निर्माति । एतेन अस्मान् परियोजनासु द्रुतप्रतिक्रियाजनशक्तिनियोजनतन्त्रं स्थापयितुं प्रेरयति यत् महत्त्वपूर्णक्षणेषु समस्यानां समाधानार्थं आवश्यकं जनशक्तिं शीघ्रं संयोजयितुं शक्यते इति सुनिश्चितं भवति। तत्सह, अस्माभिः दलस्य आपत्कालीनप्रतिक्रियाक्षमतानां, सहकारिभावनायाः च संवर्धनं कर्तुं अपि ध्यानं दातव्यं येन दलं एकीकृत्य एकत्र कष्टानां सामना कर्तुं शक्नोति।
स्थूलदृष्ट्या वैश्विकस्थितौ परिवर्तनं प्रतिभानां प्रवाहं वितरणं च प्रभावितं करिष्यति। यथा, केषुचित् प्रदेशेषु अस्थिरतायाः कारणेन मस्तिष्कस्य निष्कासनं भवितुम् अर्हति, यदा तु तुल्यकालिकरूपेण स्थिरप्रदेशेषु अधिकप्रतिभां आकर्षयितुं शक्यते । परियोजनायाः नियुक्तौ, दलनिर्माणे च एतस्य प्रत्यक्षः प्रभावः भवति । परियोजनाप्रबन्धकानां एतेषु परिवर्तनेषु निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च परियोजनायाः आवश्यकतानां अनुरूपं प्रतिभां प्राप्तुं समये एव भर्तीरणनीतयः समायोजितुं आवश्यकाः सन्ति।
संक्षेपेण, यद्यपि इजरायल्-देशस्य स्थितिः अस्माकं दैनिक-परियोजना-जनशक्ति-आवश्यकताभिः सह असम्बद्धा प्रतीयते तथापि गहनतर-विश्लेषणेन ज्ञास्यति यत् तेषां मध्ये बहवः सम्भाव्य-सम्बन्धाः प्रभावाः च सन्ति |. एतेषां संयोजनानां अवगमनं अस्माकं कृते परियोजनाजनशक्तिं उत्तमरीत्या योजनां प्रबन्धयितुं परियोजनायाः सफलतायाः दरं च सुधारयितुम् महत् महत्त्वपूर्णम् अस्ति।