한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाहनमूल्ययुद्धानां उदयः प्रायः तीव्रविपण्यप्रतिस्पर्धायाः परिणामः भवति । विगतवर्षे वा बहवः कारकम्पनयः विपण्यभागस्य स्पर्धां कर्तुं मूल्यानि कटितवन्तः । परन्तु एषा रणनीतिः दीर्घकालीनसमाधानं नास्ति तथा च कम्पनीयाः तलरेखायाः ब्राण्ड्-प्रतिबिम्बस्य च क्षतिं कर्तुं शक्नोति । मूल्ययुद्धात् बीएमडब्ल्यू इत्यस्य निवृत्तिः दर्शयति यत् तया स्वस्य विपण्यरणनीतिः पुनः परीक्षिता, समायोजिता च।
मूल्यसुधारस्य अर्थः न भवति यत् बीएमडब्ल्यू इत्यनेन विपण्यप्रतिस्पर्धां त्यक्तवती, अपितु अधिकं स्थिरं स्थायिविकासपद्धतिं स्वीकृतवती अस्ति । अस्य निर्णयस्य पृष्ठतः विपण्यमाङ्गस्य समीचीननिर्णयः, उत्पादमूल्यस्य पुनःस्थापनं, ब्राण्ड्-प्रतिबिम्बस्य निर्वाहः च आधारितः भवितुम् अर्हति । तत्सह, एतेन अन्येषां कारकम्पनीनां कृते अपि चिन्तनार्थं दिशां प्राप्यते, येन तेषां विपण्यरणनीतयः पुनः मूल्याङ्कनं भवति ।
अधिकस्थूलदृष्ट्या एषा घटना उद्योगसहकार्यप्रतिमानयोः परिवर्तनेन सह निकटतया सम्बद्धा अस्ति । पारम्परिकप्रतिस्पर्धाप्रतिरूपस्य अन्तर्गतं कारकम्पनयः प्रायः शून्य-योगक्रीडायां भवन्ति, मूल्ययुद्धैः अन्यैः साधनैः च विपण्यभागाय स्पर्धां कुर्वन्ति । परन्तु विपण्यस्य विकासेन परिवर्तनेन च क्रमेण विजय-विजय-सहकार्यस्य अवधारणा अधिकं ध्यानं प्राप्तवती अस्ति ।
उद्योगसहकारप्रतिमानानाम् परिवर्तनं बहुषु पक्षेषु प्रतिबिम्बितम् अस्ति । एकतः कारकम्पनयः प्रौद्योगिकीसंशोधनविकासः, उत्पादननिर्माणं च इत्यादिषु क्षेत्रेषु सहकार्यं कर्तुं शक्नुवन्ति, संसाधनानाम् अनुभवस्य च साझेदारी, व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः सुधारं च कर्तुं शक्नुवन्ति अपरपक्षे, वाहनकम्पनीनां तथा अपस्ट्रीम-डाउनस्ट्रीम-उद्योगशृङ्खला-कम्पनीनां मध्ये सहकार्यं विपण्यचुनौत्यस्य अवसरानां च संयुक्तरूपेण प्रतिक्रियां दातुं समीपं जातम् अस्ति
BMW इत्यस्य उदाहरणरूपेण गृहीत्वा मूल्ययुद्धात् तस्य निवृत्तिः अन्यैः कम्पनीभिः सह उत्तमं सहकार्यं कर्तुं भवितुम् अर्हति । उत्पादस्य गुणवत्तां सेवास्तरं च सुधारयित्वा बीएमडब्ल्यू संयुक्तरूपेण मार्केट्-विकासाय अधिकान् भागिनान् आकर्षयितुं शक्नोति तथा च परस्परं लाभं विजय-विजय-परिणामं च प्राप्तुं शक्नोति। सहकार्यप्रतिरूपे एषः परिवर्तनः न केवलं कम्पनीभ्यः जोखिमान् न्यूनीकर्तुं साहाय्यं करोति, अपितु सम्पूर्णे उद्योगे नवीनतां विकासं च प्रवर्धयति ।
तस्मिन् एव काले एतस्याः घटनायाः उपभोक्तृषु अपि किञ्चित् प्रभावः अभवत् । मूल्ययुद्धकाले उपभोक्तारः न्यूनमूल्यानां कारणेन कारं क्रेतुं शक्नुवन्ति, परन्तु यथा यथा मूल्यं सम्यक् भवति तथा तथा उपभोक्तारः अधिकतर्कसंगतक्रयणनिर्णयान् कर्तुं शक्नुवन्ति । ते कारस्य गुणवत्ता, कार्यक्षमता, सुरक्षा इत्यादिषु कारकेषु अधिकं ध्यानं दास्यन्ति, न केवलं मूल्ये। एतेन उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये कारकम्पनयः उत्पादस्य गुणवत्तां सेवास्तरं च निरन्तरं सुधारयितुम् अपि प्रेरिताः भवन्ति ।
तदतिरिक्तं बीएमडब्ल्यू इत्यस्य मूल्ययुद्धस्य समाप्तिः श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खलां अपि प्रेरयितुं शक्नोति । अन्ये कारकम्पनयः स्वस्य परिस्थित्यानुसारं स्वस्य विपण्यरणनीतिं समायोजयितुं शक्नुवन्ति । केचन दुर्बलाः कारकम्पनयः अधिकदबावस्य सामनां कर्तुं शक्नुवन्ति, यदा तु नवीनक्षमतायुक्ताः केचन कारकम्पनयः ब्राण्ड्लाभयुक्ताः च विपण्यप्रतियोगितायां विशिष्टाः भवितुम् अर्हन्ति इति अपेक्षा अस्ति
सामान्यतया मूल्ययुद्धात् निवृत्तेः बीएमडब्ल्यू इत्यस्य आधिकारिकघोषणा, अनेकानां कारकम्पनीनां सम्भाव्यः अनुवर्तनं च वाहन-उद्योगस्य विकासे महत्त्वपूर्णः मोक्षबिन्दुः अस्ति एतत् न केवलं विपण्यप्रतियोगितायाः परिदृश्ये परिवर्तनं प्रतिबिम्बयति, अपितु उद्योगसहकार्यप्रतिमानयोः परिवर्तनस्य सूचकः अपि भवति । सम्पूर्णस्य उद्योगस्य उपभोक्तृणां च कृते अस्य महत्त्वं प्रभावः च अस्ति ।