한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ली बिन् इत्यस्य वेइलै इत्यनेन वाहनक्षेत्रे निरन्तरं सफलताः प्राप्ताः, तथा च मोबाईलफोननिर्माणे चिप्-अनुसन्धानविकासे च तस्य संलग्नतायाः कारणात् भविष्यस्य प्रौद्योगिकीविन्यासस्य कृते तस्य दृढनिश्चयः प्रदर्शितः अस्ति अयं साहसिकः निर्णयः न केवलं महत् जोखिमानां सम्मुखीभवति, अपितु सम्भाव्य अवसराः अपि समाविष्टाः सन्ति ।
हानिरूपेण मोबाईलफोनस्य निर्माणं एकान्तप्रकरणं नास्ति। एतेन यत् प्रतिबिम्बितं तत् उपभोक्तृमागधायां तीव्रपरिवर्तनं, विपण्यां तीव्रप्रतिस्पर्धा च ।
कोर-निर्माणार्थं ५० कोटि-अमेरिकीय-डॉलर्-व्ययः कम्पनीयाः कोर-प्रौद्योगिक्याः अनुसरणं प्रतिबिम्बयति । वैश्विकप्रौद्योगिकीप्रतियोगितायाः सन्दर्भे चिप्स् एकः प्रमुखः प्रौद्योगिकी अस्ति, तेषु निपुणता च विकासे पहलं करिष्यति ।
उद्योगानां विस्तृतपरिधिं प्रति ध्यानं कृत्वा हुवावे, क्वालकॉम्, एनवीडिया इत्यादयः दिग्गजाः अपि निरन्तरं प्रौद्योगिकीनवाचारं, विपण्यविस्तारं च कुर्वन्ति तेषां सामरिकनिर्णयाः विकासमार्गाः च सम्पूर्णस्य उद्योगस्य सन्दर्भं प्रददति ।
निवेशकानां कृते एतादृशे व्यापारतरङ्गे अवसरान् ग्रहीतुं तेषां तीक्ष्णदृष्टिः, जोखिमसहिष्णुता च आवश्यकी भवति। वैज्ञानिकाः अनुसंधानविकासस्य नवीनतायाः च महत्त्वपूर्णं कार्यं स्कन्धे धारयन्ति, उद्यमानाम् तकनीकीसमर्थनं च ददति ।
एतेभ्यः घटनाभ्यः वयं द्रष्टुं शक्नुमः यत् व्यापारजगति वीरप्रयासाः नवीनता च अत्यावश्यकाः सन्ति, परन्तु तत्सह, अस्माभिः पूर्णतया सज्जाः अपि भवितुमर्हन्ति, जोखिमानां निवारणार्थं रणनीतयः अपि भवितुमर्हन्ति |. एवं एव वयं भृशस्पर्धायां दुर्जेयः एव तिष्ठितुं शक्नुमः।
सामान्यतया, हानिरूपेण मोबाईल-फोन-निर्माणं, विशाल-धनराशिभिः सह कोर-निर्माणम् इत्यादीनि घटनानि व्यावसायिक-विकासस्य अद्भुतानि अध्यायानि सन्ति, ते तत्कालीन-लक्षणं आवश्यकतां च प्रतिबिम्बयन्ति, भविष्यस्य विकासस्य मार्गं च दर्शयन्ति |.